Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 22A

vaiśaṃpāyana uvāca balabhadrahatāḥ śiṣṭāḥ puruṣāstatra rakṣiṇaḥ || 1 ||
[Analyze grammar]

nyavedayanta tadvṛttaṃ jarāsaṃdhāya mānada || 2 ||
[Analyze grammar]

rukmiṇe bhīṣmakāyāpi pauṇḍrāya ca mahātmane || 3 ||
[Analyze grammar]

dantavaktrāya śūrāya caidyāya ca sumedhase || 4 ||
[Analyze grammar]

śiśupālāya rājñe tu varaveṣaviḍambine || 5 ||
[Analyze grammar]

anyebhyaścāpi rājabhyaḥ praśaśaṃsuryathātatham || 6 ||
[Analyze grammar]

śrutyaivaṃ tannṛpabalaṃ vivāhārthaṃ samāgatam || 7 ||
[Analyze grammar]

kṣubdhaṃ narāvarānīkaṃ śirasi prahṛtaṃ yathā || 8 ||
[Analyze grammar]

cacāla rājakaḥ sarvastotrārdita iva dvipaḥ || 9 ||
[Analyze grammar]

aho vīryamaho dhairyaṃ kṛṣṇasyākliṣṭakarmaṇaḥ || 10 ||
[Analyze grammar]

hatā vayaṃ nirānandā avajñātāśca savaśaḥ || 11 ||
[Analyze grammar]

ityūcuste nṛpatayo māgadhapramukhāstadā || 12 ||
[Analyze grammar]

atikṣubdho mahārājo jarāsaṃdho mahābalaḥ || 13 ||
[Analyze grammar]

uvāca rājñastān sarvānmāgadhaḥ krodhamūrchitaḥ || 14 ||
[Analyze grammar]

niṣpīḍya caraṇau rājā dantān kaṭakaṭāpayan || 15 ||
[Analyze grammar]

śrūyatāṃ mama vākyāni rājānaḥ sarva eva hi || 16 ||
[Analyze grammar]

eṣa gopakadāyādo yatkaroti mamāgrataḥ || 17 ||
[Analyze grammar]

tasyādya phalabhākso astu yadi jīvāmi bhūmipāḥ || 18 ||
[Analyze grammar]

eṣo ahaṃ sagaṇaṃ hatvā gopālaṃ nṛpasaṃjñitam || 19 ||
[Analyze grammar]

dvārakāṃ yādavapurīṃ bhaṅktvānīya ca rukmiṇīm || 20 ||
[Analyze grammar]

dāsyāmi nṛpatiśreṣṭhāḥ kiṃ tiṣṭhatha vilambatha || 21 ||
[Analyze grammar]

saṃnahyantāṃ rathaśreṣṭhā ratha āyātu me tvarāt || 22 ||
[Analyze grammar]

ityuktvā sa jarāsaṃdhaḥ siṃhanādamathākarot || 23 ||
[Analyze grammar]

cacāla ca balaṃ sarvaṃ jarāsaṃdhapriye sthitam || 24 ||
[Analyze grammar]

pauṇḍo'pyatha mahābāhurvāsudevaḥ pratāpavān || 25 ||
[Analyze grammar]

āhatya tu sabhāstambhaṃ jarāsaṃdhamabhāṣata || 26 ||
[Analyze grammar]

sthātavyaṃ bhavatā rājan sthite mayi narādhipa || 27 ||
[Analyze grammar]

bhṛtyo asmi tava rājendra kimetatsāhasaṃ tava || 28 ||
[Analyze grammar]

sthite bhṛtye kathaṃ svāmī kāryaṃ kuryādvicakṣaṇaḥ || 29 ||
[Analyze grammar]

ahameva bhaviṣyāmi vāsudevo mahītale || 29 ||
[Analyze grammar]

ahamekaḥ sa evaikaḥ kṛṣṇo gopakakilbiṣaḥ || 30 ||
[Analyze grammar]

hatvā taṃ gopakaṃ yuddhe balabhadrasya paśyataḥ || 31 ||
[Analyze grammar]

aṅgāni ca mahārāja cūrṇayitvā gadābhṛtam || 32 ||
[Analyze grammar]

vṛkebhyo hi prayacchāmi nātra kāryā vicāraṇā || 33 ||
[Analyze grammar]

ahameva bhaviṣyāmi vāsudevo mahītale || 34 ||
[Analyze grammar]

hate tasmiñjarāsaṃdha gopake mama nāmake || 35 ||
[Analyze grammar]

ityuktvā dhanurādāya jagarja nṛpasaṃsadi || 36 ||
[Analyze grammar]

caidyo apyatha mahārāja sarvakṣatrasya paśyataḥ || 37 ||
[Analyze grammar]

varaveṣapraticchanno lajjayā ca samanvitaḥ || 38 ||
[Analyze grammar]

ādāya parighaṃ ghoramidamāha nṛpottamān || 39 ||
[Analyze grammar]

anenaiva tu rājāno yādavān sabalānyudhi || 40 ||
[Analyze grammar]

hatvā tu yamarājāya dāsyāmi nṛpapuṃgavāḥ || 41 ||
[Analyze grammar]

tiṣṭhadhvamiha rājāno mamaivāyaṃ parābhavaḥ || 42 ||
[Analyze grammar]

naitad yuktaṃ nṛpaśreṣṭhāḥ parādārāvamarśanam || 43 ||
[Analyze grammar]

jātānāṃ kṣatriyakule nṛpāṇāṃ nṛpapuṃgavāḥ || 44 ||
[Analyze grammar]

tattu yuktaṃ yadukule kṣatriyā na hi te vibho || 45 ||
[Analyze grammar]

viśeṣato atha gopāle ballaveṣu vivardhite || 46 ||
[Analyze grammar]

gavāṃ vṛttiṃ tu gopālā vartayanti sadā tathā || 47 ||
[Analyze grammar]

kṛṣṇo api gokule vṛddho gopaiḥ sahacaraḥ kila || 48 ||
[Analyze grammar]

paradārābhiyukto hi keśavaḥ satataṃ vibho || 49 ||
[Analyze grammar]

sarvathā taṃ durātmānaṃ haniṣye sagaṇaṃ raṇe || 50 ||
[Analyze grammar]

tāṃ cānayāmi rājānastiṣṭhadhvamiha bhūmipāḥ || 51 ||
[Analyze grammar]

kva nu te bāndhavāsteṣāṃ yānāśritya tu yādavāḥ || 52 ||
[Analyze grammar]

avajñāṃ kṛtavanto no yuṣmābhiriha cintyatām || 53 ||
[Analyze grammar]

ityuktvātha sa caidyastu yuddhāya samupasthitaḥ || 54 ||
[Analyze grammar]

te ca sarve nṛpatayaḥ kruddhā yuddhāya daṃśitāḥ || 55 ||
[Analyze grammar]

svāropitadhanuṣmantaḥ sāṅgulithāḥ sacāmarāḥ || 56 ||
[Analyze grammar]

jarāsaṃdho atha nṛpatī rathamāruhya daṃśitaḥ || 57 ||
[Analyze grammar]

yuddhāya vai mahārāja mano dadhre mahīpatiḥ || 58 ||
[Analyze grammar]

pauṇḍro apyatha mahārāja vāsudevo mahābalaḥ || 59 ||
[Analyze grammar]

rathamāruhya sahasā yuddhāyaiva mano dadhe || 60 ||
[Analyze grammar]

dantavaktro jarāsaṃdhaḥ śiśupālaśca vīryavān || 61 ||
[Analyze grammar]

saṃnaddhā niryayuḥ kruddhā jighāṃsanto janārdanam || 62 ||
[Analyze grammar]

aṅgavaṅgakaliṅgaiśaiḥ sārdhaṃ pauṇḍreṇa vīryavān || 63 ||
[Analyze grammar]

niryayau cedirājaśca bhrātṛbhiḥ saha bandhubhiḥ || 64 ||
[Analyze grammar]

kva vāsudevaḥ kva ca gopakastathā || 65 ||
[Analyze grammar]

kuto nu rājā yaduvaṃśajanmanām || 66 ||
[Analyze grammar]

kuto nu rāmo madamattagarvitaḥ || 67 ||
[Analyze grammar]

kuto nu vīro yudhi sātyakiḥ kila || 68 ||
[Analyze grammar]

iti bruvanto nṛpasattamāstadā || 69 ||
[Analyze grammar]

raṇāya yuktāḥ sabalāḥ samāgadhāḥ || 70 ||
[Analyze grammar]

śaraiśca khaḍgairyudhi pātayanto || 71 ||
[Analyze grammar]

mahārathā niryayurugravīryāḥ || 72 ||
[Analyze grammar]

vaiśaṃpāyana uvāca atha sainye mahārāja māgadhasya mahātmanaḥ || 73 ||
[Analyze grammar]

śaṅkhaduṃdubhayaścaiva sasvanuryuddhaśaṃsinaḥ || 74 ||
[Analyze grammar]

mādhavo'pi mahārāja śaṅkhaṃ dadhmau pṛthaktadā || 75 ||
[Analyze grammar]

bherīṇāṃ ca mṛdaṅgānāṃ jharjharīṇāṃ ca sarvaśaḥ || 76 ||
[Analyze grammar]

nādāḥ samabhavaṃstatra yadūnāṃ sainyasaṃcaye || 77 ||
[Analyze grammar]

tato yuddhaṃ samabhavatsenayorubhayostadā || 78 ||
[Analyze grammar]

jarāsaṃdhapramukhato vṛṣṇayaḥ prasthitāstadā || 79 ||
[Analyze grammar]

tānpratyagṛhṇātsaṃrabdhānvṛṣṇivīrānmahārathān || 80 ||
[Analyze grammar]

jarāsaṃdho mahārājaḥ sasainyaḥ sabalānugaḥ || 81 ||
[Analyze grammar]

taṃ pratyagṛhṇan saṃrabdhā vṛṣṇivīrā mahābalāḥ || 82 ||
[Analyze grammar]

saṃkarṣaṇaṃ puraskṛtya vāsavaṃ tvamarā iva || 83 ||
[Analyze grammar]

āpatantaṃ hi vegena jarāsaṃdhaṃ mahābalam || 84 ||
[Analyze grammar]

ṣaḍbhirvivyādha nārācairyuyudhāno mahāmṛdhe || 85 ||
[Analyze grammar]

akrūro dantavaktraṃ tu vivyādha navabhiḥ śaraiḥ || 86 ||
[Analyze grammar]

taṃ pratyavidhyatkārūṣo bāṇairdaśabhirāśugaiḥ || 87 ||
[Analyze grammar]

vipṛthuḥ śiśupālaṃ tu śarairvivyādha saptabhiḥ || 88 ||
[Analyze grammar]

aṣṭabhiḥ pratyavidhyattaṃ śiśupālaḥ pratāpavān || 89 ||
[Analyze grammar]

gaveṣaṇo'pi caidyaṃ tu ṣaḍbhirvivyādha mārgaṇaiḥ || 90 ||
[Analyze grammar]

anirdāntastathāṣṭābhirbṛhaddurgastu pañcabhiḥ || 91 ||
[Analyze grammar]

prativivyādha tāṃścaidyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ || 92 ||
[Analyze grammar]

jaghāna cāśvāṃścaturaścaturbhirvipṛthoḥ śaraiḥ || 93 ||
[Analyze grammar]

bṛhaddurgasya bhallena śiraściccheda cārihā || 94 ||
[Analyze grammar]

vipṛthoḥ sārathiṃ caiva prāhiṇod yamasādanam || 95 ||
[Analyze grammar]

hatāśvaṃ tu rathaṃ tyaktvā vipṛthuḥ sumahābalaḥ || 96 ||
[Analyze grammar]

āruroha rathaṃ tūrṇaṃ bṛhaddurgasya vīryavān || 97 ||
[Analyze grammar]

āruhya javanānaśvānniyantumupacakrame || 98 ||
[Analyze grammar]

te kruddhāḥ śaravarṣeṇa sunīthaṃ samavākiran || 99 ||
[Analyze grammar]

nṛtyantaṃ rathamārgeṣu cāpahastamabhītavat || 100 ||
[Analyze grammar]

śakradevo dantavaktraṃ bibhedorasi karṇinā || 101 ||
[Analyze grammar]

paṭuśaḥ pañcabhiścāpi vivyādha yudhi mārgaṇaiḥ || 102 ||
[Analyze grammar]

tābhyāṃ sa viddho daśabhirbāṇairmarmātigaiḥ śitaiḥ || 103 ||
[Analyze grammar]

tato balī śakradevaṃ bibheda daśabhiḥ krudhā || 104 ||
[Analyze grammar]

pañcabhiścāpi vivyādha so'vidūrādvidūratham || 105 ||
[Analyze grammar]

vidūratho'pi taṃ ṣaḍbhirvivyādhājau śitaiḥ śaraiḥ || 106 ||
[Analyze grammar]

triṃśatā pratyavidhyattaṃ balī bāṇairmahāratham || 107 ||
[Analyze grammar]

kṛtavarmā bibhedāśu rājaputraṃ tribhiḥ śaraiḥ || 108 ||
[Analyze grammar]

nyahanatsārathiṃ cāsya dhvajaṃ ciccheda sūcchritam || 109 ||
[Analyze grammar]

prativivyādha taṃ kruddhaḥ pauṇḍraḥ ṣaḍbhiḥ śilīmukhaiḥ || 110 ||
[Analyze grammar]

dhanuścāsya praciccheda bhallena nataparvaṇā || 111 ||
[Analyze grammar]

nikṛttaśatruḥ kāliṅgaṃ bibhedāṅgaṃ ca mārgaṇaiḥ || 112 ||
[Analyze grammar]

tomareṇāṃ sadeśe taṃ bibheda ca kaliṅgajaḥ || 113 ||
[Analyze grammar]

gajenāsādya kahvastu gajamaṅgasya vīryavān || 114 ||
[Analyze grammar]

tomareṇa jaghānāśu bibhedāṅgaṃ ca vīryavān || 115 ||
[Analyze grammar]

citrakaśca śvaphalkaśca sātyakiśca mahābalaḥ || 116 ||
[Analyze grammar]

kaliṅgasya rathānīkaṃ nārācairbibhiduḥ śitaiḥ || 117 ||
[Analyze grammar]

visṛṣṭena halenājau vaṅgarājasya vāraṇam || 118 ||
[Analyze grammar]

jaghāna rāmaḥ saṃkruddho vaṅgarājaṃ ca saṃyuge || 119 ||
[Analyze grammar]

taṃ hatvā gajamāruhya dhanurādāya vīryavān || 120 ||
[Analyze grammar]

saṃkarṣaṇo jaghānograirnārācaiḥ kāśikānbahūn || 121 ||
[Analyze grammar]

ṣaḍbhirnihatya kārūṣānmaheṣvāsāṃśca vīryavān || 122 ||
[Analyze grammar]

śataṃ jaghāna saṃrabdho māgadhānāṃ mahārathaḥ || 123 ||
[Analyze grammar]

nihatya tānmahārāja jarāsaṃdhaṃ tato'bhyayāt || 124 ||
[Analyze grammar]

tamāpanantaṃ vivyādha nārācairmāgadhastribhiḥ || 125 ||
[Analyze grammar]

taṃ bibhedāṣṭabhiḥ kruddho nārācairmusalāyudhaḥ || 126 ||
[Analyze grammar]

ciccheda cāsya bhallena dhvajaṃ rukmavibhūṣitam || 127 ||
[Analyze grammar]

cāpaṃ ca mahādāyattaṃ śaraireva halāyudhaḥ || 128 ||
[Analyze grammar]

rathaṃ cāsya mahārāja tilaśaśca samāhanat || 129 ||
[Analyze grammar]

sa cchinnadhanvā viratho gadāmādāya māgadhaḥ || 130 ||
[Analyze grammar]

vivyādha balabhadraṃ tu ciccheda ca punaḥ punaḥ || 131 ||
[Analyze grammar]

rathaṃ ca cūrṇayāmāsa gadayāsya sa māgadhaḥ || 132 ||
[Analyze grammar]

pātyamāno rathāttasmādavaplutya halāyudhaḥ || 133 ||
[Analyze grammar]

sātyakestu rathaṃ prāyātsarvakṣatrasya paṣyataḥ || 134 ||
[Analyze grammar]

sātyakistu mahārāja śarairvivyādha māgadham || 135 ||
[Analyze grammar]

baladevo mahārāja gadāṃ saṃgṛhya satvaram || 136 ||
[Analyze grammar]

jaghāna māgadhaṃ saṃkhye vajreṇeva giriṃ hariḥ || 137 ||
[Analyze grammar]

tad yuddhamabhavatteṣāṃ ghoraṃ devāsuropamam || 138 ||
[Analyze grammar]

sṛjatāṃ śaravarṣāṇi nighnatāmitaretaram || 139 ||
[Analyze grammar]

gajairgajāśca saṃkruddhāḥ saṃnipetuḥ sahasraśaḥ || 140 ||
[Analyze grammar]

rathā rathaistu saṃrabdhāḥ sādibhiścāpi sādinaḥ || 141 ||
[Analyze grammar]

padātayastathā pattīñchakticarmāsipāṇayaḥ || 142 ||
[Analyze grammar]

chindantaścottamāṅgāni vineduryudhi te pṛthak || 143 ||
[Analyze grammar]

asīnāṃ pātyamānānāṃ kavaceṣu mahāsvanaḥ || 144 ||
[Analyze grammar]

śarāṇāṃ patatāmājau pakṣiṇāmiva śuśruve || 145 ||
[Analyze grammar]

bherīśaṅkhamṛdaṅgānāṃ veṇunāṃ ca mṛdhe dhvaniḥ || 146 ||
[Analyze grammar]

babhūva ghoṣaḥ śastrāṇāṃ jyāghoṣaśca mahātmanām || 147 ||
[Analyze grammar]

etasminnantare vīro balabhadro mahāyaśāḥ || 148 ||
[Analyze grammar]

jaghāna gadayā vīraṃ jarāsaṃdhaṃ mahāmṛdhe || 149 ||
[Analyze grammar]

mūrchāṃ jagāma rājā tu nipapāta ca bhūtale || 150 ||
[Analyze grammar]

sātyakirvaṅgarājaṃ tu jaghāna niśitaiḥ śaraiḥ || 151 ||
[Analyze grammar]

tatsainyaṃ vimukhaṃ cāsījjarāsaṃdhe nipātite || 152 ||
[Analyze grammar]

sātyakirbalabhadraśca jitvā yodhān sahasraśaḥ || 153 ||
[Analyze grammar]

śaṅkhaṃ dadhmatū rājānau sarveṣāmagrataḥ sthitau || 154 ||
[Analyze grammar]

tataśca vidrute sainye jarāsaṃdhe parājite || 155 ||
[Analyze grammar]

tayoḥ śaṅkhasvanaṃ śrutvā gacchanneva janārdanaḥ || 156 ||
[Analyze grammar]

jitaṃ magadharājasya sainyaṃ bahunṛpāśritam || 157 ||
[Analyze grammar]

ityevaṃ cintayitvā tu vāsudevaḥ pratāpavān || 158 ||
[Analyze grammar]

pāñcajanyaṃ mahāśaṅkhaṃ dadhmau yadukulodbhavaḥ || 159 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 22A

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: