Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 30 - sandhyālakṣaṇādhyāyaḥ [sandhyālakṣaṇa-adhyāya]

[English text for this chapter is available]

ardhāstamitānuditātsūryādaspaṣṭabhaṃ nabho yāvat |
tāvatsandhyākālaścihnairetaiḥ phalaṃ cāsmin || 1 ||
[Analyze grammar]

mṛgaśakunipavanapariveṣaparidhiparighābhravṛkṣasuracāpaiḥ |
gandharvanagararavikaradaṇḍarajaḥ snehavarṇaiśca || 2 ||
[śakuna]
[Analyze grammar]

bhairavamuccairviruvanmṛgo'sakṛdgrāmaghātamācaṣṭe |
ravidīpto dakṣiṇato mahāsvanaḥ sainyaghātakaraḥ || 3 ||
[Analyze grammar]

apasavye saṃgrāmaḥ savye senāsamāgamaḥ śānte |
mṛgacakre pavane vā sandhyāyāṃ miśrage vṛṣṭiḥ || 4 ||
[Analyze grammar]

dīptamṛgāṇḍajavirutā prāksandhyā deśanāśamākhyāti |
dakṣiṇadiksthairvirutā grahaṇāya purasya dīptāsyaiḥ || 5 ||
[Analyze grammar]

gṛhatarutoraṇamathane sapāṃśuloṣṭotkare'nile prabale |
bhairavarāve rūkṣe khagapātini cāśubhā sandhyā || 6 ||
[Analyze grammar]

mandapavanāvaghaṭṭitacalitapalāśadrumā vipavanā vā |
madhurasvaraśāntavihaṅgamṛgarutā pūjitā sandhyā || 7 ||
[Analyze grammar]

sandhyākāle snigdhā daṇḍataḍitmatsyaparidhipariveṣāḥ |
surapaticāpairāvataravikiraṇāścāśu vṛṣṭikaraḥ || 8 ||
[Analyze grammar]

vicchinnaviṣamavidhvastavikṛtakuṭilāpasavyaparivṛttāḥ |
tanuhrasvavikalakaluṣāśca vigrahāvṛṣṭidāḥ kiraṇāḥ || 9 ||
[Analyze grammar]

uddyotinaḥ prasannā ṛjavo dīrghāḥ pradakṣiṇāvartāḥ |
kiraṇāḥ śivāya jagato vitamaske nabhasi bhānumataḥ || 10 ||
[Analyze grammar]

śuklāḥ karā dinakṛto divādimadhyāntagāminaḥ snigdhāḥ |
avyucchinnā ṛjavo vṛṣṭikarāste tvamoghākhyāḥ || 11 ||
[hy]
[Analyze grammar]

kalmāṣababhrukapilā vicitramāñjiṣṭhaharitaśabalābhāḥ |
tridivānubandhino'vṛṣṭaye'lpabhayadāstu saptāhāt || 12 ||
[Analyze grammar]

tāmrā balapatimṛtyuṃ pītāruṇasannibhāśca tadvyasanam |
haritāḥ paśusasyabadhaṃ dhūmasavarṇā gavāṃ nāśam || 13 ||
[Analyze grammar]

māñjiṣṭābhāḥ śastrāgnisambhramaṃ babhravaḥ pavanavṛṣṭim |
bhasmasadṛśāstvavṛṣṭiṃ tanubhāvaṃ śabalakalmāṣāḥ || 14 ||
[Analyze grammar]

bandhūkapuṣpāñjanacūrṇasannibhaṃ sāndhyaṃ rajo'bhyeti yadā divākaram |
lokāstadā rogaśatairnipīḍyate śuklaṃ rajo lokavivṛddhiśāntaye || 15 ||
[Analyze grammar]

ravikiraṇajaladamarutāṃ saṅghāto daṇḍavatsthito daṇḍaḥ |
sa vidiksthito nṛpāṇāmaśubho dikṣu dvijādīnām || 16 ||
[dvijātīnām]
[Analyze grammar]

śastrabhayātaṅkakaro dṛṣṭaḥ prāṅmadhyasandhiṣu dinasya |
śuklādyo viprādīnyadabhimukhastāṃ nihanti diśam || 17 ||
[Analyze grammar]

dadhisadṛśāgro nīlo bhānucchādī khamadhyago'bhrataruḥ |
pītacchuritāśca ghanā ghanamūlā bhūrivṛṣṭikarāḥ || 18 ||
[Analyze grammar]

anulomage'bhravṛkṣe śamaṃ gate yāyino nṛpasya badhaḥ |
bālatarupratirūpiṇi yuvarājāmātyayormṛtyuḥ || 19 ||
[Analyze grammar]

kuvalayavaidūryāmbujakiñjalkābhā prabhañjanonmuktā |
sandhyā karoti vṛṣṭiṃ ravikiraṇodbhāsitā sadyaḥ || 20 ||
[Analyze grammar]

aśubhākṛtighanagandharvanagaranīhāradhūmapāṃśuyutā |
prāvṛṣi karotyavagrahamanyartau śastrakopakarī || 21 ||
[pāṃśudhūmayutā]
[Analyze grammar]

śiśirādiṣu varṇāḥ śoṇapītasitacitrapadmarudhiranibhāḥ |
prakṛtibhavāḥ sandhyāyāṃ svartau śastā vikṛtiranyā || 22 ||
[Analyze grammar]

āyudhabhṛnnararūpaṃ chinnābhraṃ parabhayāya ravigāmi |
sitakhapure'rkākrānte puralābho bhedane nāśaḥ || 23 ||
[Analyze grammar]

sitasitāntaghanāvaraṇaṃ raverbhavati vṛṣṭikaraṃ yadi savyataḥ |
yadi ca vīraṇagulmanibhairghanairdivasabharturadīptadigudbhavaiḥ || 24 ||
[Analyze grammar]

nṛpavipattikaraḥ parighaḥ sitaḥ kṣatajatulyavapurbalakopakṛt |
kanakarūpadharo balavṛddhidaḥ saviturudgamakālasamutthitaḥ || 25 ||
[Analyze grammar]

ubhayapārśvagatau paridhī raveḥ pracuratoyakarau vapuṣānvitau |
atha samastakakupparicāriṇaḥ paridhayo'sti kaṇo'pi na vāriṇaḥ || 26 ||
[kṛtau]
[Analyze grammar]

dhvajātapatraparvatadvipāśvarūpadhāriṇaḥ |
jayāya sandhyayorghanā raṇāya raktasannibhāḥ || 27 ||
[Analyze grammar]

palāladhūmasañcayasthitopamā balāhakāḥ |
balānyarūkṣamūrtayo vivardhayanti bhūbhṛtām || 28 ||
[Analyze grammar]

vilambino drumopamāḥ kharāruṇaprakāśinaḥ |
ghanāḥ śivāya sandhyayoḥ puropamāḥ śubhāvahāḥ || 29 ||
[Analyze grammar]

dīptavihaṅgaśivāmṛgaghuṣṭā daṇḍarajaḥ parighādiyutā ca |
pratyahamarkavikārayutā vā deśanareśasubhikṣabadhāya || 30 ||
[Analyze grammar]

prācī tatkṣaṇameva naktamaparā sandhyā tryahādvā phalaṃ saptāhātpariveṣareṇuparighāḥ kurvanti sadyo na cet |
tadvatsūryakarendrakārmukataḍitpratyarkameghānilāstasminneva dine'ṣṭame'tha vihagāḥ saptāhapākā mṛgāḥ || 31 ||
[Analyze grammar]

ekaṃ dīptyā yojanaṃ bhāti sandhyā vidyudbhāsā ṣaṭ prakāśīkaroti |
pañcābdānāṃ garjitaṃ yāti śabdo nāstīyattā ke cidulkānipāte || 32 ||
[kā cid]
[Analyze grammar]

pratyarkasaṃjñaḥ paridhistu tasya triyojanābhaḥ parighasya pañca |
ṣaṭpañcadṛśyaṃ pariveṣacakraṃ daśāmareśasya dhanurvibhāti || 33 ||
[triyojanā bhā]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the sandhyālakṣaṇādhyāyaḥ [sandhyālakṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: