Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 78 - śayyāsanalakṣaṇādhyāyaḥ [śayyāsanalakṣaṇa-adhyāya]

[English text for this chapter is available]

sarvasya sarvakālaṃ yasmādupayogameti śāstramidam |
rājñāṃ viśeṣato'taḥ śayanāsanalakṣaṇaṃ vakṣye || 1 ||
[Analyze grammar]

asanaspandanacandanaharidrasuradārutindukīśālāḥ |
kāśmaryañjanapadmakaśākā vā śiṃśapā ca śubhāḥ || 2 ||
[Analyze grammar]

aśanijalānilahastiprapātitā madhuvihaṅgakṛtanilayāḥ |
caityaśmaśānapathijordhvaśuṣkavallīnibaddhāśca || 3 ||
[Analyze grammar]

kaṇṭakino ye ca syurmahānadīsaṅgamodbhavā ye ca |
surabhavanajāśca na śubhā ye cāparayāmyadikpatitāḥ || 4 ||
[vā ye]
[Analyze grammar]

pratiṣiddhavṛkṣanirmitaśayanāsanasevanātkulavināśaḥ |
vyādhibhayavyayakalahā bhavantyanarthā anekavidhāḥ || 5 ||
[anarthāśca]
[Analyze grammar]

pūrvacchinnaṃ yadi vā dāru bhavettatparīkṣyamārambhe |
yadyārohettasmin kumārakaḥ putrapaśudaṃ tat || 6 ||
[Analyze grammar]

sitakusumamattavāraṇadadhyakṣatapūrṇakumbharatnāni |
maṅgalyānyanyāni ca dṛṣṭvārambhe śubhaṃ jñeyam || 7 ||
[Analyze grammar]

karmāṅgulaṃ yavāṣṭakamudarāsaktaṃ tuṣaiḥ parityaktam |
aṅgulaśataṃ nṛpāṇāṃ mahatī śayyā jayāya kṛtā || 8 ||
[Analyze grammar]

navatiḥ saiva ṣaḍūnā dvādaśahīnā triṣaṭkahīnā ca |
nṛpaputramantribalapatipurodhasāṃ syuryathāsaṅkhyam || 9 ||
[Analyze grammar]

ardhamato'ṣṭāṃśonaṃ viṣkambho viśvakarmaṇā proktaḥ |
āyāmatryaṃśasamaḥ pādocchrāyaḥ sakukṣya śirāḥ || 10 ||
[sakukṣi]
[Analyze grammar]

yaḥ sarvaḥ śrīparṇyā paryaṅko nirmitaḥ sa dhanadātā |
asanakṛto rogaharastindukasāreṇa vittakaraḥ || 11 ||
[Analyze grammar]

yaḥ kevalaśiṃśapayā vinirmito bahuvidhaṃ sa vṛddhikaraḥ |
candanamayo ripughno dharmayaśodīrghajīvitakṛt || 12 ||
[Analyze grammar]

yaḥ padmakaparyaṅkaḥ sa dīrghamāyuḥ śriyaṃ śrutaṃ vittam |
kurute śālena kṛtaḥ kalyāṇaṃ śākaracitaśca || 13 ||
[Analyze grammar]

kevalacandanaracitaṃ kāñcanaguptaṃ vicitraratnayutam |
adhyāsanparyaṅkaṃ vibudhairapi pūjyate nṛpatiḥ || 14 ||
[Analyze grammar]

anyena samāyuktā na tindukī śiṃśapā ca śubhaphaladā |
na śrīparṇena ca devadāruvṛkṣo na cāpyasanaḥ || 15 ||
[śrīparṇī na]
[Analyze grammar]

śubhadau tu śālaśākau parasparaṃ saṃyutau pṛthakcaiva |
tadvatpṛthakpraśastau sahitau ca haridrakakadambau || 16 ||
[śākaśālau]
[Analyze grammar]

sarvaḥ spandanaracito na śubhaḥ prāṇān hinasti cāmbakṛtaḥ |
asano'nyadārusahitaḥ kṣipraṃ doṣān karoti bahūn || 17 ||
[Analyze grammar]

ambaspandanacandanavṛkṣāṇāṃ spandanācchubhāḥ pādāḥ |
phalataruṇā śayanāsanamiṣṭaphalaṃ bhavati sarveṇa || 18 ||
[Analyze grammar]

gajadantaḥ sarveṣāṃ proktatarūṇāṃ praśasyate yoge |
kāryo'laṅkāravidhirgajadantena praśastena || 19 ||
[Analyze grammar]

dantasya mūlaparidhiṃ dvirāyataṃ prohya kalpayeccheṣam |
adhikamanūpacarāṇāṃ nyūnaṃ giricāriṇāṃ kiñcit || 20 ||
[Analyze grammar]

śrīvṛkṣavardhamānacchatradhvajacāmarānurūpeṣu |
chede dṛṣṭeṣvārogyavijayadhanavṛddhisaukhyāni || 21 ||
[śrīvatsa | arogya]
[Analyze grammar]

praharaṇasadṛśeṣu jayo nandyāvarte pranaṣṭadeśāptiḥ |
loṣṭhe tu labdhapūrvasya bhavati deśasya samprāptiḥ || 22 ||
[loṣṭe]
[Analyze grammar]

strīrūpe dhananāśo bhṛṅgāre'bhyutthite sutotpattiḥ |
kumbhena nidhiprāptiryātrāvighnaṃ ca daṇḍena || 23 ||
[svavināśo]
[Analyze grammar]

kṛkalāsakapibhujaṅgeṣvasubhikṣavyādhayo ripuvaśitvam |
gṛdhrolūkadhvāṅkṣaśyenākāreṣu janamarakaḥ || 24 ||
[vaśatvam]
[Analyze grammar]

pāśe'tha vā kabandhe nṛpamṛtyurjanavipatsrute rakte |
kṛṣṇe śyāve rūkṣe durgandhe cāśubhaṃ bhavati || 25 ||
[Analyze grammar]

śuklaḥ samaḥ sugandhiḥ snigdhaśca śubhāvaho bhavecchedaḥ |
aśubhaśubhacchedā ye śayaneṣvapi te tathā phaladāḥ || 26 ||
[Analyze grammar]

īṣāyoge dāru pradakṣiṇāgraṃ praśastamācāryaiḥ |
apasavyaikadigagre bhavati bhayaṃ bhūtasañjanitam || 27 ||
[Analyze grammar]

ekenāvākśirasā bhavati hi pādena pādavaikalyam |
dvābhyāṃ na jīryate'nnaṃ tricaturbhiḥ kleśavadhabandhāḥ || 28 ||
[ekenāvākcchirasā]
[Analyze grammar]

suṣire'tha vā vivarṇe granthau pādasya śīrṣage vyādhiḥ |
pāde kumbho yaśca granthau tasminnudararogaḥ || 29 ||
[Analyze grammar]

kumbhādhastājjaṅghā tatra kṛto jaṅghayoḥ karoti bhayam |
tasyāścādharo'dhaḥ kṣayakṛddravyasya tatra kṛtaḥ || 30 ||
[Analyze grammar]

khuradeśe yo granthiḥ khuriṇāṃ pīḍākaraḥ sa nirdiṣṭaḥ |
īṣāśīrṣaṇyośca tribhāgasaṃstho bhavenna śubhaḥ || 31 ||
[Analyze grammar]

niṣkuṭamatha kolākṣaṃ sūkaranayanaṃ ca vatsanābhaṃ ca |
kālakamanyaddhundhukamiti kathitaśchidrasaṃkṣepaḥ || 32 ||
[Analyze grammar]

ghaṭavatsuṣiraṃ madhye saṅkaṭamāsye ca niṣkuṭaṃ chidram |
niṣpāvamāṣamātraṃ nīlaṃ chidraṃ ca kolākṣam || 33 ||
[Analyze grammar]

sūkaranayanaṃ viṣamaṃ vivarṇamadhyardhaparvadīrghaṃ ca |
vāmāvartaṃ bhinnaṃ parvamitaṃ vatsanābhākhyam || 34 ||
[Analyze grammar]

kālakasaṃjñaṃ kṛṣṇaṃ dhundhukamiti yadbhavedvinirbhinnam |
dārusavarṇaṃ chidraṃ na tathā pāpaṃ samuddiṣṭam || 35 ||
[Analyze grammar]

niṣkuṭasaṇjñe dravyakṣayastu kolekṣaṇe kuladhvaṃsaḥ |
śastrabhayaṃ sūkarake rogabhayaṃ vatsanābhākhye || 36 ||
[Analyze grammar]

kālakadhundhukasaṃjñaṃ kīṭairviddhaṃ ca na śubhadaṃ chidram |
sarvaṃ granthipracuraṃ sarvatra na śobhanaṃ dāru || 37 ||
[Analyze grammar]

ekadrumeṇa dhanyaṃ vṛkṣadvayanirmitaṃ ca dhanyataram |
tribhirātmajavṛddhikaraṃ caturbhirarthaṃ yaśaścāgryam || 38 ||
[artho]
[Analyze grammar]

pañcavanaspatiracite pañcatvaṃ yāti tatra yaḥ śete |
ṣaṭsaptāṣṭatarūṇāṃ kāṣṭhairghaṭite kulavināśaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the śayyāsanalakṣaṇādhyāyaḥ [śayyāsanalakṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: