Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

pitṛṣvasuḥ priyārthaṃ ca rāmakṛṣṇāv ubhāvapi || 1 ||
[Analyze grammar]

prayayurvṛṣṇayaścānye mānyāstejobalānvitāḥ || 2 ||
[Analyze grammar]

dṛṣṭvā tānāgatān sarvānvāsudevapurogamān || 3 ||
[Analyze grammar]

krathakaiśikabhartā tu pratigṛhya yathāvidhi || 4 ||
[Analyze grammar]

pūjayāmāsa pūjārhānniviṣṭānbahireva tān || 5 ||
[Analyze grammar]

nyaveśayacca tān sarvānbhīṣmako nagarādbahiḥ || 6 ||
[Analyze grammar]

sthite tasmiñjarāsaṃdhe ripau teṣāṃ mahātmani || 7 ||
[Analyze grammar]

saṃbhārāstatra sarvatra vivāhāya samāhṛtāḥ || 8 ||
[Analyze grammar]

śaṅkhāśca paṭahāścaiva sasvanuḥ sarvatastadā || 9 ||
[Analyze grammar]

brāhmaṇāśca samāyātā nānādigbhyastathaiva ca || 10 ||
[Analyze grammar]

ucchritāścaiva sarvatra dhvajā vai samalaṃkṛtāḥ || 11 ||
[Analyze grammar]

śvobhāvini vivāhe tu rukmiṇī niryayau bahiḥ || 12 ||
[Analyze grammar]

caturyujā rathenendra devatāyatanaṃ śubhā || 13 ||
[Analyze grammar]

indrāṇīmarcayiṣyantī kṛtakautukamaṅgalā || 14 ||
[Analyze grammar]

keśavo me bhavedbhartā nānyaḥ kaścidbhavediti || 15 ||
[Analyze grammar]

evaṃ manasi saṃkalpaṃ kurvatī rukmiṇī śubhā || 16 ||
[Analyze grammar]

dīpyamānena vapuṣā balena mahatā vṛtā || 17 ||
[Analyze grammar]

tāṃ dadarśa tadā kṛṣṇo lakṣmīṃ sākṣādiva sthitām || 18 ||
[Analyze grammar]

evaṃ rūpeṇa saṃpannāṃ devatāyatanāntike || 19 ||
[Analyze grammar]

vahneriva śikhāṃ dīptāṃ māyāṃ bhūmigatāmiva || 20 ||
[Analyze grammar]

pṛthivīmiva gambhīrāmutthitāṃ dharaṇītalāt || 21 ||
[Analyze grammar]

marīcimiva somasya saumyāṃ strīvigrahāmiva || 22 ||
[Analyze grammar]

vinā padmaṃ śriyamiva bhujiṣyāstrīsahāyinīm || 23 ||
[Analyze grammar]

kṛṣṇena manasā dṛṣṭā durnirīkṣyā surairapi || 24 ||
[Analyze grammar]

śyāmāvadātā sā hyāsītpṛthucārvañcitekṣaṇā || 25 ||
[Analyze grammar]

tāmroṣṭhanayanāpāṅgī pīnorujaghanastanī || 26 ||
[Analyze grammar]

bṛhatī cārusarvāṅgī tanvī śaśinibhānanā || 27 ||
[Analyze grammar]

tāmrottuṅganakhī subhrūrnīlakuñcitamūrdhajā || 28 ||
[Analyze grammar]

tīkṣṇaśuklanakhairdantaiḥ prabhāsadbhiralaṃkṛtā || 29 ||
[Analyze grammar]

nāstyanyā pramadā loke rūpeṇa yaśasā śriyā || 30 ||
[Analyze grammar]

rukmiṇī rūpiṇī devī pāṇḍarakṣaumavāsinī || 31 ||
[Analyze grammar]

tāṃ dṛṣṭvāṃ vavṛdhe kāmaḥ kṛṣṇasya priyadarśanām || 32 ||
[Analyze grammar]

haviṣevālanasyārcirmanastasyāmathādadhāt || 33 ||
[Analyze grammar]

rukmiṇī ca tathā devī dadṛśe kṛṣṇamīśvaram || 34 ||
[Analyze grammar]

acintayacca sā devī dṛṣṭvā kṛṣṇamavasthitam || 35 ||
[Analyze grammar]

so'yaṃ viṣṇurjagannāthaḥ sākṣād rāmānujaḥ kṛtī || 36 ||
[Analyze grammar]

asya cakraṃ sadā śaṅkho bhujayorubhayorapi || 37 ||
[Analyze grammar]

śobhayetāṃ sadā tau tu daityadānavadāriṇau || 38 ||
[Analyze grammar]

asya haste sthitaṃ śārṅgaṃ daityadānavabhīṣaṇam || 39 ||
[Analyze grammar]

sadā bhāti mahācāpaṃ loke khyātataraṃ hareḥ || 40 ||
[Analyze grammar]

yamāśritya sadā devaṃ gadā kaumodakīti sā || 41 ||
[Analyze grammar]

daityadānavahantrī ca tanmajjāparidāriṇī || 42 ||
[Analyze grammar]

yadanujñāṃ samāśritya khaḍgo nandakasaṃjñitaḥ || 43 ||
[Analyze grammar]

ripūn hanti mahāvīryānasahyāndaivatairapi || 44 ||
[Analyze grammar]

asyābhūdvāhanaṃ viṣṇorgarutmānpakṣipuṃgavaḥ || 45 ||
[Analyze grammar]

śakrādīnyaḥ surāñjitvā jahārāmṛtamuttamam || 46 ||
[Analyze grammar]

so'yaṃ viṣṇurvibhuḥ sākṣādgopaveṣavibhūṣitaḥ || 47 ||
[Analyze grammar]

gopastrīstanabhāreṣu vijahāra yathāsukham || 48 ||
[Analyze grammar]

yo nanarta hrade tasyā yamunāyāstadā hariḥ || 49 ||
[Analyze grammar]

ayamatkāliyaṃ tasmādviṣāgnijvālamālinam || 50 ||
[Analyze grammar]

ayaṃ govardhanaṃ śailaṃ dadhāraikena pāṇinā || 51 ||
[Analyze grammar]

līlayā sa jagannātho golakaṃ bālako yathā || 52 ||
[Analyze grammar]

ayaṃ sa puṇḍarīkākṣo yo gajaṃ prajaghāna ha || 53 ||
[Analyze grammar]

yaścāṇūraṃ mṛdhe hatvā kaṃsaṃ caiva mahābalam || 54 ||
[Analyze grammar]

nanarta raṅge govindo gopaiḥ sārdhaṃ sayādavaiḥ || 55 ||
[Analyze grammar]

ayaṃ sa yādavaśreṣṭhaḥ padmakiñjalkalocanaḥ || 56 ||
[Analyze grammar]

śyāmāvadātaḥ saśrīkaḥ sākṣādindrānujaḥ kṛtī || 57 ||
[Analyze grammar]

yuvā hariḥ purāṇātmā padmākṣaḥ padmasaprabhaḥ || 58 ||
[Analyze grammar]

so'yamadya jagannāthaḥ prāpto māmiha yādavaḥ || 59 ||
[Analyze grammar]

amuṣya pādayoryugmamudvahāmi na saṃśayaḥ || 60 ||
[Analyze grammar]

śuśrūṣāṃ pratiyokṣyāmi pādayoḥ padmasaṃjñayoḥ || 61 ||
[Analyze grammar]

evaṃ vicintayitvā sā vavande taṃ śacīṃ tadā || 62 ||
[Analyze grammar]

rāmeṇa saha niścitya keśavastu mahābalaḥ || 63 ||
[Analyze grammar]

tatpramāthe'karodbuddhiṃ vṛṣṇibhiḥ praṇidhāya ca || 64 ||
[Analyze grammar]

kṛtvā tu devakāryāṇi niṣkrāmantīṃ surālayāt || 65 ||
[Analyze grammar]

unmathya sahasā kṛṣṇaḥ svaṃ nināya rathottamam || 66 ||
[Analyze grammar]

vṛkṣamutpāṭya rāmo'pi jaghānāpatataḥ parān || 67 ||
[Analyze grammar]

samanahyanta dāśārhāstadājñāya tu sarvaśaḥ || 68 ||
[Analyze grammar]

te rathairvividhākāraiḥ samucchritamahādhvajaiḥ || 69 ||
[Analyze grammar]

vājibhirvāraṇaiścaiva parivavrurhalāyudham || 70 ||
[Analyze grammar]

ādāya rukmiṇīṃ kṛṣṇo jagāmāśu puraṃ prati || 71 ||
[Analyze grammar]

rāme tvāsajya taṃ bhāraṃ yuyudhāne ca vīryavān || 72 ||
[Analyze grammar]

akrūre vipṛthau caiva gade ca kṛtavarmaṇi || 73 ||
[Analyze grammar]

vasudeve sudeve ca sāraṇe ca mahābale || 74 ||
[Analyze grammar]

nikṛttaśatrau vikrānte bhaṅgakāre vidūrathe || 75 ||
[Analyze grammar]

ugrasenātmaje kahve śatadyumne ca keśavaḥ || 76 ||
[Analyze grammar]

rājādhideve mṛdare prasene citrake tathā || 77 ||
[Analyze grammar]

agnidatte bṛhaddurge śvaphalke satyake pṛthau || 78 ||
[Analyze grammar]

vṛṣṇyandhakeṣu cānyeṣu mukhyeṣu madhusūdanaḥ || 79 ||
[Analyze grammar]

gurumāsajya taṃ bhāraṃ yayau dvāravatīṃ prati || 80 ||
[Analyze grammar]

te cāpi yādavāḥ sarve yuddhāya samupasthitāḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 22

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: