Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 5

evamuktvā vararuciḥ punaretadavarṇayat |
kālena yoganando 'tha kāmādivaśamāyayau || 1 ||
[Analyze grammar]

gajendra iva mattaśca nāpaikṣata sa kiṃcana |
akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet || 2 ||
[Analyze grammar]

acintayaṃ tataścāhaṃ rājā tāvadviśṛṅkhalaḥ |
tatkāryacintayākrāntaḥ svadharmo me 'vasīdati || 3 ||
[Analyze grammar]

tasmādvaraṃ sahāyaṃ taṃ śakaṭālaṃ samuddhare |
kriyetā cedviruddhaṃ ca kiṃ da kuryānmayi sthite || 4 ||
[Analyze grammar]

niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ |
uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ || 5 ||
[Analyze grammar]

durjayo yoganando 'yaṃ sthite vararucāvataḥ |
āśraye vaitasīṃ vṛttiṃ kālaṃ tāvatpratīkṣitum || 6 ||
[Analyze grammar]

iti saṃcintya sa prājñaḥ śakaṭālo madicchayā |
akarodrājakāryāṇi punaḥ saṃprāpya mantritām || 7 ||
[Analyze grammar]

kadācidyoganando 'tha nirgato nagarādvahiḥ |
śliṣyatpañcāṅguliṃ hastaṃ gaṅgāmadhye vyalokayat || 8 ||
[Analyze grammar]

kimetaditi papraccha māmāhūya sa tatkṣaṇam |
ahaṃ ca dve nijāṅgulyau diśi tasyāmadarśayam || 9 ||
[Analyze grammar]

tena tasmiṃstirobhūte haste rājātivismayāt |
bhūyo 'pi tadapṛcchanmāṃ tataścāhaṃ tamabravam || 10 ||
[Analyze grammar]

pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate |
ityuktavānasau hastaḥ śvāṅgulīḥ pañca darśayan || 11 ||
[Analyze grammar]

tato 'sya rājan naṅgulyāv ete dve darśite mayā |
aikacitye dvayoreva kimasādhyaṃ bhavediti || 12 ||
[Analyze grammar]

ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ |
śakaṭālo vyaṣīdacca madbuddhiṃ vīkṣya durjayām || 13 ||
[Analyze grammar]

ekadā yoganandaśca dṛṣṭavānmahiṣīṃ nijām |
vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham || 14 ||
[Analyze grammar]

tanmātrādeva kupito rājā viprasa tasya saḥ |
ādiśadbadhamīrṣyā hi vivekaparipanthinī || 15 ||
[Analyze grammar]

hantuṃ vadhyabhuvaṃ tasmin nīyamāne dvije tadā |
ahasadgatajīvo 'pi matsyo vipaṇimadhyagaḥ || 16 ||
[Analyze grammar]

tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat |
viprasya māmapṛcchacca matsyahāsasya kāraṇam || 17 ||
[Analyze grammar]

nirūpya kathayāmyetadityuktvā nirgataṃ ca mām |
cintitopasthitaikānte sarasvatyevamabravīt || 18 ||
[Analyze grammar]

asya tālataroḥ pṛṣṭhe tiṣṭha rātrābalakṣitaḥ |
atra śroṣyasi matsyasya hāsahetum asaṃśayam || 19 ||
[Analyze grammar]

tacchrutvā niśi tatrāhaṃ gatvā tālopari sthitaḥ |
apaśyaṃ rākṣasīṃ ghorāṃ bālaiḥ putraiḥ sahāgatam || 20 ||
[Analyze grammar]

sā bhakṣyaṃ yācamānāṃstānavādītpratipālyatām |
prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ || 21 ||
[Analyze grammar]

kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ |
taṃ hi dṛṣṭva mṛto 'pīha matsyo hasitavāniti || 22 ||
[Analyze grammar]

hasitaṃ kimu teneti pṛṣṭā bhūyaḥ sutaiśca sā |
avocadrākṣasī rājñaḥ sarvā rājño 'pi viplutāḥ || 23 ||
[Analyze grammar]

sarvatrāntaḥpure hyatra strīrūpāḥ puruṣāḥ sthitāḥ |
hanyate 'naparādhas tu vipra ity ahasat timiḥ || 24 ||
[Analyze grammar]

bhūtānāṃ pārthivātyarthanirvivekatvahāsinām |
sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ || 25 ||
[Analyze grammar]

etattasyā vacaḥ śrutvā tato 'pakrāntavāhanam |
prāptaśca matsyahāsasya hetuṃ rājñe nyavedayam || 26 ||
[Analyze grammar]

prāpya cāntaḥpurebhyas tān strīrūpān puruṣāṃs tataḥ |
bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān || 27 ||
[Analyze grammar]

ityādi ceṣṭitaṃ dṛṣṭvā tasya rājño viśṛṅkhalam |
khinne mayi kadācicca tatrāgāccitrakṛnnavaḥ || 28 ||
[Analyze grammar]

alikhat sa mahādevīṃ yoganandaṃ ca taṃ paṭe |
sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt || 29 ||
[Analyze grammar]

taṃ ca citrakaraṃ rājā tuṣṭo vittairapūrayat |
taṃ ca vāsagṛhe citrapaṭaṃ bhittāvakārayat || 30 ||
[Analyze grammar]

ekadā ca praviṣṭasya vāsake tatra sā mama |
saṃpūrṇalakṣaṇā devī pratibhāti sma citragā || 31 ||
[Analyze grammar]

lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt |
athākārṣamahaṃ tasyāstilakaṃ mekhalāpade || 32 ||
[Analyze grammar]

saṃpūrṇalakṣaṇāṃ tena kṛtvaināṃ gatavānaham |
praviṣṭo yoganando 'tha tilakaṃ taṃ vyalokayat || 33 ||
[Analyze grammar]

kenāyaṃ racito 'treti so 'pṛcchacca mahattarān |
te ca nyavedayaṃstasmai kartāraṃ tilakasya mām || 34 ||
[Analyze grammar]

devyā guptapradeśasthamimaṃ nānyo mayā vinā |
vetti tajjñātavānevamasau vararuciḥ katham || 35 ||
[Analyze grammar]

channaḥ kṛto 'munā nūnaṃ mamāntaḥpuraviplavaḥ |
dṛṣṭavānata evāyaṃ strīrūpāṃstatra tānnarān || 36 ||
[Analyze grammar]

iti saṃcintayāmāsa yoganandaḥ krudhā jvalan |
jāyante bata mūḍhānāṃ saṃvāda api tādṛśāḥ || 37 ||
[Analyze grammar]

tataḥ svairaṃ samāhūya śakaṭālaṃ samādiśat |
tvayā vararucirvadhyo devīvidhvaṃsanāditi || 38 ||
[Analyze grammar]

yathā jñāpayasītyuktvā śakaṭālo 'gamadbahiḥ |
acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me || 39 ||
[Analyze grammar]

divyabuddhiprabhāvo 'sābuddhartā ca mamāpadaḥ |
viprasya tadvaraṃ guptaṃ saṃprati svīkaromi tam || 40 ||
[Analyze grammar]

iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam |
vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ || 41 ||
[Analyze grammar]

anyaṃ kaṃcitpravādāya hanmyahaṃ tvaṃ ca madgṛhe |
pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt || 42 ||
[Analyze grammar]

iti tadvacanāc channas tadgṛhe 'vasthito 'bhavam |
sa cānyaṃ hatavān kaṃcin madvadhākhyātaye niśi || 43 ||
[Analyze grammar]

evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā |
eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ || 44 ||
[Analyze grammar]

nahi hantumahaṃ śakyo rākṣaso mittramasti me |
dhyātamātrāgato viśvaṃ grasate sa madicchayā || 45 ||
[Analyze grammar]

rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ |
tacchrutvā so 'bravīnmantrī rakṣo me darśyatāmiti || 46 ||
[Analyze grammar]

tato dhyātāgataṃ tasmi tadrakṣo 'hamadarśayam |
taddarśanācca vitrasto vismitaśca vabhūva saḥ || 47 ||
[Analyze grammar]

rakṣasyantarhite tasmiñ śakaṭālaḥ sa māṃ punaḥ |
kathaṃ te rākṣaso mittraṃ saṃjāta iti pṛṣṭavān || 48 ||
[Analyze grammar]

tato 'hamavadaṃ pūrvaṃ rakṣārthaṃ nagare bhraman |
rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ || 49 ||
[Analyze grammar]

tacchrutvā yoganando māmakaronnagarādhipam |
bhramaṃścāpaśyamatrāhaṃ bhramantaṃ rākṣasaṃ niśi || 50 ||
[Analyze grammar]

sa ca māmavadadbrūhi vidyate nagare 'tra kā |
surūpā strīti tacchrutvā vihasyāhaṃ tamabravam || 51 ||
[Analyze grammar]

yā yasyābhimatā mūrkha surūpā tasya sā bhavet |
tacchrutvaiva tvayaikena jito 'smītyavadatsa mām || 52 ||
[Analyze grammar]

praśnamokṣādvadhottirṇaṃ māṃ punaścābravīdasau |
tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ || 53 ||
[Analyze grammar]

ityuktvāntarhite tasminyathāgatamagāmaham |
evam āpatsahāyo me rākṣaso mittratāṃ gataḥ || 54 ||
[Analyze grammar]

ityuktavānahaṃ bhūyaḥ śakaṭālena cārthitaḥ |
gaṅgāmadarśayaṃ tasmai mūrtāṃ dhyānādupasthitām || 55 ||
[Analyze grammar]

stutibhistoṣitā sā ca mayā devī tirodadhe |
babhūva śakaṭālaśca sahāyaḥ praṇato mayi || 56 ||
[Analyze grammar]

ekadā ca sa mantrī māṃ guptasthaṃ khinnamabravīt |
sarvajñenāpi khedāya kimātmā dīyate tvayā || 57 ||
[Analyze grammar]

kiṃ na jānāsi yadrājñāmavicāraratā dhiyaḥ |
acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu || 58 ||
[Analyze grammar]

ādityavarmanāmātra babhūva nṛpatiḥ purā |
śivavarmābhidhāno 'sya mantrī cābhūnmahāmatiḥ || 59 ||
[Analyze grammar]

rājñastasyaikadā caikā rājñī garbhamadhārayat |
tadbuddhvā sa nṛpo 'pṛcchadityantaḥ purarakṣiṇaḥ || 60 ||
[Analyze grammar]

varṣadvayaṃ praviṣṭasya vartate 'ntaḥpure 'tra me |
tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām || 61 ||
[Analyze grammar]

athocuste praveśo 'tra puṃso 'nyasyāsti na prabho |
śivavarmā tu te mantrī praviśatyanivāritaḥ || 62 ||
[Analyze grammar]

tacchrutvācintayadrājā nūnaṃ drohī sa eva me |
prakāśaṃ ca hate tasminnapavādo bhavenmama || 63 ||
[Analyze grammar]

ityālocya sa taṃ yuktyā śivavarmāṇamīśvaraḥ |
sāmantasyāntikaṃ sakhyuḥ prāhiṇodbhogavarmaṇaḥ || 64 ||
[Analyze grammar]

tadvadhaṃ tasya lekhena saṃdiśya tadanantaram |
nigūḍhaṃ sa nṛpastatra lekhahāraṃ vyasarjayat || 65 ||
[Analyze grammar]

yāte mantriṇi saptāhe gate bhītyā palāyitā |
sā rājñī rakṣibhirlabdhā puṃsā strīrupiṇā saha || 66 ||
[Analyze grammar]

ādityavarmā tadbuddhvā sānutāpo 'bhavattadā |
kiṃ mayā tādṛśo mantrī ghātito 'kāraṇāditi || 67 ||
[Analyze grammar]

atrāntare sa ca prāpa nikaṭaṃ bhogavarmaṇaḥ |
śivavarmā sa copāgāllekhamādāya pūruṣaḥ || 68 ||
[Analyze grammar]

vācayitvā ca taṃ lekhamekānte śivavarmaṇe |
śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt || 69 ||
[Analyze grammar]

śivavarmāpy avocat taṃ sāmantaṃ mantrisattamaḥ |
tvaṃ vyāpādaya māṃ no cen nihanmyātmānam ātmanā || 70 ||
[Analyze grammar]

tacchrutvā vismayāviṣṭo bhogavarmā jagāda tam |
kimetadbrūhi me vipra śāpito 'si na vakṣi cet || 71 ||
[Analyze grammar]

atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate |
tatra dvādaśa varṣāṇi deśe devo na varṣati || 72 ||
[Analyze grammar]

tacchrutvā mantribhiḥ sārdhaṃ bhogavarmā vyacintayat |
duṣṭaḥ sa rājā deśasya nāśamasmākamicchati || 73 ||
[Analyze grammar]

kiṃ hi tatra na santyeva vadhakā guptagāminaḥ |
tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi || 74 ||
[Analyze grammar]

iti saṃmantrya dattvā ca rakṣakān bhogavarmaṇā |
śivavarmā tato deśāt preṣito 'bhūt tataḥ kṣaṇāt || 75 ||
[Analyze grammar]

evaṃ pratyāyayau jīvansa mantrī prajñayā svayā |
śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet || 76 ||
[Analyze grammar]

itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama |
kātyāyana nṛpo 'pyeṣa sānutāpo bhaviṣyati || 77 ||
[Analyze grammar]

ityuktaḥ śakaṭālena cchanno 'haṃ tasya veśmani |
pratīkṣamāṇo 'vasaraṃ tānyahānyatyavāhayam || 78 ||
[Analyze grammar]

tasyātha yoganandasya kāṇabhūteḥ kadācana |
putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat || 79 ||
[Analyze grammar]

aśvavegātprayātasya kathaṃciddūramantaram |
ekākino vane tasya vāsaraḥ paryahīyata || 80 ||
[Analyze grammar]

tataśca tāṃ niśāṃ netuṃ vṛkṣamārohati sma saḥ |
kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ || 81 ||
[Analyze grammar]

sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā |
mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt || 82 ||
[Analyze grammar]

visrambhādṛkṣavākyena rājaputro 'tha suptavān |
ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt || 83 ||
[Analyze grammar]

ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham |
ṛkṣastato 'bravītpāpa na mitraṃ ghātayāmyaham || 84 ||
[Analyze grammar]

kramādṛkṣe prasupte ca rājaputre ca jāgrati |
punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa || 85 ||
[Analyze grammar]

tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ |
kṣipto 'pi nāpataccitramṛkṣo daivaprabodhitaḥ || 86 ||
[Analyze grammar]

mittradrohin bhavonmatta iti śāpam adāc ca saḥ |
tasya rājasutasyaitadvṛttāntāvagamāvadhim || 87 ||
[Analyze grammar]

prāpyaiva svagṛhaṃ prātarunmatto 'bhūnnṛpātmajaḥ |
yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat || 88 ||
[Analyze grammar]

abravīcca sa kāle 'smiñ jīved vararucir yadi |
idaṃ jñāyeta tatsarvaṃ dhiṅ me tadvadhapāṭavam || 89 ||
[Analyze grammar]

tacchrutvā vacanaṃ rājñaḥ śakaṭālo vyacintayat |
hanta kātyāyanasyāyaṃ labdhaḥ kālaḥ prakāśane || 90 ||
[Analyze grammar]

na so 'tra mānī tiṣṭheca rājā mayi ca viśvaset |
ityālocya sa rājānamabravīdyācitābhayaḥ || 91 ||
[Analyze grammar]

rājannalaṃ viṣādena jīvanvararuciḥ sthitaḥ |
yoganandastato 'vādīddrutamānīyatāmiti || 92 ||
[Analyze grammar]

athāhaṃ śakaṭālena yoganandāntikaṃ haṭhāt |
ānītas taṃ tathābhūtaṃ rājaputraṃ vyalokayam || 93 ||
[Analyze grammar]

mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ |
sarasvatīprasādena vṛttāntaḥ kathito mayā || 94 ||
[Analyze grammar]

tatastacchāpamuktena stuto 'haṃ rājasūnunā |
tvayā kathamidaṃ jñātamityapṛcchatsa bhūpatiḥ || 95 ||
[Analyze grammar]

athāham avadaṃ rājaṃl lakṣaṇair anumānataḥ |
pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ || 96 ||
[Analyze grammar]

tadyathā tilako jñātastathā sarvamidaṃ mayā |
iti madvacanātso 'bhūdrājā lajjānutāpavān || 97 ||
[Analyze grammar]

athānādṛtasatkāraḥ pariśuddhyaiva lābhavān |
svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam || 98 ||
[Analyze grammar]

prāptasyaiva ca tatratyo jano 'rodītpuro mama |
abhyetya māṃ samudbhrāntamupavarṣo 'bravīttataḥ || 99 ||
[Analyze grammar]

rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ |
akarodatha mātuste śucā hṛdayamasphuṭat || 100 ||
[Analyze grammar]

tac chrutvābhinavodbhūtaśokāvegavicetanaḥ |
sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ || 101 ||
[Analyze grammar]

kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām |
priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet || 102 ||
[Analyze grammar]

ā saṃsāraṃ jagatyasminnekā nityā hyanityatā |
tadetāmaiśvarīṃ māyāṃ kiṃ jānannapi muhyasi || 103 ||
[Analyze grammar]

ityādibhir upāgatya varṣeṇa vacanair aham |
bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān || 104 ||
[Analyze grammar]

tato viraktahṛdayastyaktvā sarvaṃ nibandhanam |
praśamaikasahāyo 'haṃ tapovanamaśiśriyam || 105 ||
[Analyze grammar]

divaseṣvatha gacchatsu tattapovanamekadā |
ayodhyāta upāgacchadvipra eko mayi sthite || 106 ||
[Analyze grammar]

sa mayā yoganandasya rājyavārtām apṛcchyata |
pratyabhijñāya māṃ so 'tha saśokamidamabravīt || 107 ||
[Analyze grammar]

śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi |
labdhvāvakāśas tatrābhūc chakaṭālaś cireṇa saḥ || 108 ||
[Analyze grammar]

sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ |
kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi || 109 ||
[Analyze grammar]

kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt |
darbhamunmūlayāmyatra pādo hyetena me kṣataḥ || 110 ||
[Analyze grammar]

tacchrutvā sahasā mantrī kopanaṃ krūraniścayam |
taṃ vipraṃ yoganandasya vadhopāyamamanyata || 111 ||
[Analyze grammar]

nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te |
ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ || 112 ||
[Analyze grammar]

dakṣiṇātaḥ suvarṇasya lakṣaṃ tava bhaviṣyati |
bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama || 113 ||
[Analyze grammar]

ityuktvā śakaṭālastaṃ cāṇakyamanayadgṛham |
śrāddhāhe 'darśayattaṃ ca rājñe sa śraddadhe ca tam || 114 ||
[Analyze grammar]

tataḥ sa gatvā cāṇakyo dhuri śrāddha upāviśat |
subandhunāmā vipraśca tāmaicchaddhuramātmanaḥ || 115 ||
[Analyze grammar]

tadgatvā śakaṭālena vijñapto nandabhūpatiḥ |
avādīnnāparo yogyaḥ subandhurdhuri tiṣṭhatu || 116 ||
[Analyze grammar]

āgatyaitāṃ ca rājājñāṃ śakaṭālo bhayānataḥ |
na me 'parādha ityuktvā cāṇakyāya nyavedayat || 117 ||
[Analyze grammar]

so 'tha kopena cāṇakyo jvalanniva samantataḥ |
nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām || 118 ||
[Analyze grammar]

avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā |
vināśyo bandhanīyā ca tato nirbhanyunā śikhā || 119 ||
[Analyze grammar]

ityuktavantaṃ kupite yoganande palāyitam |
alakṣitaṃ svagehe taṃ śakaṭālo nyaveśayat || 120 ||
[Analyze grammar]

tatropakaraṇe datte guptaṃ tenaiva mantriṇā |
sa cāṇakyo dvijaḥ kvāpi gatvā kṛtyāmasādhayat || 121 ||
[Analyze grammar]

tadvaśādyoganando 'tha dāhajvaramavāpya saḥ |
saptame divase prāpte pañcatvaṃ samupāgamat || 122 ||
[Analyze grammar]

hatvā hiraṇyaguptaṃ ca śakaṭālena tatsutam |
pūrvanandasute lakṣmīścandragupte niveśitā || 123 ||
[Analyze grammar]

mantritve tasya cābhyarthya bṛhaspatisamaṃ dhiyā |
cāṇakyaṃ sthāpayitvā taṃ sa mantrī kṛtakṛtyatām || 124 ||
[Analyze grammar]

manvāno yoganandasya kṛtavairapratikriyaḥ |
putraśokena nirviṇṇaḥ praviveśa mahadvanam || 125 ||
[Analyze grammar]

iti tasya mukhācchrutvā viprasya sutarāmaham |
kāṇabhūte gataḥ khedaṃ sarvamālokya cañcalam || 126 ||
[Analyze grammar]

khedāc cāham imāṃ draṣṭum āgato vindhyavāsinīm |
tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe || 127 ||
[Analyze grammar]

prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā |
idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujjhitum || 128 ||
[Analyze grammar]

tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam |
śiṣyayukto guṇāḍhyākhyastyaktabhāṣātrayo dvijaḥ || 129 ||
[Analyze grammar]

so 'pi hyahamiva krodhāddevyā śapto gaṇottamaḥ |
mālyavānnāma matpakṣapātī martyatvamāgataḥ || 130 ||
[Analyze grammar]

tasmai maheśvaroktaiṣā kathanīyā mahākathā |
tataste śāpanirmuktistasya cāpi bhaviṣyati || 131 ||
[Analyze grammar]

evaṃ vararucistatra kāṇabhūternivedya saḥ |
pratasthe dehamokṣāya puṇyaṃ badarikāśramam || 132 ||
[Analyze grammar]

gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim |
tatsamakṣaṃ ca tasyarṣeḥ kuśenābhūtkarakṣatiḥ || 133 ||
[Analyze grammar]

tato 'sya rudhiraṃ niryattena śākarasīkṛtam |
ahaṃkāraparīkṣārthaṃ kautukātsvaprabhāvataḥ || 134 ||
[Analyze grammar]

taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ |
tato vararuciḥ kiṃcidvihasyeva jagāda tam || 135 ||
[Analyze grammar]

jijñāsanāya raktaṃ te mayā śākarasīkṛtam |
yāvannādyāpyahaṃkāraḥ parityaktastvayā mune || 136 ||
[Analyze grammar]

jñānamārge hyahaṃkāraḥ parigho duratikramaḥ |
jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi || 137 ||
[Analyze grammar]

svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet |
tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru || 138 ||
[Analyze grammar]

vinīyaivaṃ muniṃ tena praṇatena kṛtastutiḥ |
taṃ badaryāśramoddeśaṃ śāntaṃ vararuciryayau || 139 ||
[Analyze grammar]

atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ |
prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai || 140 ||
[Analyze grammar]

dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede |
vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ || 141 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: