Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 34 - pariveṣalakṣaṇādhyāyaḥ [pariveṣalakṣaṇa-adhyāya]

[English text for this chapter is available]

sammūrcchitā ravīndvoḥ kiraṇāḥ pavanena maṇḍalībhūtāḥ |
nānāvarṇākṛtayastanvabhre vyomni pariveṣāḥ || 1 ||
[Analyze grammar]

te raktanīlapāṇḍurakāpotābhrābhaśabalaharitaśuklāḥ |
indrayamavaruṇanirṛtiśvasaneśapitāmahāmbu kṛtāḥ || 2 ||
[hari | agni]
[Analyze grammar]

dhanadaḥ karoti mecakamanyonyaguṇāśrayeṇa cāpyanye |
pravilīyate muhurmuhuralpaphalaḥ so'pi vāyukṛtaḥ || 3 ||
[Analyze grammar]

cāṣaśikhirajatatailakṣīrajalābhaḥ svakālasambhūtaḥ |
avikalavṛttaḥ snigdhaḥ pariveṣaḥ śivasubhikṣakaraḥ || 4 ||
[Analyze grammar]

sakalagaganānucārī naikābhaḥ kṣatajasannibho rūkṣaḥ |
asakalaśakaṭaśarāsanaśṛṅgāṭakavatsthitaḥ pāpaḥ || 5 ||
[Analyze grammar]

śikhigalasame'tivarṣṇe bahuvarṇe nṛpavadho bhayaṃ dhūmre |
haricāpanibhe yuddhānyaśokakusumaprabhe cāpi || 6 ||
[Analyze grammar]

varṇenaikena yadā bahulaḥ snigdhaḥ kṣurābhrakākīrṇaḥ |
svartau sadyo varṣaṃ karoti pītaśca dīptārkaḥ || 7 ||
[Analyze grammar]

dīptamṛgavihaṅgarutaḥ kaluṣaḥ sandhyātrayotthito'timahān |
bhayakṛttaḍidulkādyairhato nṛpaṃ hanti śastreṇa || 8 ||
[vihaṅgamṛga]
[Analyze grammar]

pratidinamarkahimāṃśvoraharniśaṃ raktayornarendravadhaḥ |
pariviṣṭayorabhīkṣaṇaṃ lagnāstamaya sthayostadvat || 9 ||
[astanabhaḥ]
[Analyze grammar]

senāpaterbhayakaro dvimaṇḍalo nātiśastrakopakaraḥ |
triprabhṛti śastrakopaṃ yuvarājabhayaṃ nagararodham || 10 ||
[Analyze grammar]

vṛṣṭistryaheṇa māsena vigraho vā grahendubhanirodhe |
horājanmādhipayorjanmarkṣe vāṃ aśubho rājñaḥ || 11 ||
[vāśubho ca aśubho]
[Analyze grammar]

pariveṣamaṇḍalagato ravitanayaḥ kṣudradhānyanāśakaraḥ |
janayati ca vātavṛṣṭiṃ sthāvarakṛṣikṛnnihantā ca || 12 ||
[Analyze grammar]

bhaume kumārabalapatisainyānāṃ vidravo'gniśastrabhayam |
jīve pariveṣagate purohitāmātyanṛpapīḍā || 13 ||
[Analyze grammar]

mantristhāvaralekhakaparivṛddhiścandraje suvṛṣṭiśca |
śukre yāyikṣatriyarājñī pīḍā priyaṃ cānnam || 14 ||
[rājñāṃ]
[Analyze grammar]

kṣudanalamṛtyunarādhipaśastrebhyo jāyate bhayaṃ ketau |
pariviṣṭe garbhabhayaṃ rāhau vyādhirnṛpabhayaṃ ca || 15 ||
[Analyze grammar]

yuddhāni vijānīyātpariveṣābhyantare dvayorgrahayoḥ |
divasakṛtaḥ śaśino vā kṣudavṛṣṭibhayaṃ triṣu proktam || 16 ||
[Analyze grammar]

yāti caturṣu narendraḥ sāmātyapurohito vaśaṃ mṛtyoḥ |
pralayamiva viddhi jagataḥ pañcādiṣu maṇḍalastheṣu || 17 ||
[Analyze grammar]

tārāgrahasya kuryātpṛthageva samutthito narendravadham |
nakṣatrāṇāmatha vā yadi ketornodayo bhavati || 18 ||
[Analyze grammar]

viprakṣatriyaviṭśūdrahā bhavetpratipadādiṣu kramaśaḥ |
śreṇīpurakośānāṃ pañcamyādiṣvaśubhakārī || 19 ||
[Analyze grammar]

yuvarājasyāṣṭamyāṃ paratastriṣu pārthivasya doṣakaraḥ |
purarodho dvādaśyāṃ sainyakṣobhastrayodaśyām || 20 ||
[Analyze grammar]

narapatipatnīpīḍāṃ pariveṣo'bhyutthitaścaturdaśyām |
kuryāttu pañcadaśyāṃ pīḍāṃ manujādhipasyaiva || 21 ||
[Analyze grammar]

nāgarakāṇāmabhyantarasthitā yāyināṃ ca bāhyasthā |
pariveṣamadhyarekhā vijñeyākrandasārāṇām || 22 ||
[Analyze grammar]

raktaḥ śyāmo rūkṣaśca bhavati yeṣāṃ parājayasteṣām |
snigdhaḥ śveto dyutimānyeṣāṃ bhāgo jayasteṣām || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the pariveṣalakṣaṇādhyāyaḥ [pariveṣalakṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: