Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 6

tataḥ sa martyavapuṣā mālyavānvicaranvane |
nāmnā guṇāḍhaḥ sevitvā sātavāhanabhūpatim || 1 ||
[Analyze grammar]

saṃskṛtādyāstadagre ca bhāṣāstisraḥ pratijñayā |
tyaktvā khinnamanā draṣṭumāyayau vindhyavāsinīm || 2 ||
[Analyze grammar]

tadādeśena gatvā ca kāṇabhūtiṃ dadarśa saḥ |
tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat || 3 ||
[Analyze grammar]

āśritya bhāṣāṃ paiśācīṃ bhāṣātrayavilakṣaṇām |
śrāvayitvā nijaṃ nāma kāṇabhūtiṃ ca so 'bravīt || 4 ||
[Analyze grammar]

puṣpadantācchrutāṃ divyāṃ śīghraṃ kathaya me kathām |
yena śāpaṃ tariṣyāvas tvaṃ cāhaṃ ca samaṃ sakhe || 5 ||
[Analyze grammar]

tacchrutvā praṇato hṛṣṭaḥ kāṇabhūtiruvāca tam |
kathayāmi kathāṃ kiṃ tu kautukaṃ me mahatprabho || 6 ||
[Analyze grammar]

ājanmacaritaṃ tāvacchaṃsa me kurvanugraham |
iti tenārthito vaktuṃ guṇāḍhyo 'tha pracakrame || 7 ||
[Analyze grammar]

pratiṣṭhāne 'sti nagaraṃ supratiṣṭhitasaṃjñakam |
tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ || 8 ||
[Analyze grammar]

vatsaś ca gulmakaś caiva tasya dvau tanayau sakhe |
jāyete sma tṛtīyā ca śrutārthā nāma kanyakā || 9 ||
[Analyze grammar]

kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ |
tatputrau tau svasāraṃ tāṃ pālayantāvatiṣṭhatām || 10 ||
[Analyze grammar]

sā cākasmātsagarbhābhūttadṛṣṭvā vatsagulmayoḥ |
tatrānyapuruṣābhāvācchaṅkānyonyamajāyata || 11 ||
[Analyze grammar]

tataḥ śrutārthā cittajñā bhrātarau tāvabhāṣata |
pāpaśaṅkā na kartavyā śṛṇutaṃ kathayāmi vām || 12 ||
[Analyze grammar]

kumāraḥ kīrtisenākhyo nāgarājasya vāsukeḥ |
bhrātuḥ putro 'sti tenāhaṃ dṛṣṭā snātuṃ gatā satī || 13 ||
[Analyze grammar]

tataḥ sa madanākrānto nivedyānvayanāmanī |
gāndharveṇa vivāhena māṃ bhāryāmakarottadā || 14 ||
[Analyze grammar]

viprajāterayaṃ tasmānmama garbha iti svasuḥ |
śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām || 15 ||
[Analyze grammar]

tato rahasi sasmāra sā taṃ nāgakumārakam |
smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata || 16 ||
[Analyze grammar]

bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ |
yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi || 17 ||
[Analyze grammar]

putro janiṣyate cātra yuṣmatsvasurasaṃśayam |
tato 'syāḥ śāpanirmuktiryuvayośca bhaviṣyati || 18 ||
[Analyze grammar]

ityuktvāntarhitaḥ so 'bhūttataḥ stokaiśca vāsaraiḥ |
śrutārthāyāḥ suto jātastaṃ hi jānīhi māṃ sakhe || 19 ||
[Analyze grammar]

gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ |
iti tatkālam udabhūd antarikṣāt sarasvatī || 20 ||
[Analyze grammar]

kṣīṇaśāpāstataste ca jananīmātulā mama |
kālena pañcatāṃ prāptā gataścāhamadhīratām || 21 ||
[Analyze grammar]

atha śokaṃ samutsṛjya bālo 'pi gatavānaham |
svāvaṣṭambhena vidyānāṃ prāptaye dakṣiṇāpatham || 22 ||
[Analyze grammar]

kālena tatra saṃprāpya sarvā vidyāḥ prasiddhimān |
svadeśam āgato 'bhūvaṃ darśayiṣyan nijān guṇān || 23 ||
[Analyze grammar]

praviśaṃśca cirāttatra nagare supratiṣṭhite |
apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā || 24 ||
[Analyze grammar]

kvacitsāmāni chandogā gāyanti ca yathāvidhi |
kvacidvivādo viprāṇāmabhūdvedavinirṇaye || 25 ||
[Analyze grammar]

yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ |
ityādikaitavair dyūtam astuvan kitavāḥ kvacit || 26 ||
[Analyze grammar]

anyonyaṃ nijavāṇijyakalākauśalavādinām |
kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam || 27 ||
[Analyze grammar]

arthaiḥ saṃyamavān arthān prāpnoti kiyad adbhutam |
mayā punar vinaivārthaṃ lakṣmīr āsāditā purā || 28 ||
[Analyze grammar]

garbhasthasya ca me pūrvaṃ pitā pañcatvamāgataḥ |
manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam || 29 ||
[Analyze grammar]

tataḥ sā tadbhayād gatva rakṣaṇtī garbham ātmanaḥ |
tasthau kumāradattasya pitṛmitrasya veśmani || 30 ||
[Analyze grammar]

tatra tasyāśca jāto 'haṃ sādhvyā vṛttinibandhanam |
tataścāvardhayatsā māṃ kṛcchakarmāṇi kurvatī || 31 ||
[Analyze grammar]

upādhyāyamathābhyarcya tayākiṃcanyadīnayā |
krameṇa śikṣitaścāhaṃ lipiṃ gaṇitameva ca || 32 ||
[Analyze grammar]

vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam |
viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ || 33 ||
[Analyze grammar]

daridrāṇāṃ kulīnānāṃ bhāṇḍamūlyaṃ dadāti saḥ |
gaccha yācasva taṃ mūlyamiti mātābravīcca mām || 34 ||
[Analyze grammar]

tato 'hamagamaṃ tasya sakāśaṃ so 'pi tatkṣaṇam |
ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ || 35 ||
[Analyze grammar]

mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale |
etenāpi hi paṇyena kuśalo dhanamarjayet || 36 ||
[Analyze grammar]

dattāstava punaḥ pāpa dīnārā bahavo mayā |
dūre tiṣṭhatu tadvṛddhistvayā te 'pi na rakṣitāḥ || 37 ||
[Analyze grammar]

tacchrutvā sahasaivāhaṃ tamavocaṃ viśākhilam |
gṛhīto 'yaṃ mayā tvatto bhāṇḍamulyāya mūṣakaḥ || 38 ||
[Analyze grammar]

ityuktvā mūṣakaṃ haste gṛhītvā saṃpuṭe ca tam |
likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik || 39 ||
[Analyze grammar]

caṇakāñjaliyugmena mūlyenā sa ca mūṣakaḥ |
mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā || 40 ||
[Analyze grammar]

kṛtvā tāṃś caṇakān bhṛṣṭān gṛhītvā jalakumbhikām |
atiṣṭhaṃ catvare gatvā chāyāyā nagarādvahiḥ || 41 ||
[Analyze grammar]

tatra śrāntāgatāyāmbhaḥ śītalaṃ caṇakāṃśca tān |
kāṣṭhabhārikasaṃghāya sapraśrayamadāmaham || 42 ||
[Analyze grammar]

ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama |
cikrītavānahaṃ tāni nītvā kāṣṭhāni cāpaṇe || 43 ||
[Analyze grammar]

tataḥ stokena mūlyena krītvā tāṃścaṇakāṃstataḥ |
tathaiva kāṣṭhikebhyo 'hamanyedyuḥ kāṣṭhamāharam || 44 ||
[Analyze grammar]

evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānyayā |
kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam || 45 ||
[Analyze grammar]

akasmādatha saṃjāte kāṣṭhacchede 'tivṛṣṭibhiḥ |
mayā taddāru vikrītaṃ paṇānāṃ bahubhiḥ śataiḥ || 46 ||
[Analyze grammar]

tenaiva vipaṇiṃ kṛtvā dhanena nijakauśalāt |
kurvanvaṇijyāṃ kramaśaḥ saṃpanno 'smi mahādhanaḥ || 47 ||
[Analyze grammar]

sauvarṇo mūṣakaḥ kṛtvā mayā tasmai samarpitaḥ |
viśākhilāya so 'pi svāṃ kanyāṃ mahyamadāttataḥ || 48 ||
[Analyze grammar]

ata eva ca loke 'smin prasiddho mūṣakākhyayā |
evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā || 49 ||
[Analyze grammar]

tacchrutvā tatra te 'bhūvanvaṇijo 'nye savismayāḥ |
dhīrna citrīyate kasmādabhittau citrakarmaṇā || 50 ||
[Analyze grammar]

kvacitpratigrahaprāptahemamāṣāṣṭako dvijaḥ |
chandogaḥ kaścidityukto viṭaprāyeṇa kenacit || 51 ||
[Analyze grammar]

brāhmaṇyādbhojanaṃ tāvadasti te tattvayāmunā |
lokayātrā suvarṇena vaidagdhyāyeha śikṣyatām || 52 ||
[Analyze grammar]

ko māṃ śiṣayatītyukte tena mugdhena so 'bravīt |
yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja || 53 ||
[Analyze grammar]

tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt |
svarṇaṃ dattvā prayuñjīthā rañjayansāma kiṃcana || 54 ||
[Analyze grammar]

śrutvety agacchac chandogo drutaṃ caturikāgṛham |
upāviśat praviśyātra kṛtapratyudgatistayā || 55 ||
[Analyze grammar]

māmadya lokayātrāṃ tvaṃ śikṣayaitena sāṃpratam |
iti jalpansa tattasyai svarṇamarpitavāndvijaḥ || 56 ||
[Analyze grammar]

prahasatyatha tatrasthe jane kiṃcidvicintya saḥ |
gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau || 57 ||
[Analyze grammar]

tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ |
yathā tatra milanti sma viṭā hāsyadidṛkṣavaḥ || 58 ||
[Analyze grammar]

te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā |
tac chīghram ardhacandro 'sya gale 'smin dīyatām iti || 59 ||
[Analyze grammar]

ardhacandraṃ śaraṃ matvā śiraśchedabhayāddrutam |
śikṣitā lokayātreti garjansa niragāttataḥ || 60 ||
[Analyze grammar]

tatsakāśaṃ tato 'gacchadyenāsu preṣito 'bhavat |
vṛttāntaṃ cāvadattasmai so 'pi cainamabhāṣata || 61 ||
[Analyze grammar]

sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ |
kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane || 62 ||
[Analyze grammar]

evaṃ vihasya gatvā ca tenoktā sā vilāsinī |
dvipadasya paśorasya tatsuvarṇatṛṇaṃ tyaja || 63 ||
[Analyze grammar]

hasantyā ca tayā tyaktaṃ suvarṇaṃ prāpya sa dvijaḥ |
punarjātamivātmānaṃ manvāno gṛhamāgataḥ || 64 ||
[Analyze grammar]

evaṃprāyāṇy ahaṃ paśyan kautukāni pade pade |
prāptavān rājabhavanaṃ mahendrasadanopamam || 65 ||
[Analyze grammar]

tataś cāntaḥ praviṣṭo 'haṃ śiṣyair agre niveditaḥ |
āsthānasthitamadrākṣaṃ rājānaṃ sātavāhanam || 66 ||
[Analyze grammar]

śarvavarmaprabhṛtibhirmantribhiḥ parivāritam |
ratnasiṃhāsanāsīnamamarairiva vāsavam || 67 ||
[Analyze grammar]

vihitasvastikāraṃ māmupaviṣṭamathāsane |
rājñā kṛtādaraṃ caiva śarvavarmādayo 'stuvan || 68 ||
[Analyze grammar]

ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ |
guṇāḍhya iti nāmāsya yathārthamata eva hi || 69 ||
[Analyze grammar]

ityādi tatstutiṃ dṛṣṭvā mantribhiḥ sātavāhanaḥ |
prītaḥ sapadi satkṛtya mantritve māṃ nyayojayat || 70 ||
[Analyze grammar]

athāhaṃ rājakāryāṇi cintayannavasaṃ sukham |
śiṣyānadhyāpayaṃstatra kṛtadāraparigrahaḥ || 71 ||
[Analyze grammar]

kadācitkautukādbhrāmyansvairaṃ godāvarītaṭe |
devīkṛtiriti khyātamudyānaṃ dṛṣṭavānaham || 72 ||
[Analyze grammar]

taccātiramyamālokya kṣitisthamiva nandanam |
udyānapālaḥ pṛṣṭo 'bhūnmayā tatra tadāgamam || 73 ||
[Analyze grammar]

sa ca māmabravītsvāminvṛddhebhyaḥ śrūyate yathā |
pūrvaṃ maunī nirāhāro dvijaḥ kaścitamāyayau || 74 ||
[Analyze grammar]

sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt |
tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ || 75 ||
[Analyze grammar]

nirbandhāttaiḥ sa pṛṣṭaḥ svaṃ vṛttāntam avadad dvijaḥ |
astīha bharukacchākhyo viṣayo narmadātaṭe || 76 ||
[Analyze grammar]

tasminn ahaṃ samutpanno viprastasya ca me purā |
na bhikṣāmapyadātkaściddaridrasyālasasya ca || 77 ||
[Analyze grammar]

atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati |
bhrāntvā tīrthānyahaṃ draṣṭumagacchaṃ vindhyavāsinīm || 78 ||
[Analyze grammar]

dṛṣṭvā tataśca tāṃ devīmiti saṃcintitaṃ mayā |
lokaḥ paśūpahāreṇa prīṇāti varadāmimām || 79 ||
[Analyze grammar]

ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum |
niścityeti śiraśchettuṃ mayā śastramagṛhyata || 80 ||
[Analyze grammar]

tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata |
putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike || 81 ||
[Analyze grammar]

iti devīvaraṃ labdhvā saṃprāptā divyatā mayā |
tataḥ prabhṛti naṣṭā me bubhukṣā ca tṛṣā saha || 82 ||
[Analyze grammar]

kadācidatha devī māṃ tatrasthaṃ svayamādiśat |
gatvā putra pratiṣṭhāne racayodyānamuttamam || 83 ||
[Analyze grammar]

ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā |
ihāgatya kṛtaṃ kāntamudyānaṃ tatprabhāvataḥ || 84 ||
[Analyze grammar]

pālyametacca yuṣmākamityuktvā sa tirodadhe |
iti nirmitam udyānam idaṃ devyā purā prabho || 85 ||
[Analyze grammar]

udānapālād ityevaṃ taddeśe devyanugraham |
ākarṇya vismayāviṣṭo gṛhāya gatavānaham || 86 ||
[Analyze grammar]

evamukte guṇāḍhena kāṇabhūtirabhāṣata |
sātavāhana ityasya kasmannāmābhavatprabho || 87 ||
[Analyze grammar]

tato 'bravīdguṇāḍhyo 'pi śṛṇvetatkathayāmi te |
dīpakarṇiriti khyāto rājābhūtprājyavikramaḥ || 88 ||
[Analyze grammar]

tasya śaktimatī nāma bhāryā prāṇādhikābhavat |
ratāntasuptām udyāne sarpastāṃ jātu daṣṭavān || 89 ||
[Analyze grammar]

gatāyāmatha pañcatvaṃ tasyāṃ tadgatamānasaḥ |
aputro 'pi sa jagrāha brahmacaryavrataṃ nṛpaḥ || 90 ||
[Analyze grammar]

tataḥ kadācid rājyārhaputrāsadbhāvaduḥkhitam |
ityādideśa taṃ svapne bhagavāninduśekharaḥ || 91 ||
[Analyze grammar]

aṭavyāṃ drakṣasi bhrāmyansiṃhārūḍhaṃ kumārakam |
taṃ gṛhītvā gṛhaṃ gaccheḥ sa te putro bhaviṣyati || 92 ||
[Analyze grammar]

atha prabuddhas taṃ svapnaṃ svaranrājā jaharṣa saḥ |
kadācicca yayau dūrāmaṭavīṃ mṛgayārasāt || 93 ||
[Analyze grammar]

dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ |
bālakaṃ padmasarasastīre tapanatejasam || 94 ||
[Analyze grammar]

atha rājā smaransvapnamavatāritabālakam |
jalābhilāṣiṇaṃ siṃhaṃ jaghānaikaśareṇa tam || 95 ||
[Analyze grammar]

sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ |
kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca || 96 ||
[Analyze grammar]

dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate |
so 'haṃ snāntīmapaśyaṃ prāggaṅgāyāmṛṣikanyakām || 97 ||
[Analyze grammar]

sāpi māṃ vīkṣya saṃjātamanmathābhūdahaṃ tathā |
gāndharveṇa vivāhena tato bhāryā kṛtā mayā || 98 ||
[Analyze grammar]

tacca tadbāndhavā buddhvā tāṃ ca māṃ cāśapan krudhā |
siṃhau bhaviṣyataḥ pāpau svecchācārau yuvām iti || 99 ||
[Analyze grammar]

putrajanmāvadhiṃ tasyāḥ śāpāntaṃ munayo vyadhuḥ |
mama tu tvaccharāghātaparyantaṃ tadanantaram || 100 ||
[Analyze grammar]

athāvāṃ siṃhamithunaṃ saṃjātau sāpi kālataḥ |
garbhiṇyabhūttato jāte dārake 'sminvyapadyata || 101 ||
[Analyze grammar]

ayaṃ ca vardhito 'nyāsāṃ siṃhīnāṃ payasā mayā |
adya cāhaṃ vimukto 'smi śāpādbāṇāhatastvayā || 102 ||
[Analyze grammar]

tadgṛhāṇa mahāsattvaṃ mayā dattamamuṃ sutam |
ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā || 103 ||
[Analyze grammar]

ityuktvāntarhite tasminsātanāmani guhyake |
sa rājā taṃ samādāya bālaṃ pratyāyayau gṛham || 104 ||
[Analyze grammar]

sātena yasmād ūḍho 'bhūt tasmāt taṃ sātavāhanam |
nāmnā cakāra kālena rājye cainaṃ nyaveśayet || 105 ||
[Analyze grammar]

tatas tasmin gate 'raṇyaṃ dīpakarṇau kṣitīśvare |
saṃvṛttaḥ sārvabhaumo 'sau bhūpatiḥ sātavāhanaḥ || 106 ||
[Analyze grammar]

evamuktvā kathāṃ madhye kāṇabhūtyanuyogataḥ |
guṇāḍhyaḥ prakṛtaṃ dhīmānanusmṛtyābravītpunaḥ || 107 ||
[Analyze grammar]

tataḥ kadācidadhyāsta vasantasamayotsave |
devīkṛtaṃ tadudyānaṃ sa rājā sātavāhanaḥ || 108 ||
[Analyze grammar]

viharansuciraṃ tatra mahendra iva nandane |
vāpījale 'vatīrṇo 'bhūtkrīḍituṃ kāminīsakhaḥ || 109 ||
[Analyze grammar]

asiñcattatra dayitāḥ sahelaṃ karavāribhiḥ |
asicyata sa tābhiśca vaśābhiriva vāraṇaḥ || 110 ||
[Analyze grammar]

mukhairdhautāñjanātāmranetrairjahnujalāplutaiḥ |
aṅgaiḥ saktāmbaravyaktavibhāgaiśca tamaṅganāḥ || 111 ||
[Analyze grammar]

vidalatpatratilakāḥ sa cakre vanamadhyagāḥ |
cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ || 112 ||
[Analyze grammar]

athaikā tasya mahiṣī rājñaḥ stanabharālasā |
śirīṣasukumārāṅgī krīḍantī klamamabhyagāt || 113 ||
[Analyze grammar]

sā jalairabhiṣiñcantaṃ rājānamasahā satī |
abravīnmodakairdeva paritāḍaya māmiti || 114 ||
[Analyze grammar]

tac chrutvā modakān rājā drutam ānāyayad bahūn |
tato vihasya sā rājñī punar evam abhāṣata || 115 ||
[Analyze grammar]

rājannavasaraḥ ko 'tra modakānāṃ jalāntare |
udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava || 116 ||
[Analyze grammar]

saṃdhimātraṃ na jānāsi māśabdodakaśabdayoḥ |
na ca prakaraṇaṃ vetsi mūrkhastvaṃ kathamīdṛśaḥ || 117 ||
[Analyze grammar]

ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ |
parivāre hasatyantarlajjākrānto jhagityabhūt || 118 ||
[Analyze grammar]

parityaktajalakrīḍo vītadarpaśca tatkṣaṇam |
jātāvamāno nirlakṣaḥ prāviśannijamandiram || 119 ||
[Analyze grammar]

tataścintāparo muhyannāharādiparāṅmukhaḥ |
citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata || 120 ||
[Analyze grammar]

pāṇḍityaṃ śaraṇaṃ vā me mṛtyurveti vicintayan |
śayanīyaparityaktagāraḥ saṃtāpavānabhūt || 121 ||
[Analyze grammar]

akasmādatha rājñastāṃ dṛṣṭvāvasthāṃ tathāvidhām |
kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat || 122 ||
[Analyze grammar]

tato 'haṃ śarvavarmā ca jñātavantau krameṇa tām |
atrāntare sa ca prāyaḥ paryahīyata vāsaraḥ || 123 ||
[Analyze grammar]

asmin kāle na ca svastho rājety ālocya tatkṣaṇam |
āvābhyāṃ rājahaṃsākhya āhūto rājaceṭakaḥ || 124 ||
[Analyze grammar]

śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam |
nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana || 125 ||
[Analyze grammar]

viṣṇuśaktiduhitrā ca mithyāpaṇḍitayā tayā |
vilakṣīkṛta ityāhurdevyo 'nyāḥ kopanirbharam || 126 ||
[Analyze grammar]

etattasya mukhācchrutvā rājaceṭasya durmanāḥ |
śarvavarmadvitīyo 'haṃ saṃśayādityacintayam || 127 ||
[Analyze grammar]

vyādhiryadi bhavedrājñaḥ praviśeyuścikitsakāḥ |
ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate || 128 ||
[Analyze grammar]

nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake |
anuraktāḥ prajāścaitā na hāniḥ paridṛśyate || 129 ||
[Analyze grammar]

tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasa prabhoḥ |
evaṃ vicintite dhīmāñ śarvavarmedam abravīt || 130 ||
[Analyze grammar]

ahaṃ jānāmi rājño 'sya manyurmaurkhyānutāpataḥ |
mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati || 131 ||
[Analyze grammar]

upalabdho mayā caiṣa pūrvam eva tadāśayaḥ |
rājñyāvamānitaś cādya tannimittam iti śrutam || 132 ||
[Analyze grammar]

evamanyonyamālocya tāṃ rātrimativāhya ca |
prātar āvāma gacchāva vāsaveśma mahīpateḥ || 133 ||
[Analyze grammar]

tatra sarvasya ruddhe 'pi praveśe kathamapyaham |
prāviśaṃ mama paścācca śarvavarmā laghukramam || 134 ||
[Analyze grammar]

upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ |
akāraṇaṃ kathaṃ deva vartase vimanā iti || 135 ||
[Analyze grammar]

tacchrutvāpi tathaivāsītsa tūṣṇīṃ sātavāhanaḥ |
śarvavarmā tataścedamadbhutaṃ vākyamabravīt || 136 ||
[Analyze grammar]

śrutaṃ mama syāt kāpīti prāguktaṃ deva me tvayā |
tenāhaṃ kṛtavānadyā svapnamāṇavakaṃ niśi || 137 ||
[Analyze grammar]

svapne tato mayā dṛṣṭaṃ nabhasaścyutamambujam |
tacca divyena kenāpi kumāreṇa vikāsitam || 138 ||
[Analyze grammar]

tataśca nirgatā tasmāddivyā strī dhavalāmbarā |
tava deva mukhaṃ sā ca praviṣṭā samanantaram || 139 ||
[Analyze grammar]

iyaddṛṣṭvā prabuddho 'smi manye sā ca sarasvatī |
devasya vadane sākṣāt saṃpraviṣṭā na saṃśayaḥ || 140 ||
[Analyze grammar]

evaṃ niveditasvapne śarvavarmaṇi tatkṣaṇam |
māmastamaunaḥ sākūtamavadatsātavāhanaḥ || 141 ||
[Analyze grammar]

śikṣamāṇaḥ prayatnenā kālena kiyatā pumān |
adhigacchati pāṇḍityametanme kathyatāṃ tvayā || 142 ||
[Analyze grammar]

mama tena vinā hyeṣā lakṣmīrna pratibhāsate |
vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva || 143 ||
[Analyze grammar]

tato 'hamavadaṃ rājanvarṣairdvādaśabhiḥ sadā |
jñāyate sarvavidyānāṃ mukhaṃ vyākaraṇaṃ naraiḥ || 144 ||
[Analyze grammar]

ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho |
śrutvaitatsahasā serṣyaṃ śarvavarmā kilāvadat || 145 ||
[Analyze grammar]

sukhocito janaḥ kleśaṃ kathaṃ kuryadiyacciram |
tadahaṃ māsaṣaṭkena deva tvāṃ śikṣayāmi tat || 146 ||
[Analyze grammar]

śrutvaivaitad asaṃbhāvyaṃ tam avocam ahaṃ ruṣā |
ṣaḍbhir māsais tvayā devaḥ śikṣitaś cet tato mayā || 147 ||
[Analyze grammar]

saṃskṛtaṃ prākṛtaṃ tadvaddeśabhāṣā ca sarvadā |
bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu saṃbhavet || 148 ||
[Analyze grammar]

śarvavarmā tato 'vādīnna cedevaṃ karomyaham |
dvādaśābdānvahāmyeṣa śirasā tava pāduke || 149 ||
[Analyze grammar]

ityuktvā nirgate tasminnahamapyagamaṃ gṛham |
rājāpyubhayataḥ siddhiṃ matvāśvasto babhūva saḥ || 150 ||
[Analyze grammar]

vihastaḥ śarvavarmā ca pratijñāṃ tāṃ sadustarām |
paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat || 151 ||
[Analyze grammar]

sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho |
vinā svāmikumāreṇa gatiranyā na dṛśyate || 152 ||
[Analyze grammar]

tatheti niścayaṃ kṛtvā paścime prahare niśi |
śarvavarmā nirāhārastatraiva prasthito 'bhavat || 153 ||
[Analyze grammar]

tacca cāramukhādbuddhvā mayā prātarniveditam |
rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat || 154 ||
[Analyze grammar]

tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt |
tvayi khinne tadā deva nirvedo me mahānabhūt || 155 ||
[Analyze grammar]

tataḥ śreyonimittaṃ te caṇḍikāgre nijaṃ śiraḥ |
chettuṃ prārabdhavānasmi gatvāsmānnagarādvahiḥ || 156 ||
[Analyze grammar]

maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat |
vāgantarikṣādatha māṃ tanmanye siddhirasti te || 157 ||
[Analyze grammar]

ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ |
paścāccāradvayaṃ so 'tha siṃhagupto vyasarjayat || 158 ||
[Analyze grammar]

so 'pi vātaikabhakṣaḥ san kṛtamaunaḥ suniścayaḥ |
prāpa svāmikumārasya śarvavarmāntikaṃ kramāt || 159 ||
[Analyze grammar]

śarīranirapekṣeṇa tapasā tatra toṣitaḥ |
prasādamakarottasya kārtikeyo yathepsitam || 160 ||
[Analyze grammar]

āgatyāgre tato rājñe cārābhyāṃ sa niveditaḥ |
siṃhaguptavisṛṣṭābhyāmudayaḥ śarvavarmaṇaḥ || 161 ||
[Analyze grammar]

tacchrutvā mama rājñaśca viṣādapramadau dvayoḥ |
abhūtāṃ mekhamālokya haṃsacātakayoriva || 162 ||
[Analyze grammar]

āgatya śarvavarmātha kumāravarasiddhimān |
cintitopasthitā rājñe sarvā vidyāḥ pradattavān || 163 ||
[Analyze grammar]

prādurāsaṃśca tāstasya sātavāhanabhūpateḥ |
tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ || 164 ||
[Analyze grammar]

atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt |
api pavanavidhūtāstatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan || 165 ||
[Analyze grammar]

rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā |
svāmīkṛtaśca viṣaye marukacchanāmni kūlopakaṇṭhaviniveśini narmadāyāḥ || 166 ||
[Analyze grammar]

yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt |
rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam || 167 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 6

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: