Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca atrāścaryādbhutaṃ mantramāhnikaṃ japatāṃ vara || 1 ||
[Analyze grammar]

pradyumne dvārakāṃ prāpte hatvā taṃ kālaśambaram || 1 ||
[Analyze grammar]

baladevena rakṣārthaṃ proktamāhnikamucyate || 1 ||
[Analyze grammar]

yaṃ japtvā tu nṛpaśreṣṭha sāyaṃ prātaḥ śubhaṃ labhet || 2 ||
[Analyze grammar]

kīrtitaṃ balabhadreṇa kṛṣṇenaivānukīrtitam || 3 ||
[Analyze grammar]

dharmakāmaiśca munibhirṛṣibhiścāpi kīrtitam || 4 ||
[Analyze grammar]

mahadbhirmunibhiścaiva ṛṣibhiścāpi kīrtitam || 4 ||
[Analyze grammar]

karhicid rukmiṇīputro halinā saṃyuto gṛhe || 4 ||
[Analyze grammar]

upaviṣṭaḥ praṇamyātha tamuvāca kṛtāñjaliḥ || 4 ||
[Analyze grammar]

pradyumna uvāca kṛṣṇāgraja mahābhāga rohiṇītanaya prabho || 4 ||
[Analyze grammar]

kiṃcitstotraṃ mama brūhi yajjaptvā nirbhayo'bhavam || 4 ||
[Analyze grammar]

surāsuragururbrahmā pātu māṃ jagatīpatiḥ || 5 ||
[Analyze grammar]

athoṃkāravaṣaṭkārau sāvitrī vividhāḥ kriyāḥ || 6 ||
[Analyze grammar]

ṛco yajūṃṣi sāmāni cchandāṃsyātharvaṇāni ca || 7 ||
[Analyze grammar]

catvāraḥ sakalā vedāḥ saharasyāḥ savistarāḥ || 8 ||
[Analyze grammar]

purāṇamitihāsaṃ ca khilānyupakhilāni ca || 9 ||
[Analyze grammar]

aṅgānyupāṅgāni tathā savyākhyānāni pāntu mām || 10 ||
[Analyze grammar]

pṛthivī vāyurākāśamāpo jyotiśca pañcamam || 11 ||
[Analyze grammar]

indriyāṇi mano buddhistathā sattvaṃ rajastamaḥ || 12 ||
[Analyze grammar]

vyānodānaḥ samānaśca prāṇo'pānaśca pañcamaḥ || 13 ||
[Analyze grammar]

vāyavaḥ sapta caivānye yeṣvāyattamidaṃ jagat || 14 ||
[Analyze grammar]

āvāhaḥ pravahaścaiva udvahaḥ saṃvahastathā || 14 ||
[Analyze grammar]

vivahaḥ parāvahaścaiva tathā parivaho'nilaḥ || 14 ||
[Analyze grammar]

marīciraṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ || 15 ||
[Analyze grammar]

bhṛgurvasiṣṭho bhagavānpāntu te māṃ maharṣayaḥ || 16 ||
[Analyze grammar]

kaśyapādyāśca munayaścaturdaśa diśo daśa || 17 ||
[Analyze grammar]

naranārāyaṇau devau sagaṇau pāntu māṃ sadā || 18 ||
[Analyze grammar]

rudrāścaikādaśa proktā ādityā dvādaśaiva tu || 19 ||
[Analyze grammar]

aṣṭau ca vasavo devā aśvinau dvau prakīrtitau || 20 ||
[Analyze grammar]

hrīḥ śrīrlakṣmīḥ svadhā medhā tuṣṭiḥ puṣṭiḥ smṛtirdhṛtiḥ || 21 ||
[Analyze grammar]

aditirditirdanuścaiva siṃhikā daityamātaraḥ || 22 ||
[Analyze grammar]

himavān hemakūṭaśca niṣadhaḥ śvetaparvataḥ || 23 ||
[Analyze grammar]

ṛṣabhaḥ pāriyātraśca vindhyo vaidūryaparvataḥ || 24 ||
[Analyze grammar]

sahyādayaśca malayo merumandaradardurāḥ || 25 ||
[Analyze grammar]

krauñcakailāsamainākāḥ pāntu māṃ dharaṇīdharāḥ || 26 ||
[Analyze grammar]

śeṣaśca vāsukiścaiva viśālākṣaśca takṣakaḥ || 27 ||
[Analyze grammar]

elāpatraḥ śuktikarṇaḥ kambalāśvatarāv ubhau || 28 ||
[Analyze grammar]

hastibhadraḥ piṭharakaḥ karkoṭakadhanaṃjayau || 29 ||
[Analyze grammar]

tathā pūraṇakaścaiva nāgaśca karavīrakaḥ || 30 ||
[Analyze grammar]

sumanāsyo dadhimukhastathā śṛṅgārapiṇḍakaḥ || 31 ||
[Analyze grammar]

maṇināgaśca bhagavāṃstriṣu lokeṣu viśrutaḥ || 32 ||
[Analyze grammar]

nāgarāḍdadhikarṇaśca tathā hāridrako'paraḥ || 33 ||
[Analyze grammar]

ete cānye ca bahavo ye cānye nānukīrtitāḥ || 34 ||
[Analyze grammar]

bhūdharāḥ satyadharmāṇaḥ pāntu māṃ bhujageśvarāḥ || 35 ||
[Analyze grammar]

samudrāḥ pāntu catvāro gaṅgā ca saritāṃ varā || 36 ||
[Analyze grammar]

sarasvatī candrabhāgā śatadrurdevikā śubhā || 37 ||
[Analyze grammar]

irāvatī vipāśā ca śarayūryamunā tathā || 38 ||
[Analyze grammar]

kauśikī devikā caiva puṇyā divyā dṛṣadvatī || 38 ||
[Analyze grammar]

kulmāṣī rathavāmā ca bāhudā ca hiraṇyadā || 39 ||
[Analyze grammar]

plakṣā cekṣumatī caiva tāpanī ca bṛhadrathā || 40 ||
[Analyze grammar]

khyātā carmaṇvatī caiva puṇyā caiva vadhūsarā || 41 ||
[Analyze grammar]

etāścānyāśca sarito yāścānyā nānukīrtitāḥ || 42 ||
[Analyze grammar]

uttarāpathagāminyaḥ salilaiḥ snapayantu mām || 43 ||
[Analyze grammar]

veṇṇā godāvarī sītā kāverī kāñcanāvatī || 44 ||
[Analyze grammar]

kṛṣṇaveṇī śuktimatī tamasā puṣpavāhinī || 45 ||
[Analyze grammar]

tāmraparṇī jyotimatī utpalodumbarāvatī || 46 ||
[Analyze grammar]

nadī vaitaraṇī puṇyā vidarbhā narmadā śubhā || 47 ||
[Analyze grammar]

vitastā vai bhīmarathī elā caiva mahānadī || 48 ||
[Analyze grammar]

kālindī gomatī puṇyā nadaḥ śoṇaśca viśrutaḥ || 49 ||
[Analyze grammar]

etāścānyāśca vai nadyo yāścānyā nānukīrtitāḥ || 50 ||
[Analyze grammar]

dakṣiṇāpathavāhinyaḥ salilaiḥ snapayantu mām || 51 ||
[Analyze grammar]

siprā carmaṇvatī puṇyā mahī sābhramatī tathā || 52 ||
[Analyze grammar]

sindhurvetravatī caiva bhojā ca vanamālikā || 53 ||
[Analyze grammar]

pūrvabhadrāparabhadrā ūrmilā ca varadrumā || 54 ||
[Analyze grammar]

khyātā vetravatī caiva cāpadāsīti viśrutā || 55 ||
[Analyze grammar]

prasthāvatī puṇyanadī nadī puṇyā sarasvatī || 56 ||
[Analyze grammar]

mitraghnī cendumālā ca tathā madhumatī nadī || 57 ||
[Analyze grammar]

umā gurunadī caiva tāpī ca vimalodakā || 58 ||
[Analyze grammar]

vimalā vimalodā ca mattagaṅgā payasvinī || 59 ||
[Analyze grammar]

etāścānyāśca vai nadyo yāścānyā nānukīrtitāḥ || 60 ||
[Analyze grammar]

tā māṃ samabhiṣiñcantu paścimāmāśritā diśam || 61 ||
[Analyze grammar]

bhāgīrathī puṇyajalā prācyāṃ diśi samāśritā || 61 ||
[Analyze grammar]

sā tu dahatu me pāpaṃ kīrtitā śaṃbhunā dhṛtā || 61 ||
[Analyze grammar]

prabhāsaṃ ca prayāgaṃ ca naimiṣaṃ puṣkarāṇi ca || 62 ||
[Analyze grammar]

gaṅgātīrthaṃ kurukṣetraṃ śrīkṣetraṃ gautamāśramam || 63 ||
[Analyze grammar]

rāmahradam vinaśanaṃ rāmatīrthaṃ tathaiva ca || 64 ||
[Analyze grammar]

gaṅgādvāraṃ kanakhalaṃ somo vai yatra cotthitaḥ || 65 ||
[Analyze grammar]

kapālamocanaṃ tīrthaṃ jambūmārgaṃ ca viśrutam || 66 ||
[Analyze grammar]

suvarṇabinduṃ vikhyātaṃ tathā kanakapiṅgalaṃ || 67 ||
[Analyze grammar]

daśāśvamedhikaṃ caiva puṇyāśramavibhūṣitam || 68 ||
[Analyze grammar]

badarī caiva vikhyātā naranārāyaṇāśramam || 69 ||
[Analyze grammar]

vikhyātaṃ phālgunītīrthaṃ tīrthaṃ bhadravaṭaṃ tathā || 70 ||
[Analyze grammar]

kokāmukhaṃ puṇyanadaṃ gaṅgāsāgarameva ca || 71 ||
[Analyze grammar]

magadheṣu tapodaśca gaṅgodbhedaśca viśrutaḥ || 72 ||
[Analyze grammar]

revo'risaṃgamaścaiva śūlabhedastathaiva ca || 73 ||
[Analyze grammar]

tīrthānyetāni puṇyāni sevitāni maharṣibhiḥ || 73 ||
[Analyze grammar]

māṃ pāvayantu salilaiḥ kīrtitākīrtitāni ca || 74 ||
[Analyze grammar]

sūkaraṃ yogamārgaṃ ca śvetadvīpaṃ tathaiva ca || 73 ||
[Analyze grammar]

brahmatīrthaṃ rāmatīrthaṃ vājimedhaśatopamam || 73 ||
[Analyze grammar]

dhārāsaṃpātasaṃyuktā gaṅgā kilbiṣanāśinī || 73 ||
[Analyze grammar]

gaṅgāvaikuṇṭhakedāraṃ sūkarodbhedanaṃ param || 73 ||
[Analyze grammar]

taṃ śāpamocanaṃ tīrthaṃ punantvetāni kilbiṣāt || 73 ||
[Analyze grammar]

dharmārthakāmavidhayo yaśaḥ prāptiḥ śamo damaḥ || 75 ||
[Analyze grammar]

varuṇo'ṃśo'tha dhanado yamo niyama eva ca || 76 ||
[Analyze grammar]

kālo nayaḥ saṃnatiśca krodho mohaḥ kṣamā dhṛtiḥ || 77 ||
[Analyze grammar]

vidyuto'bhrāṇyoṣadhayaḥ pramādonmādavigrahāḥ || 78 ||
[Analyze grammar]

yakṣāḥ piśācā gandharvāḥ kiṃnarāḥ siddhacāraṇāḥ || 79 ||
[Analyze grammar]

naktaṃcarāḥ khecariṇo daṃṣṭriṇaḥ priyavigrahāḥ || 80 ||
[Analyze grammar]

lambodarāśca balinaḥ piṅgākṣā viśvarūpiṇaḥ || 81 ||
[Analyze grammar]

marutaḥ sahaparjanyāḥ kalātruṭilavāḥ kṣaṇāḥ || 82 ||
[Analyze grammar]

nakṣatrāṇi grahāścaiva ṛtavaḥ śiśirādayaḥ || 83 ||
[Analyze grammar]

māsāhorātrayaścaiva sūryācandramasau tathā || 84 ||
[Analyze grammar]

āmodaśca pramodaśca praharṣaḥ śoka eva ca || 85 ||
[Analyze grammar]

manyustamastapaḥ satyaṃ siddhirvṛddhiḥ śrutirdhṛtiḥ || 86 ||
[Analyze grammar]

rudrāṇī bhadrakālī ca bhadraṣaṣṭhā ca vāruṇī || 87 ||
[Analyze grammar]

bhāsī ca kālikā caiva śāṇḍilī ceti viśrutāḥ || 88 ||
[Analyze grammar]

āryā kuhūḥ sinīvālī bhīmā citravatī ratiḥ || 89 ||
[Analyze grammar]

ekānaṃśā ca kūṣmāṇḍī devī kātyāyanī ca yā || 90 ||
[Analyze grammar]

lohityāyanamātā ca devakanyāśca yāḥ smṛtāḥ || 91 ||
[Analyze grammar]

gonandā devapatnī ca māṃ rakṣantu sabāndhavam || 92 ||
[Analyze grammar]

nānābharaṇaceṣṭāśca nānārūpāṅkitānanāḥ || 93 ||
[Analyze grammar]

nānādeśavicāriṇyo nānāśastropaśobhitāḥ || 94 ||
[Analyze grammar]

medomajjāpriyāścaiva madyamāṃsavasāpriyāḥ || 95 ||
[Analyze grammar]

mārjāradvīpivaktrāśca gajasiṃhanibhānanāḥ || 96 ||
[Analyze grammar]

kaṅkavāyasagṛdhrāṇāṃ krauñcatulyānanāstathā || 97 ||
[Analyze grammar]

vyālayajñopavītāśca carmaprāvaraṇastathā || 98 ||
[Analyze grammar]

kṣatajokṣitavaktrāśca kharabherīsamasvanāḥ || 99 ||
[Analyze grammar]

matsarāḥ krodhanāścaiva prāsādarucirapriyāḥ || 100 ||
[Analyze grammar]

mattonmattapramattāśca praharantyaśca dhiṣṭhitāḥ || 101 ||
[Analyze grammar]

piṅgākṣyaḥ piṅgakeśyaśca tato'nyā lūnamūrdhajāḥ || 102 ||
[Analyze grammar]

ūrdhvakeśyaḥ kṛṣṇakeśyaḥ śvetakeśyastathaiva ca || 103 ||
[Analyze grammar]

nāgāyutabalāścaiva vāyuvegabalāstathā || 104 ||
[Analyze grammar]

ekahastā ekapādā ekākṣyaḥ kampitānanāḥ || 105 ||
[Analyze grammar]

bahuputrālpaputrāśca dviputrāḥ priyamaṇḍitāḥ || 106 ||
[Analyze grammar]

mukhamaṇḍī biḍālī ca pūtanā gandhapūtanā || 107 ||
[Analyze grammar]

śītavātoṣṇavetālī revatīgrahasaṃjñitāḥ || 108 ||
[Analyze grammar]

priyahāsyāḥ priyakrodhāḥ priyavāsāḥ priyaṃvadāḥ || 109 ||
[Analyze grammar]

sukhaprasādāḥ sukhadāḥ sadādvijajanapriyāḥ || 110 ||
[Analyze grammar]

naktaṃcarāḥ sukhodarkāḥ sadā parvaṇi dāruṇāḥ || 111 ||
[Analyze grammar]

mātaro mātṛvatputraṃ rakṣantu mama nityaśaḥ || 112 ||
[Analyze grammar]

pitāmahamukhodbhūtā raudrā rudrāṅgasaṃbhavāḥ || 113 ||
[Analyze grammar]

kumāraskandajāścaiva jvarā vai vaiṣṇavādayaḥ || 114 ||
[Analyze grammar]

mahābhīmā mahāvīryā darpoddhūtā mahābalāḥ || 115 ||
[Analyze grammar]

krodhanākrodhanāḥ krūrā suravigrahakāriṇaḥ || 116 ||
[Analyze grammar]

naktaṃcarāḥ kesariṇo daṃṣṭriṇaḥ priyavigrahāḥ || 117 ||
[Analyze grammar]

lambodarā jaghaninaḥ piṅgākṣā viśvarūpiṇaḥ || 118 ||
[Analyze grammar]

śaktyṛṣṭiśūlaparigha prāsacarmāsipāṇayaḥ || 119 ||
[Analyze grammar]

pinākavajramusala brahmadaṇḍāyudhapriyāḥ || 120 ||
[Analyze grammar]

daṇḍinaḥ kuṇḍinaḥ śūrā jaṭāmukuṭadhāriṇaḥ || 121 ||
[Analyze grammar]

vedavedāṅgakuśalā nityayajñopavītinaḥ || 122 ||
[Analyze grammar]

vyālāpīḍāḥ kuṇḍalino vīrāḥ keyūradhāriṇaḥ || 123 ||
[Analyze grammar]

nānāvasanasaṃvītāścitrasraganulepanāḥ || 124 ||
[Analyze grammar]

gajāśvoṣṭrarkṣamārjāra siṃhavyāghranibhānanāḥ || 125 ||
[Analyze grammar]

varāholūkagomāyu mṛgākhumahiṣānanāḥ || 126 ||
[Analyze grammar]

vāmanā vikaṭāḥ kubjāḥ karālā lūnamūrdhajāḥ || 127 ||
[Analyze grammar]

sahasraśataśaścānye sahasrajaṭadhāriṇaḥ || 128 ||
[Analyze grammar]

śvetakailāsasaṃkāśāḥ keciddinakaraprabhāḥ || 129 ||
[Analyze grammar]

kecijjaladavarṇābhā nīlāñjanacayopamāḥ || 130 ||
[Analyze grammar]

ekapādā dvipādāśca tathā dviśiraso'pare || 131 ||
[Analyze grammar]

nirmāṃsāstālajaṅghāśca vyāditāsyā bhayaṃkarāḥ || 132 ||
[Analyze grammar]

vāpīkūpataṭākeṣu samudreṣu saraḥsu ca || 133 ||
[Analyze grammar]

śmaśānaśailavṛkṣeṣu śūnyāgāranivāsinaḥ || 134 ||
[Analyze grammar]

ete grahāśca satataṃ rakṣantu mama sarvataḥ || 135 ||
[Analyze grammar]

mahāgaṇapatirnandī mahākālo mahābalaḥ || 136 ||
[Analyze grammar]

māheśvaro vaiṣṇavaśca jvarau lokabhayāvahau || 137 ||
[Analyze grammar]

grāmaṇīścaiva gopālo bhṛṅgarīṭirgaṇeśvaraḥ || 138 ||
[Analyze grammar]

devaśca vāmadevaśca ghaṇṭākarṇaḥ karaṃdhamaḥ || 139 ||
[Analyze grammar]

śvetamodaḥ kapālī ca jambhakaḥ śatrutāpanaḥ || 140 ||
[Analyze grammar]

majjanonmajjanau cobhau saṃtāpanavilāpanau || 141 ||
[Analyze grammar]

nijaghāso ghasaścaiva sthūṇākarṇaḥ praśoṣaṇaḥ || 142 ||
[Analyze grammar]

ulkāmālī dhamadhamo jvālājihvaḥ pramardanaḥ || 143 ||
[Analyze grammar]

saṃghaṭṭanaḥ saṃkucanaḥ kāṣṭhabhūtaḥ śivaṃkaraḥ || 144 ||
[Analyze grammar]

kūṣmāṇḍaḥ kumbhamūrdhā ca rocano vaikṛto grahaḥ || 145 ||
[Analyze grammar]

aniketaḥ surārighnaḥ śivaścāśiva eva ca || 146 ||
[Analyze grammar]

kṣemakaḥ piśitāśī ca surārirharilocanaḥ || 147 ||
[Analyze grammar]

bhīmako grāhakaścaiva tathaivogramahāgrahaḥ || 148 ||
[Analyze grammar]

upagraho'ryakaścaiva tathā skandagraho'paraḥ || 149 ||
[Analyze grammar]

vetālo'samavetālastāmasaḥ sumahākapiḥ || 150 ||
[Analyze grammar]

hṛdayodvartanaścaṇḍaḥ kuṇḍāśī kaṅkaṇapriyaḥ || 151 ||
[Analyze grammar]

hariśmaśrurgarutmanto manomārutaraṃhasaḥ || 152 ||
[Analyze grammar]

pārvatyā roṣasaṃbhūtāḥ sahasrāṇi śatāni ca || 153 ||
[Analyze grammar]

śaktimanto dyutimanto brahmaṇyāḥ satyasaṃgarāḥ || 154 ||
[Analyze grammar]

sarvakāmopahartāro hantāro dviṣatāṃ mṛdhe || 155 ||
[Analyze grammar]

rātrāvahani durgeṣu kīrtitāḥ sakalairguṇaiḥ || 156 ||
[Analyze grammar]

teṣāṃ gaṇānāṃ patayaḥ sagaṇāḥ pāntu māṃ sadā || 157 ||
[Analyze grammar]

nāradaḥ parvataścaiva gandharvāpsarasāṃ gaṇāḥ || 158 ||
[Analyze grammar]

pitaraḥ kāraṇaṃ kāryamādhayo vyādhayastathā || 159 ||
[Analyze grammar]

agastyo gālavo gārgyaḥ śaktidhaumyaḥ parāśaraḥ || 160 ||
[Analyze grammar]

kṛṣṇātreyaśca bhagavānasito devalo'malaḥ || 161 ||
[Analyze grammar]

bṛhaspatirutathyaśca mārkaṇḍeyaḥ śrutaśravāḥ || 162 ||
[Analyze grammar]

dvaipāyano vidarbhaśca jaiminirmāṭharaḥ kaṭhaḥ || 163 ||
[Analyze grammar]

viśvāmitro vasiṣṭhaśca lomaśaśca mahānṛṣiḥ || 164 ||
[Analyze grammar]

uttaṅkaścaiva raibhyaśca paulomaśca dvitastritaḥ || 165 ||
[Analyze grammar]

ṛṣirvaikālavṛkṣīyo munirmedhātithistathā || 166 ||
[Analyze grammar]

sārasvato yavakrītaḥ kuśiko gautamastathā || 167 ||
[Analyze grammar]

bṛhaspatirdīrghatamāḥ śunaḥśepastathaiva ca || 167 ||
[Analyze grammar]

saṃvarto ṛśyaśṛṅgaśca svastyātreyo vibhāṇḍakaḥ || 168 ||
[Analyze grammar]

ṛcīko jamadagniśca tathaurvastapasāṃ nidhiḥ || 169 ||
[Analyze grammar]

bharadvājaḥ sthūlaśirāḥ kaśyapaḥ pulahaḥ kratuḥ || 170 ||
[Analyze grammar]

bṛhadagnirhariśmaśrurvijayaḥ kaṇva eva ca || 171 ||
[Analyze grammar]

śamīkaśca śunaḥśepaścyavano bhārgavo'ṅgirāḥ || 171 ||
[Analyze grammar]

vaitaṇḍī dīrghatapāścaiva vedaścāthāṃśumāñchivaḥ || 172 ||
[Analyze grammar]

śunaḥśephaḥ śunaḥpucchaḥ śunolāṅgūla eva ca || 172 ||
[Analyze grammar]

aṣṭāvakro dadhītiśca śvetaketustathaiva ca || 173 ||
[Analyze grammar]

uddālakaḥ kṣārapāṇiḥ śṛṅgī gauramukhastathā || 174 ||
[Analyze grammar]

agniveśyaḥ śamīkaśca pramucurmumucustathā || 175 ||
[Analyze grammar]

ete cānye ca bahavo ṛṣayaḥ saṃśitavratāḥ || 176 ||
[Analyze grammar]

munayaḥ saṃśitātmāno ye cānye nānukīrtitāḥ || 177 ||
[Analyze grammar]

ṛjavaḥ ślāghinaḥ śāntāḥ śāntiṃ kurvantu me sadā || 178 ||
[Analyze grammar]

trayo'gnayastrayo vedāstraividyaṃ kaustubho maṇiḥ || 179 ||
[Analyze grammar]

uccaiḥśravā hayaḥ śrīmānvaidyo dhanvaṃtarirhariḥ || 180 ||
[Analyze grammar]

amṛtaṃ gauḥ suvarṇaṃ ca dadhigaurāśca sarṣapāḥ || 181 ||
[Analyze grammar]

śuklāḥ samanasaḥ kanyāḥ śvetacchatraṃ yavākṣatāḥ || 182 ||
[Analyze grammar]

dūrvā hiraṇyaṃ gandhāśca vālavyajanameva ca || 183 ||
[Analyze grammar]

tathāpratihataṃ cakraṃ mahokṣaścandanaṃ viṣam || 184 ||
[Analyze grammar]

śveto vṛṣaḥ karī mattaḥ siṃho vyāghro hayaḥ śarāḥ || 185 ||
[Analyze grammar]

pṛthivī coddhṛtā lājā brāhmaṇā madhupāyasam || 186 ||
[Analyze grammar]

svastiko vardhamānaśca nandyāvartaḥ priyaṅgavaḥ || 187 ||
[Analyze grammar]

śrīphalaṃ gomayaṃ matsyā duṃdubhiḥ paṭahasvanaḥ || 188 ||
[Analyze grammar]

ṛṣipatnyaśca kanyāśca śrīmadbhadrāsanaṃ dhanuḥ || 189 ||
[Analyze grammar]

rocanā rucakaścaiva nadīnāṃ saṃgamodakam || 190 ||
[Analyze grammar]

suparṇāḥ śatapatrāśca cakorā jīvajīvakāḥ || 191 ||
[Analyze grammar]

nandīmukho mayūraśca vajramuktāmaṇidhvajāḥ || 192 ||
[Analyze grammar]

āyuṣyāṇi praśastāni kāryasiddhikarāṇi ca || 193 ||
[Analyze grammar]

puṇyaṃ vai vigatakleśaṃ śrīmadvai maṅgalānvitam || 194 ||
[Analyze grammar]

rāmeṇodāhṛtaṃ pūrvamāyuḥśrījayakāṅkṣiṇā || 195 ||
[Analyze grammar]

yaścedaṃ śrāvayedvidvānyaścaivaṃ śṛṇuyānnaraḥ || 196 ||
[Analyze grammar]

maṅgalāṣṭaśataṃ snāto japetparvaṇi parvaṇi || 197 ||
[Analyze grammar]

vadhabandhaparikleśaṃ vyādhiśokaparābhavam || 198 ||
[Analyze grammar]

na ca prāpnoti vaikalyaṃ paratreha ca nandati || 199 ||
[Analyze grammar]

dhanyaṃ yaśasyāmāyuṣyaṃ pavitraṃ vedasaṃmitam || 200 ||
[Analyze grammar]

śrīmatsvargyaṃ sadā puṇyamapatyajananaṃ śivam || 201 ||
[Analyze grammar]

śubhaṃ kṣemakaraṃ nṝṇāṃ medhājananamuttamam || 202 ||
[Analyze grammar]

sarvarogapraśamanaṃ sukīrtikulavardhanam || 203 ||
[Analyze grammar]

śraddadhāno dayābhūtaḥ prapaṭhedātmavānnaraḥ || 204 ||
[Analyze grammar]

sarvapāpaviśuddhātmā gatiṃ ca labhate parām || 205 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 24

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: