Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
tataḥ prabhāte vimale pakṣivyāhārasaṃkule |
naiśākare raśmijāle kṣaṇadākṣayasaṃhṛte || 1 ||
[Analyze grammar]

nabhasyaruṇasaṃtīrṇe paryaste jyotimaṇḍale |
pratyūṣapavanāsāraiḥ kledite dharaṇītale || 2 ||
[Analyze grammar]

kṣīṇākārāsu tārāsu suptaniṣpratibhāsu ca |
naiśamantardadhe rūpamudagacchaddivākaraḥ |
śītāṃśuḥ śāntakiraṇo niṣprabhaḥ samapadyata || 3 ||
[Analyze grammar]

eko nāśayate rūpameko vardhayate vapuḥ || 3 ||
[Analyze grammar]

gobhiḥ samavakīrṇāsu vrajaniryāṇabhūmiṣu |
manthāvartanapūrṇeṣu gargareṣu nadatsu ca || 4 ||
[Analyze grammar]

dāmabhiryamyamāneṣu vatseṣu taruṇeṣu ca |
gopairāpūryamāṇeṣu ghoṣarathyāsu sarvaśaḥ || 5 ||
[Analyze grammar]

tatraiva gurukaṃ bhāṇḍaṃ sakaṭāropitaṃ bahu |
tvaritāḥ pṛṣṭhataḥ kṛtvā jagmuḥ syandanavāhanāḥ || 6 ||
[Analyze grammar]

kṛṣṇo'tha rauhiṇeyaśca sa caivāmitadakṣiṇaḥ |
trayo rathagatā jagmustrilokapatayo yathā || 7 ||
[Analyze grammar]

athāha kṛṣṇamakrūro yamunātīramāśritaḥ |
syandanaṃ tāta rakṣasva yatnaṃ ca kuru vājiṣu || 8 ||
[Analyze grammar]

hayebhyo yavasaṃ dattvā hayabhāṇḍe rathe tathā |
pragāḍhaṃ yatnamāsthāya kṣaṇaṃ tāta pratīkṣatām || 9 ||
[Analyze grammar]

yamunāyā hrade hyasmintoṣyāmi bhujageśvaram |
divyairbhāgavatairmantraiḥ sarvalokaprabhuṃ yataḥ || 10 ||
[Analyze grammar]

guhyaṃ bhāgavataṃ devaṃ sarvalokasya bhāvanam || 10 ||
[Analyze grammar]

śrīmatsvastikamūrdhānaṃ praṇamiṣyāmi bhoginam |
sahasraśirasaṃ devamanantaṃ nīlavāsasam || 11 ||
[Analyze grammar]

dharmadevasya tasyāsyād yadviṣaṃ prabhaviṣyati |
sarvaṃ tadamṛtaprakhyamaśiṣyāmyamaro yathā || 12 ||
[Analyze grammar]

svastikāyatanaṃ dṛṣṭvā dvijihvaṃ śrīvibhūṣitam |
samājastatra sarpāṇāṃ śāntyarthaṃ vai bhaviṣyati || 13 ||
[Analyze grammar]

āstāṃ māṃ samudīkṣantau bhavantau saṃgatāv ubhau |
nivṛtto bhujagendrasya yāvadasmi hradottamāt || 14 ||
[Analyze grammar]

tamāha kṛṣṇaḥ saṃhṛṣṭo gaccha dharmiṣṭha māciram |
āvāṃ khalu na śaktau svastvayā hīnāvihāsitum || 15 ||
[Analyze grammar]

evamuktastu kṛṣṇena praṇamya manasā harim || 15 ||
[Analyze grammar]

sa hrade yamunāyāstu mamajjāmitadakṣiṇaḥ |
rasātale sa dadṛśe sarpalokamimaṃ yathā || 16 ||
[Analyze grammar]

rasātale hradāntaśca darśanāgamanaṃ yathā || 16 ||
[Analyze grammar]

tasya madhye sahasrāsyam hematālocchritadhvajam |
lāṅgalāsaktahastāgraṃ musalāpāśritodaram || 17 ||
[Analyze grammar]

asitāmbarasaṃvītam pāṇḍuraṃ pāṇḍurānanam |
kuṇḍalaikadharaṃ mattaṃ suptamamburuhekṣaṇam || 18 ||
[Analyze grammar]

bhogodarāsane śubhre svena dehena kalpite |
svāsīnaṃ svastikābhyāṃ ca varābhyāṃ ca mahīdharam || 19 ||
[Analyze grammar]

kiṃcitsavyāpavṛttena maulinā hemacūlinā |
jātarūpamayaiḥ padmairmālayā cchannavakṣasam || 20 ||
[Analyze grammar]

raktacandanadigdhāṅgam dīrghabāhumariṃdamam |
padmanābhaṃ sitābhrābham bhābhirjvalitatejasam || 21 ||
[Analyze grammar]

dadarśa bhogināṃ nāthaṃ sthitamekārṇaveśvaram |
pūjyamānaṃ dvijihvendrairvāsukipramukhaiḥ prabhum || 22 ||
[Analyze grammar]

kambalāśvatarau nāgau tau cāmaradharāv ubhau |
avījayetāṃ taṃ devam dharmāsanagataṃ prabhum || 23 ||
[Analyze grammar]

tasyābhyāsagato bhāti vāsukiḥ pannageśvaraḥ |
vṛto'nyaiḥ sacivaiḥ sarpaiḥ karkoṭakapuraḥsaraiḥ || 24 ||
[Analyze grammar]

taṃ ghaṭaiḥ kāñcanairdivyaiḥ paṅkajacchannamūrdhajam |
rājānaṃ snāpayāmāsuḥ snātamekārṇavāmbubhiḥ || 25 ||
[Analyze grammar]

tasyotsaṅge ghanaśyāmaṃ śrīvatsācchāditodaram |
koṭikandarpasundaram |
dakṣiṇāvartasusnigdha- |
sahasraśubhanāmānamarkacandrekṣaṇadyutim |
pītāmbaradharaṃ viṣṇuṃ sūpaviṣṭaṃ dadarśa ha || 26 ||
[Analyze grammar]

āsīnaṃ caiva somena tulyasaṃhananaṃ prabhum |
saṃkarṣaṇamivāsīnaṃ taṃ divyaṃ viṣṭaraṃ vinā || 27 ||
[Analyze grammar]

sa kṛṣṇaṃ tatra sahasā vyāhartumupacakrame |
tasya saṃstambhayāmāsa vākyaṃ kṛṣṇaḥ svatejasā || 28 ||
[Analyze grammar]

sa ca bhāgavatairmantrairarcayitvā gadādharam || 28 ||
[Analyze grammar]

stutvā ca devamīśānaṃ varadaṃ bhaktavatsalam || 28 ||
[Analyze grammar]

ātmānaṃ kṛtakṛtyānāmagresaramamaṃsta saḥ || 28 ||
[Analyze grammar]

so'nubhūya bhujaṃgānāṃ taṃ bhāgavatamavyayam |
udatiṣṭhatpunastoyādvismito'mitadakṣiṇaḥ || 29 ||
[Analyze grammar]

sa tau rathasthāvāsinau tatraiva balakeśavau |
udīkṣamāṇāvanyonyaṃ dadarśādbhutarūpiṇau || 30 ||
[Analyze grammar]

athāmajjatpunastatra tadākrūraḥ kutūhalāt |
ijyate yatra devaḥ sa nīlavāsāḥ sanātanaḥ || 31 ||
[Analyze grammar]

tathaivāsīnamutsaṅge sahasrāsyadharasya vai |
dadarśa kṛṣṇamakrūraḥ pūjyamānaṃ yathāvidhi || 32 ||
[Analyze grammar]

bhūyaśca sahasotthāya taṃ mantraṃ manasā vahan |
rathaṃ tenaiva mārgeṇa jagāmāmitadakṣiṇaḥ || 33 ||
[Analyze grammar]

tamāha keśavo hṛṣṭaḥ sthitamakrūramāgatam |
kīdṛśaṃ nāgalokasya vṛttaṃ bhāgavate hrade || 34 ||
[Analyze grammar]

ciraṃ tu bhavatā kālaṃ vyākṣepeṇa vilambitam |
manye dṛṣṭaṃ tvayāścaryaṃ hṛdayaṃ te yathācalam || 35 ||
[Analyze grammar]

pratyuvāca sa taṃ kṛṣṇamāścaryaṃ bhavatā vinā |
kiṃ bhaviṣyati lokeṣu careṣu sthāvareṣu ca || 36 ||
[Analyze grammar]

tatrāścaryaṃ mayā dṛṣṭaṃ yatkṛṣṇa bhuvi durlabham |
tadihāpi yathā tatra paśyāmi ca ramāni ca || 37 ||
[Analyze grammar]

saṃgataścāsmi lokānāmāścaryeṇeha rūpiṇā |
ataḥ parataraṃ kṛṣṇa nāścaryaṃ draṣṭumutsahe || 38 ||
[Analyze grammar]

ko vāyaṃ triṣu lokeṣu vismayaṃ bhavatā vinā || 38 ||
[Analyze grammar]

namaḥ sarvātmane tubhyaṃ vismayāya jagatpate || 38 ||
[Analyze grammar]

namo'stu devadeveśa tubhyaṃ sarvātmane namaḥ || 38 ||
[Analyze grammar]

namo'stu viṣṇave tubhyamameyāya jagatpate || 38 ||
[Analyze grammar]

kiṃ vānena jagannātha kṛtakṛtyo'smi sāṃpratam || 38 ||
[Analyze grammar]

kṛtyaśeṣaṃ sadā viṣṇo kimutsṛjasi sāṃpratam || 38 ||
[Analyze grammar]

tadāgaccha gamiṣyāmaḥ kaṃsarājapurīṃ prabho |
yāvannāstaṃ vrajatyeṣa divasānte divākaraḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 70

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: