Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 21 - garbhalakṣaṇādhyāyaḥ [garbhalakṣaṇa-adhyāya]

[English text for this chapter is available]

annaṃ jagataḥ prāṇāḥ prāvṛṭkālasya cānnamāyattam |
yasmādataḥ parīkṣyaḥ prāvṛṭkālaḥ prayatnena || 1 ||
[Analyze grammar]

tallakṣaṇāni munibhiryāni nibaddhāni tāni dṛṣṭvedam |
kriyate gargaparāśarakāśyapavajrādi racitāni || 2 ||
[vātsyādi]
[Analyze grammar]

daivavidavihitacitto dyuniśaṃ yo garbhalakṣaṇe bhavati |
tasya muneriva vāṇī na bhavati mithyāmbunirdeśe || 3 ||
[avahitacitto]
[Analyze grammar]

kiṃ vātaḥ paramanyacchāstrajyāyo asti yadviditvaiva |
pradhvaṃsinyapi kāle trikāladarśī kalau bhavati || 04 ||
[śāstraṃ jyāyo]
[Analyze grammar]

ke cidvadanti kārtika śuklāntamatītya garbhadivasāḥ syuḥ |
na ca tanmataṃ bahūnāṃ gargādīnāṃ mataṃ vakṣye || 5 ||
[kārttika | tu]
[Analyze grammar]

mārgaśiraḥsita pakṣapratipatprabhṛti kṣapākare'ṣāḍhām |
pūrvāṃ vā samupagate garbhāṇāṃ lakṣaṇaṃ jñeyam || 6 ||
[mārgaśiraśukla]
[Analyze grammar]

yannakṣatramupagate garbhaścandre bhavetsa candravaśāt |
pañcanavate dinaśate tatraiva prasavamāyāti || 7 ||
[Analyze grammar]

sitapakṣabhavāḥ kṛṣṇe śukle kṛṣṇā dyusambhavā rātrau |
naktaṃprabhavāścāhani sandhyājātāśca sandhyāyām || 8 ||
[Analyze grammar]

mṛgaśīrṣādyā garbhā mandaphalāḥ pauṣaśuklajātāśca |
pauṣasya kṛṣṇapakṣeṇa nirdiśecchrāvaṇasya sitam || 9 ||
[Analyze grammar]

māghasitotthā garbhāḥ śrāvaṇakṛṣṇe prasūtimāyānti |
māghasya kṛṣṇapakṣeṇa nirdiśedbhādrapadaśuklam || 10 ||
[Analyze grammar]

phālgunaśuklasamutthā bhādrapadasyāsite vinirdeśyāḥ |
tasyaiva kṛṣṇapakṣodbhavāstu ye te'śvayugśukle || 11 ||
[Analyze grammar]

caitrasitapakṣajātāḥ kṛṣṇe'śvayujasya vāridā garbhāḥ |
caitrāsitasambhūtāḥ kārtikaśukle abhivarṣanti || 12 ||
[kārttikaśukle]
[Analyze grammar]

pūrvodbhūtāḥ paścādaparotthāḥ prāgbhavanti jīmūtāḥ |
śeṣāsvapi dikṣvevaṃ viparyayo bhavati vāyośca || 13 ||
[Analyze grammar]

hlādimṛdūdagśivaśakradigbhavo māruto viyadvimalam |
snigdhasitabahulapariveṣaparivṛtau himamayakhārkau || 14 ||
[mayūkhārkau]
[Analyze grammar]

pṛthubahulasnigdhaghanaṃ ghanasūcīkṣurakalohitābhrayutam |
kākāṇḍamecakābhaṃ viyadviśuddhendunakṣatram || 15 ||
[Analyze grammar]

suracāpamandragarjitavidyutpratisūryakā śubhā sandhyā |
śaśiśivaśakrāśāsthāḥ śāntaravāḥ pakṣimṛgasaṅghāḥ || 16 ||
[pratisūryakāḥ]
[Analyze grammar]

vipulāḥ pradakṣiṇacarāḥ snigdhamayūkhā grahā nirupasargāḥ |
taravaśca nirupasṛṣṭāṅkurā naracatuṣpadā hṛṣṭāḥ || 17 ||
[Analyze grammar]

garbhāṇāṃ puṣṭikarāḥ sarveṣāmeva yo'tra tu viśeṣaḥ |
svartusvabhāvajanito garbhavivṛddhyai tamabhidhāsye || 18 ||
[vivṛddhau]
[Analyze grammar]

pauṣe samārgaśīrṣe sandhyārāgo'mbudāḥ sapariveṣāḥ |
nātyarthaṃ mṛgaśīrṣe śītaṃ pauṣe'tihimapātaḥ || 19 ||
[Analyze grammar]

māghe prabalo vāyustuṣārakaluṣadyutī raviśaśāṅkau |
atiśītaṃ saghanasya ca bhānorastodayau dhanyau || 20 ||
[Analyze grammar]

phālgunamāse rūkṣaścaṇḍaḥ pavano'bhrasamplavāḥ snigdhāḥ |
pariveṣāścāsakalāḥ kapilastāmro raviśca śubhaḥ || 21 ||
[Analyze grammar]

pavanaghanavṛṣṭiyuktāścaitre garbhāḥ śubhāḥ sapariveṣāḥ |
ghanapavanasalilavidyutstanitaiśca hitāya vaiśākhe || 22 ||
[Analyze grammar]

muktārajatanikāśāstamālanīlotpalāñjanābhāsaḥ |
jalacarasattvākārā grabheṣu ghanāḥ prabhūtajalāḥ || 23 ||
[Analyze grammar]

tīvradivākarakiraṇābhitāpitā mandamārutā jaladāḥ |
ruṣitā iva dhārābhirvisṛjantyambhaḥ prasavakāle || 24 ||
[Analyze grammar]

garbhopaghātaliṅgānyulkāśanipāṃśupātadigdāhaḥ |
kṣitikampakhapurakīlakaketugrahayuddhanirghātāḥ || 25 ||
[Analyze grammar]

rudhirādivṛṣṭivaikṛtaparighendradhanūṃṣi darśanaṃ rāhoḥ |
ityutpātairetaistrividhaiścānyairhato garbhaḥ || 26 ||
[Analyze grammar]

svartusvabhāvajanitaiḥ sāmānyairyaiśca lakṣaṇairvṛddhiḥ |
garbhāṇām viparītaistaireva viparyayo bhavati || 27 ||
[Analyze grammar]

bhadrapadādvayaviśvāmbu deva paitāmaheṣvatha ṛkṣeṣu |
sarveṣv ṛtuṣu vivṛddho garbho bahutoyado bhavati || 28 ||
[daiva]
[Analyze grammar]

śatabhiṣagāśleṣārdrāsvātimaghāsaṃyutaḥ śubho garbhaḥ |
puṣṇāti bahūndivasān hantyutpātairhatastrividhaiḥ || 29 ||
[Analyze grammar]

mṛgamāsādiṣvaṣṭau ṣaṭ ṣoḍaśa viṃśatiścaturyuktā |
viṃśatiratha divasatrayamekatamarkṣeṇa pañcabhyaḥ || 30 ||
[Analyze grammar]

pañcanimittaiḥ śatayojanaṃ tadardhārdhamekahānyātaḥ |
varṣati pañcanimittād rūpeṇaikena yo garbhaḥ || 31 ||
[pañcasamantād]
[Analyze grammar]

droṇaḥ pañcanimitte garbhe trīṇyāḍhakāni pavanena |
ṣaḍvidyutā navābhraiḥ stanitena dvādaśa prasave || 32 ||
[Analyze grammar]

krūragrahasaṃyukte karakāśanimatsyavarṣadā garbhāḥ |
śaśini ravau vā śubhasaṃyutekṣite bhūrivṛṣṭikarāḥ || 33 ||
[Analyze grammar]

grabhasamaye'tivṛṣṭirgarbhābhāvāya nirnimittakṛtā |
droṇāṣṭāṃśe'bhyadhike vṛṣṭe garbhaḥ sruto bhavati || 34 ||
[Analyze grammar]

garbhaḥ puṣṭaḥ prasave grahopaghātādibhiryadi na vṛṣṭaḥ |
ātmīyagarbhasamaye karakāmiśraṃ dadātyambhaḥ || 35 ||
[Analyze grammar]

kāṭhinyaṃ yāti yathā cirakāladhṛtaṃ payaḥ payasvinyāḥ |
kālātītaṃ tadvatsalilaṃ kāṭhinyamupayāti || 36 ||
[Analyze grammar]

pavanasalilavidyudgarjitābhrānvito yaḥ sa bhavati bahutoyaḥ pañcarūpābhyupetaḥ |
visṛjati yadi toyaṃ garbhakāle'tibhūri prasavasamayamitvā śīkarāmbhaḥ karoti || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the garbhalakṣaṇādhyāyaḥ [garbhalakṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: