Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 85 - śākunādhyāyaḥ [śākuna-adhyāya]

[English text for this chapter is available]

yacchakraśukravāgīśakapiṣṭhalagarutmatām |
matebhyaḥ prāha ṛṣabho bhāgurerdevalasya ca || 1 ||
[śukraśakra]
[Analyze grammar]

bhāradvājamataṃ dṛṣṭvā yacca śrīdravyavardhanaḥ |
āvantikaḥ prāha nṛpo mahārājādhirājakaḥ || 2 ||
[Analyze grammar]

saptarṣīṇāṃ mataṃ yacca saṃskṛtaṃ prākṛtaṃ ca yat |
yāni coktāni gargādyairyātrākāraiśca bhūribhiḥ || 3 ||
[Analyze grammar]

tāni dṛṣṭvā cakāremaṃ sarvaśākunasaṃgraham |
varāhamihiraḥ prītyā śiṣyāṇāṃ jñānamuttamam || 4 ||
[Analyze grammar]

anyajanmāntarakṛtaṃ karma puṃsāṃ śubhāśubham |
yattasya śakunaḥ pākaṃ nivedayati gacchatām || 5 ||
[Analyze grammar]

grāmāraṇyāmbubhūvyomadyuniśobhayacāriṇaḥ |
rutayātekṣitokteṣu grāhyāḥ puṃstrīnapuṃsakāḥ || 6 ||
[strīpunnapuṃsakāḥ]
[Analyze grammar]

pṛthagjātyanavasthānādeṣāṃ vyaktirna lakṣyate |
sāmānyalakṣaṇoddeśe ślokāv ṛṣikṛtāvimau || 7 ||
[Analyze grammar]

pīnonnatavikṛṣṭāṃsāḥ pṛthugrīvāḥ suvakṣasaḥ |
svalpagambhīravirutāḥ puṃāṃsaḥ sthiravikramāḥ || 8 ||
[Analyze grammar]

tanūraskaśirogrīvāḥ sūkṣmāsyapadavikramāḥ |
prasaktamṛdubhāṣiṇyaḥ striyo'to'nyannapuṃsakam || 9 ||
[Analyze grammar]

grāmāraṇyapracārādyaṃ lokādevopalakṣayet |
saṃcikṣipsurahaṃ vacmi yātrāmātraprayojanam || 10 ||
[Analyze grammar]

pathyātmānaṃ nṛpaṃ sainye pure coddiśya devatām |
sārthe pradhānaṃ sāmye syājjātividyāvayo'dhikam || 11 ||
[sāmyaṃ]
[Analyze grammar]

muktaprāptaiṣyadarkāsu phalaṃ dikṣu tathāvidham |
aṅgāradīptadhūminyastāśca śāntāstato'parāḥ || 12 ||
[aṅgāri | aparā | aparāḥ]
[Analyze grammar]

tatpañcamadiśāṃ tulyaṃ śubhaṃ traikālyamādiśet |
pariśeṣadiśorvācyaṃ yathāsannaṃ śubhāśubham || 13 ||
[pariśeṣayor]
[Analyze grammar]

śīghramāsannanimnasthaiścirādunnatadūragaiḥ |
sthānavṛddhyupaghātācca tadvadbrūyātphalaṃ punaḥ || 14 ||
[Analyze grammar]

kṣaṇatithyuḍuvātārkairdevadīpto yathottaram |
kriyādīpto gatisthānabhāvasvaraviceṣṭitaiḥ || 15 ||
[Analyze grammar]

daśadhaivaṃ praśānto'pi saumyastṛṇaphalāśanaḥ |
māṃsāmedhyāśane raudro vimiśro'nnāśanaḥ smṛtaḥ || 16 ||
[Analyze grammar]

harmyaprāsādamaṅgalyamanojñasthānasaṃsthitāḥ |
śreṣṭhā madhurasakṣīraphalapuṣpadrumeṣu ca || 17 ||
[Analyze grammar]

svakāle giritoyasthā balino dyuniśācarāḥ |
klībastrīpuruṣā jñeyā balinaḥ syuryathottaram || 18 ||
[puruśāśca eṣāṃ]
[Analyze grammar]

javajātibalasthānaharṣasattvasvarānvitāḥ |
svabhūmāvanulomāśca tadūnāḥ syurvivarjitāḥ || 19 ||
[Analyze grammar]

kukkuṭebhapirilyaśca śikhivañjulachikkarāḥ |
balinaḥ siṃhanādaśca kūṭapūrī ca pūrvataḥ || 20 ||
[Analyze grammar]

kroṣṭukolūkahārītakākakokarkṣapiṅgalāḥ |
kapotaruditākrandakrūraśabdāśca yāmyataḥ || 21 ||
[Analyze grammar]

gośaśakrauñcalomāśahaṃsotkrośakapiñjalāḥ |
viḍālotsavavāditragītahāsāśca vāruṇāḥ || 22 ||
[Analyze grammar]

śatapatrakuraṅgākhumṛgaikaśaphakokilāḥ |
cāṣaśalyakapuṇyāhaghaṇṭāśaṅkharavā udak || 23 ||
[Analyze grammar]

na grāmyo'raṇyago grāhyo nāraṇyo grāmyasaṃsthitaḥ |
divācaro na śarvaryāṃ na ca naktaṃcaro divā || 24 ||
[grāmasaṃsthitaḥ]
[Analyze grammar]

dvandvarogārditatrastāḥ kalahāmiṣakāṅkṣiṇaḥ |
āpagāntaritā mattā na grāhyāḥ śakunāḥ kva cit || 25 ||
[Analyze grammar]

rohitāśvājavāleyāḥ kuraṅgoṣṭramṛgāḥ śaśaḥ |
niṣphalāḥ śiśire jñeyā vasante kākakokilau || 26 ||
[vāleyakuraṅga]
[Analyze grammar]

na tu bhādrapade grāhyāḥ sūkaraśvavṛkādayaḥ |
śāradyābjādagokrauñcāḥ śrāvaṇe hasticātakau || 27 ||
[śaradya]
[Analyze grammar]

vyāghrarkṣavānaradvīpimahiṣāḥ sabileśayāḥ |
hemante niṣphalā jñeyā bālāḥ sarve vimānuṣāḥ || 28 ||
[Analyze grammar]

aindrānaladiśormadhye tribhāgeṣu vyavasthitāḥ |
kośādhyakṣānalājīvitapoyuktāḥ pradakṣiṇam || 29 ||
[Analyze grammar]

śilpī bhikṣurvivastrā strī yāmyānaladigantare |
parataścāpi mātaṅgagopadharmasamāśrayāḥ || 30 ||
[Analyze grammar]

nairṛtīvāruṇīmadhye pramadāsūtitaskarāḥ |
śauṇḍikaḥ śākunī hiṃsro vāyavyāpaścimāntare || 31 ||
[vāyavya]
[Analyze grammar]

viṣaghātakagosvāmikuhakajñāstataḥ param |
dhanavānīkṣaṇīkaśca mālākāraḥ paraṃ tataḥ || 32 ||
[Analyze grammar]

vaiṣṇavaścarakaścaiva vājināṃ rakṣaṇe rataḥ |
dvātriṃśadevaṃ bhedāḥ syuḥ pūrvadigbhiḥ sahoditāḥ || 33 ||
[evaṃ dvātriṃśato]
[Analyze grammar]

rājā kumāro netā ca dūtaḥ śreṣṭhī caro dvijaḥ |
rājādhyakṣaśca pūrvādyāḥ kṣatriyādyāścaturdiśam || 34 ||
[gajādhyakṣaś]
[Analyze grammar]

gacchatastiṣṭhato vāpi diśi yasyāṃ vyavasthitaḥ |
virauti śakuno vācyastaddigjena samāgamaḥ || 35 ||
[Analyze grammar]

bhinnabhairavadīnārtaparuṣakṣāmajarjarāḥ |
svanā neṣṭāḥ śubhāḥ śāntahṛṣṭaprakṛtipūritāḥ || 36 ||
[svarā | śāntā]
[Analyze grammar]

śivā śyāmā ralā chucchuḥ piṅgalā gṛhagodhikā |
sūkarī parapuṣṭā ca punnāmānaśca vāmataḥ || 37 ||
[Analyze grammar]

strīsaṃjñā bhāsabhaṣakakapiśrīkarṇadhikkarāḥ |
śikhiśrīkaṇṭhapippīkaruruśyenāśca dakṣiṇāḥ || 38 ||
[chikkarāḥ]
[Analyze grammar]

kṣveḍāsphoṭitapuṇyāhagītaśaṅkhāmbuniḥsvanāḥ |
satūryādhyayanāḥ puṃvatstrīvadanyā giraḥ śubhāḥ || 39 ||
[Analyze grammar]

grāmau madhyamaṣaḍjau tu gāndhāraśceti śobhanāḥ |
ṣaḍjamadhyamagāndhārā ṛṣabhaśca svarā hitāḥ || 40 ||
[ṣaḍjā]
[Analyze grammar]

rutakīrtanadṛṣṭeṣu bhāradvājājabarhiṇaḥ |
dhanyā nakulacāṣau ca saraṭaḥ pāpado'grataḥ || 41 ||
[Analyze grammar]

jāhakāhiśaśakroḍagodhānāṃ kīrtanaṃ śubham |
rutaṃ sandarśanaṃ neṣṭaṃ pratīpaṃ vānararkṣayoḥ || 42 ||
[ratasandarśanaṃ]
[Analyze grammar]

ojāḥ pradakṣiṇaṃ śastā mṛgāḥ sanakulāṇḍajāḥ |
cāṣaḥ sanakulo vāmo bhṛgurāhāparāhṇataḥ || 43 ||
[Analyze grammar]

chikkaraḥ kūṭapūrī ca pirilī cāhni dakṣiṇāḥ |
apasavyāḥ sadā śastā daṃṣṭriṇaḥ sabileśayāḥ || 44 ||
[Analyze grammar]

śreṣṭhe hayasite prācyāṃ śavamāṃse ca dakṣiṇe |
kanyakādadhinī paścādudaggoviprasādhavaḥ || 45 ||
[Analyze grammar]

jālaśvacaraṇau neṣṭau prāg yāmyau śastraghātakau |
paścādāsavaṣaṇḍhau ca khalāsanahalānyudak || 46 ||
[Analyze grammar]

karmasaṅgamayuddheṣu praveśe naṣṭamārgaṇe |
yānavyastagatā grāhyā viśeṣaścātra vakṣyate || 47 ||
[Analyze grammar]

divā prasthānavadgrāhyāḥ kuraṅgaruruvānarāḥ |
ahnaśca prathame bhāge cāṣavañjulakukkuṭāḥ || 48 ||
[Analyze grammar]

paścime śarvarībhāge naptṛkolūkapiṅgalāḥ |
sarva eva viparyastā grāhyāḥ sārtheṣu yoṣitām || 49 ||
[Analyze grammar]

nṛpasandarśane grāhyaḥ praveśe'pi prayāṇavat |
giryaraṇyapraveśeṣu nadīnāṃ cāvagāhane || 50 ||
[praveśe ca]
[Analyze grammar]

vāmadakṣiṇagau śastau yau tu tāvagrapṛṣṭhagau |
kriyādīptau vināśāya yātuḥ parighasaṃjñitau || 51 ||
[Analyze grammar]

tāveva tu yathābhāgaṃ praśāntarutaceṣṭitau |
śakunau śakunadvārasaṃjñitāvarthasiddhaye || 52 ||
[Analyze grammar]

ke cittu śakunadvāramicchantyubhayataḥ sthitaiḥ |
śakunairekajātīyaiḥ śāntaceṣṭāvirāvibhiḥ || 53 ||
[Analyze grammar]

visarjayati yadyeka ekaśca pratiṣedhati |
sa virodho'śubho yāturgrāhyo yo balavattaraḥ || 54 ||
[]
[Analyze grammar]

pūrvaṃ prāveśiko bhūtvā punaḥ prāsthāniko bhavet |
sukhena siddhimācaṣṭe praveśe tadviparyayāt || 55 ||
[prāveśeko | tadviparyayaḥ]
[Analyze grammar]

visarjya śakunaḥ pūrvaṃ sa eva niruṇaddhi cet |
prāha yāturarermṛtyuṃ ḍamaraṃ rogameva vā || 56 ||
[Analyze grammar]

apasavyāstu śakunā dīptā bhayanivedinaḥ |
ārambhe śakuno dīpto varṣāntastadbhayaṅkaraḥ || 57 ||
[Analyze grammar]

tithivāyvarkabhasthānaceṣṭādīptā yathākramam |
dhanasainyabalāṅgeṣṭakarmaṇāṃ syurbhayaṅkarāḥ || 58 ||
[Analyze grammar]

jīmūtadhvanidīpteṣu bhayaṃ bhavati mārutāt |
ubhayoḥ sandhyayordīptāḥ śastrodbhavabhayaṅkarāḥ || 59 ||
[Analyze grammar]

citikeśakapāleṣu mṛtyubandhavadhapradāḥ |
kaṇṭakīkāṣṭhabhasmasthāḥ kalahāyāsaduḥkhadāḥ || 60 ||
[Analyze grammar]

aprasiddhiṃ bhayaṃ vāpi niḥsārāśmavyavasthitāḥ |
kurvanti śakunā dīptāḥ śāntā yāpyaphalāstu te || 61 ||
[Analyze grammar]

asiddhisiddhidau jñeyau nirhārāhāra kāriṇau |
sthānād ruvanvrajed yātrāṃ śaṃsate tvanyathāgamam || 62 ||
[nirhādāhāra]
[Analyze grammar]

kalahaḥ svaradīpteṣu sthānadīpteṣu vigrahaḥ |
uccamādau svaraṃ kṛtvā nīcaṃ paścācca doṣakṛt || 63 ||
[moṣakṛt]
[Analyze grammar]

ekasthāne ruvandīptaḥ saptāhādgrāmaghātakaḥ |
puradeśanarendrāṇāmṛtvardhāyanavatsarāt || 64 ||
[grāmaghātakṛt]
[Analyze grammar]

sarve durbhikṣakartāraḥ svajātipiśitāśinaḥ |
sarpamūṣakamārjārapṛthulomavivarjitāḥ || 65 ||
[aśanāḥ | pṛthuroma]
[Analyze grammar]

parayoniṣu gacchanto maithunaṃ deśanāśanāḥ |
anyatra vesarotpatternṛṇāṃ cājātimaithunāt || 66 ||
[Analyze grammar]

bandhaghātabhayāni syuḥ pādorūmastakāntigaiḥ |
śaṣpāpaḥ piśitānnādairdoṣavarṣakṣayagrahāḥ || 67 ||
[apaśaṣpa | varṣamoṣakṣata doṣavarṣakṣata]
[Analyze grammar]

krūrogradoṣaduṣṭaiśca pradhānanṛpavṛttakaiḥ |
cirakālena dīptādyāsvāgamo dikṣu tannṛṇām || 68 ||
[cirakālaiśca]
[Analyze grammar]

sadravyo balavāṃśca syātsadravyasyāgamo bhavet |
dyutimānvinataprekṣī saumyo dāruṇavṛttakṛt || 69 ||
[Analyze grammar]

vidiksthaḥ śakuno dīpto vāmasthenānuvāśitaḥ |
striyāḥ saṃgrahaṇaṃ prāha taddigākhyātayonitaḥ || 70 ||
[Analyze grammar]

śāntaḥ pañcamadīptena viruto vijayāvahaḥ |
dignarāgamakārī vā doṣakṛttadviparyaye || 71 ||
[Analyze grammar]

vāmasavyagato madhyaḥ prāha svaparayorbhayam |
maraṇaṃ kathayanti ete sarve samavirāviṇaḥ || 72 ||
[ruto]
[Analyze grammar]

vṛkṣāgramadhyamūleṣu gajāśvarathikāgamaḥ |
dīrghābjamuṣitāgreṣu naranauśibikāgamaḥ || 73 ||
[Analyze grammar]

śakaṭenonnatasthe vā chāyāsthe chatrasaṃyute |
ekatripañcasaptāhātpūrvādyāsvantarāsu ca || 74 ||
[ca | chatrasamyutaḥ]
[Analyze grammar]

surapatihutavahayamanirṛtivaruṇapavanendusaṅkarāḥ kramaśaḥ |
prācyādyānāṃ patayo diśaḥ pumāṃso'ṅganā vidiśaḥ || 75 ||
[Analyze grammar]

tarutālīvidalāmbarasalilajaśaracarmapaṭṭalekhāḥ syuḥ |
dvātriṃśatpravibhakte dikcakre teṣu kāryāṇi || 76 ||
[Analyze grammar]

vyāyāmaśikhinikūjitakalahāmbhonigaḍamantragośabdāḥ |
varṇāstu raktapītakakṛṣṇasitāḥ koṇagā miśrāḥ || 77 ||
[ca]
[Analyze grammar]

cihnaṃ dhvajo dagdhamatha śmaśānaṃ darī jalaṃ parvatayajñaghoṣāḥ |
eteṣu saṃyogabhayāni vindyādanyāni vā sthānavikalpitāni || 78 ||
[Analyze grammar]

strīṇāṃ vikalpā bṛhatī kumārī vyaṅgā vigandhā tvatha nīlavastrā |
kustrī pradīrghā vidhavā ca tāśca saṃyogacintā parivedikāḥ syuḥ || 79 ||
[Analyze grammar]

pṛcchāsu rūpyakanakāturabhāminīnāṃ meṣāvyayānamakhagokulasaṃśrayāsu |
nyagrodharaktatarurodhrakakīcakākhyāścūtadrumāḥ khadirabilvanagārjunāśca || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the śākunādhyāyaḥ [śākuna-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: