Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 21 - garbhalakṣaṇādhyāyaḥ [garbhalakṣaṇa-adhyāya]

[English text for this chapter is available]

annaṃ jagataḥ prāṇāḥ prāvṛṭkālasya cānnamāyattam |
yasmādataḥ parīkṣyaḥ prāvṛṭkālaḥ prayatnena || 1 ||
[Analyze grammar]

tallakṣaṇāni munibhiryāni nibaddhāni tāni dṛṣṭvedam |
kriyate gargaparāśarakāśyapavajrādi racitāni || 2 ||
[vātsyādi]
[Analyze grammar]

daivavidavihitacitto dyuniśaṃ yo garbhalakṣaṇe bhavati |
tasya muneriva vāṇī na bhavati mithyāmbunirdeśe || 3 ||
[avahitacitto]
[Analyze grammar]

kiṃ vātaḥ paramanyacchāstrajyāyo asti yadviditvaiva |
pradhvaṃsinyapi kāle trikāladarśī kalau bhavati || 04 ||
[śāstraṃ jyāyo]
[Analyze grammar]

ke cidvadanti kārtika śuklāntamatītya garbhadivasāḥ syuḥ |
na ca tanmataṃ bahūnāṃ gargādīnāṃ mataṃ vakṣye || 5 ||
[kārttika | tu]
[Analyze grammar]

mārgaśiraḥsita pakṣapratipatprabhṛti kṣapākare'ṣāḍhām |
pūrvāṃ vā samupagate garbhāṇāṃ lakṣaṇaṃ jñeyam || 6 ||
[mārgaśiraśukla]
[Analyze grammar]

yannakṣatramupagate garbhaścandre bhavetsa candravaśāt |
pañcanavate dinaśate tatraiva prasavamāyāti || 7 ||
[Analyze grammar]

sitapakṣabhavāḥ kṛṣṇe śukle kṛṣṇā dyusambhavā rātrau |
naktaṃprabhavāścāhani sandhyājātāśca sandhyāyām || 8 ||
[Analyze grammar]

mṛgaśīrṣādyā garbhā mandaphalāḥ pauṣaśuklajātāśca |
pauṣasya kṛṣṇapakṣeṇa nirdiśecchrāvaṇasya sitam || 9 ||
[Analyze grammar]

māghasitotthā garbhāḥ śrāvaṇakṛṣṇe prasūtimāyānti |
māghasya kṛṣṇapakṣeṇa nirdiśedbhādrapadaśuklam || 10 ||
[Analyze grammar]

phālgunaśuklasamutthā bhādrapadasyāsite vinirdeśyāḥ |
tasyaiva kṛṣṇapakṣodbhavāstu ye te'śvayugśukle || 11 ||
[Analyze grammar]

caitrasitapakṣajātāḥ kṛṣṇe'śvayujasya vāridā garbhāḥ |
caitrāsitasambhūtāḥ kārtikaśukle abhivarṣanti || 12 ||
[kārttikaśukle]
[Analyze grammar]

pūrvodbhūtāḥ paścādaparotthāḥ prāgbhavanti jīmūtāḥ |
śeṣāsvapi dikṣvevaṃ viparyayo bhavati vāyośca || 13 ||
[Analyze grammar]

hlādimṛdūdagśivaśakradigbhavo māruto viyadvimalam |
snigdhasitabahulapariveṣaparivṛtau himamayakhārkau || 14 ||
[mayūkhārkau]
[Analyze grammar]

pṛthubahulasnigdhaghanaṃ ghanasūcīkṣurakalohitābhrayutam |
kākāṇḍamecakābhaṃ viyadviśuddhendunakṣatram || 15 ||
[Analyze grammar]

suracāpamandragarjitavidyutpratisūryakā śubhā sandhyā |
śaśiśivaśakrāśāsthāḥ śāntaravāḥ pakṣimṛgasaṅghāḥ || 16 ||
[pratisūryakāḥ]
[Analyze grammar]

vipulāḥ pradakṣiṇacarāḥ snigdhamayūkhā grahā nirupasargāḥ |
taravaśca nirupasṛṣṭāṅkurā naracatuṣpadā hṛṣṭāḥ || 17 ||
[Analyze grammar]

garbhāṇāṃ puṣṭikarāḥ sarveṣāmeva yo'tra tu viśeṣaḥ |
svartusvabhāvajanito garbhavivṛddhyai tamabhidhāsye || 18 ||
[vivṛddhau]
[Analyze grammar]

pauṣe samārgaśīrṣe sandhyārāgo'mbudāḥ sapariveṣāḥ |
nātyarthaṃ mṛgaśīrṣe śītaṃ pauṣe'tihimapātaḥ || 19 ||
[Analyze grammar]

māghe prabalo vāyustuṣārakaluṣadyutī raviśaśāṅkau |
atiśītaṃ saghanasya ca bhānorastodayau dhanyau || 20 ||
[Analyze grammar]

phālgunamāse rūkṣaścaṇḍaḥ pavano'bhrasamplavāḥ snigdhāḥ |
pariveṣāścāsakalāḥ kapilastāmro raviśca śubhaḥ || 21 ||
[Analyze grammar]

pavanaghanavṛṣṭiyuktāścaitre garbhāḥ śubhāḥ sapariveṣāḥ |
ghanapavanasalilavidyutstanitaiśca hitāya vaiśākhe || 22 ||
[Analyze grammar]

muktārajatanikāśāstamālanīlotpalāñjanābhāsaḥ |
jalacarasattvākārā grabheṣu ghanāḥ prabhūtajalāḥ || 23 ||
[Analyze grammar]

tīvradivākarakiraṇābhitāpitā mandamārutā jaladāḥ |
ruṣitā iva dhārābhirvisṛjantyambhaḥ prasavakāle || 24 ||
[Analyze grammar]

garbhopaghātaliṅgānyulkāśanipāṃśupātadigdāhaḥ |
kṣitikampakhapurakīlakaketugrahayuddhanirghātāḥ || 25 ||
[Analyze grammar]

rudhirādivṛṣṭivaikṛtaparighendradhanūṃṣi darśanaṃ rāhoḥ |
ityutpātairetaistrividhaiścānyairhato garbhaḥ || 26 ||
[Analyze grammar]

svartusvabhāvajanitaiḥ sāmānyairyaiśca lakṣaṇairvṛddhiḥ |
garbhāṇām viparītaistaireva viparyayo bhavati || 27 ||
[Analyze grammar]

bhadrapadādvayaviśvāmbu deva paitāmaheṣvatha ṛkṣeṣu |
sarveṣv ṛtuṣu vivṛddho garbho bahutoyado bhavati || 28 ||
[daiva]
[Analyze grammar]

śatabhiṣagāśleṣārdrāsvātimaghāsaṃyutaḥ śubho garbhaḥ |
puṣṇāti bahūndivasān hantyutpātairhatastrividhaiḥ || 29 ||
[Analyze grammar]

mṛgamāsādiṣvaṣṭau ṣaṭ ṣoḍaśa viṃśatiścaturyuktā |
viṃśatiratha divasatrayamekatamarkṣeṇa pañcabhyaḥ || 30 ||
[Analyze grammar]

pañcanimittaiḥ śatayojanaṃ tadardhārdhamekahānyātaḥ |
varṣati pañcanimittād rūpeṇaikena yo garbhaḥ || 31 ||
[pañcasamantād]
[Analyze grammar]

droṇaḥ pañcanimitte garbhe trīṇyāḍhakāni pavanena |
ṣaḍvidyutā navābhraiḥ stanitena dvādaśa prasave || 32 ||
[Analyze grammar]

krūragrahasaṃyukte karakāśanimatsyavarṣadā garbhāḥ |
śaśini ravau vā śubhasaṃyutekṣite bhūrivṛṣṭikarāḥ || 33 ||
[Analyze grammar]

grabhasamaye'tivṛṣṭirgarbhābhāvāya nirnimittakṛtā |
droṇāṣṭāṃśe'bhyadhike vṛṣṭe garbhaḥ sruto bhavati || 34 ||
[Analyze grammar]

garbhaḥ puṣṭaḥ prasave grahopaghātādibhiryadi na vṛṣṭaḥ |
ātmīyagarbhasamaye karakāmiśraṃ dadātyambhaḥ || 35 ||
[Analyze grammar]

kāṭhinyaṃ yāti yathā cirakāladhṛtaṃ payaḥ payasvinyāḥ |
kālātītaṃ tadvatsalilaṃ kāṭhinyamupayāti || 36 ||
[Analyze grammar]

pavanasalilavidyudgarjitābhrānvito yaḥ sa bhavati bahutoyaḥ pañcarūpābhyupetaḥ |
visṛjati yadi toyaṃ garbhakāle'tibhūri prasavasamayamitvā śīkarāmbhaḥ karoti || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the garbhalakṣaṇādhyāyaḥ [garbhalakṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: