Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
kimarthaṃ phālgunasyāṃte paurṇamāsyāṃ janārdana |
utsavo jāyate loke grāmegrāme pure pure || 1 ||
[Analyze grammar]

kimarthaṃ śiśavastasyāṃ gehegehe'tivādinaḥ |
holikā dīpyate kasmātphālgunāṃte kimucyate || 2 ||
[Analyze grammar]

aḍāḍeti ca kā saṃjñā śītoṣṇeti kimucyate |
ko hyasyāṃ pūjyate devaḥ keneyamavatāritā |
kimasyāṃ kriyate kṛṣṇa etadvistarato vada || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
āsītkṛtayuge pārtha raghurnāma narādhipaḥ |
śūraḥ sarvaguṇopataḥ priyavādī bahuśrutaḥ || 4 ||
[Analyze grammar]

sa sarvāṃ pṛthivīṃ jitvā vaśīkṛtya narādhipān |
dharmataḥ pālayāmāsa prajāḥ putrānivaurasān || 5 ||
[Analyze grammar]

na durbhikṣaṃ na ca vyādhirnākālamaraṇaṃ tathā |
nādharmarucayaḥ paurāstasmiñchāsati pārthiva || 6 ||
[Analyze grammar]

tasyaivaṃ śāsato rājyaṃ kṣātradharmaratasya vai |
paurāḥ sarve samāgamya pāhipāhītyathābruvan || 7 ||
[Analyze grammar]

paurā ūcuḥ |
asmākaṃ hi gṛhe kāciḍhḍhauṃḍhā nāmeti rākṣasī |
divā rātrau samāgamya bālānpīḍayate balāt || 8 ||
[Analyze grammar]

rakṣayā kaṃḍakenāpi bheṣajairvā narādhipa |
maṃtrajñaiḥ paramācāryaiḥ sā niyaṃtuṃ na śakyate || 9 ||
[Analyze grammar]

paurāṇāṃ vacanaṃ śrutvā raghurvismayamāgataḥ |
vismayāviṣṭahṛdayaḥ purohitamathābravīt || 10 ||
[Analyze grammar]

raghuruvāca |
ḍhauṃḍheti rākṣasī keyaṃ kiṃprabhāvā dvijottama |
kathameṣā niyaṃtavyā mayā duṣkṛtakāriṇī || 11 ||
[Analyze grammar]

rakṣaṇātprocyate rājā pṛthivīpālanātpatiḥ |
arakṣamāṇaḥ pṛthivīṃ rājā bhavati kilbiṣī || 12 ||
[Analyze grammar]

vaśiṣṭha uvāca |
śṛṇu rājanparaṃ guhyaṃ yannākhyātaṃ mayā kvacit |
ḍhauṃḍhā nāmeti vikhyātā rākṣasī mālinaḥ sutā || 13 ||
[Analyze grammar]

tayā cārādhitaḥ śaṃbhurugreṇa tapasā purā |
prītastāmāha bhagavānvaraṃ varaya suvrate || 14 ||
[Analyze grammar]

yatte manobhilaṣitaṃ taddadāmyavicāritam |
ḍhauṃḍhā prāha mahādevaṃ yadi tuṣṭaḥ svayaṃ mama || 15 ||
[Analyze grammar]

na ca vadhyāṃ surādīnāṃ manujānāṃ ca śaṃkara |
māṃ kuru tvaṃ trilokeśa śastrāstrāṇāṃ tathaiva ca || 16 ||
[Analyze grammar]

śītoṣṇavarṣāsamaye divā rātrau bahirgṛhe |
abhayaṃ sarvadā me syāttvatprasādānmaheśvara || 17 ||
[Analyze grammar]

śaṃkara uvāca |
evamastvityathoktvā tāṃ punaḥ provāca śūlabhṛt |
unmattebhyaḥ śiśubhyaśca bhayaṃ te saṃbhaviṣyati |
ṛtāvṛtau mahābhāge mā vyathāṃ hṛdaye kṛthāḥ || 18 ||
[Analyze grammar]

evaṃ datvā varaṃ tasyai bhagavānbhaganetrahā |
svapne labdho yathārthārthastatraivāṃtarhito'bhavat || 19 ||
[Analyze grammar]

evaṃ labdhavarā sā tu rākṣasī kāmarūpiṇī |
nityaṃ pīḍayate bālānsaṃsmṛtya harabhāṣitam || 20 ||
[Analyze grammar]

aḍāḍayeti gṛhṇāti siddhamaṃtraṃ kuṭuṃbinī |
gṛheṣu tena sā loke hyaḍāḍetyabhidhīyate || 21 ||
[Analyze grammar]

etatte sarvamākhyātaṃ ḍhauṃḍhāyāścaritaṃ mayā |
sāṃprataṃ kathayiṣyāmi yenopāyena hanyate || 22 ||
[Analyze grammar]

adya pañcadaśī śuklā phālgunasya narādhipa |
śītakālo viniṣkrāṃtaḥ prātargrīṣmo bhaviṣyati || 23 ||
[Analyze grammar]

abhayapradānaṃ lokānāṃ dīyatāṃ puruṣottama |
yathādyāśaṃkitā lokā ramaṃti ca hasaṃti ca || 24 ||
[Analyze grammar]

dārujāni ca khaṃḍāni gṛhītvā samarotsukāḥ |
yodhā iva viniryāṃtu śiśavaḥ saṃpraharṣitāḥ || 25 ||
[Analyze grammar]

saṃcayaṃ śuṣkakāṣṭhānāmupalānāṃ ca kārayet |
tatrāgniṃ vidhivaddhutvā rakṣoghnairmantravistaraiḥ || 26 ||
[Analyze grammar]

tataḥ kilakilāśabdaistālaśabdairmanoharaiḥ |
tamagniṃ triḥ parikramya gāyaṃtu ca hasaṃtu ca |
jalpaṃtu svecchayā lokā niḥśaṃkā yasya yanmatam || 27 ||
[Analyze grammar]

tena śabdena sā pāpā homena ca nirā kṛtā |
adṛṣṭaghātairḍiṃbhānāṃ rākṣasī kṣayameṣyati || 28 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
tasyarṣervacanaṃ śrutvā sa nṛpaḥ pāṃḍunadana |
sarvaṃ cakāra vidhivaduktaṃ tena ca dhīmatā || 29 ||
[Analyze grammar]

gatā sā rākṣasī nāśaṃ tena cogreṇa karmaṇā |
tataḥ prabhṛti loke'sminnaḍāḍā khyātimāgatā || 30 ||
[Analyze grammar]

sarvaduṣṭāpaho homaḥ sarvarogopaśāṃtidaḥ |
kriyate'syāṃ dvijaiḥ pārtha tena sā holikā matā || 31 ||
[Analyze grammar]

sarvasārātiviśveyaṃ pūrvamāsīdyudhiṣṭhira |
sāratvātphalgurityeṣā paramānaṃdadāyinī || 32 ||
[Analyze grammar]

asyāṃ niśāgame pārtha saṃrakṣyāḥ śiśavo gṛhe |
gomayenopasaṃlipte sacatuṣke gṛhāṃgaṇe || 33 ||
[Analyze grammar]

ākārayecchiśuprāyānkhaḍgavyagra karānnarān |
te kāṣṭhakhaṇḍaiḥ saṃspṛśya gītairhāsyakaraiḥ śiśūn |
rakṣaṃti teṣāṃ dātavyaṃ guḍaṃ pakvānnameva ca || 34 ||
[Analyze grammar]

evaṃ ḍhauṃḍhitamātrasya sa doṣaḥ praśamaṃ vrajet |
bālānāṃ rakṣaṇaṃ kāryaṃ tasyāttasminniśāgame || 35 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
prabhāte kiñjanairdeva kartavyaṃ sukhamīpsubhiḥ |
pravṛtte mādhave māsi pratipadbhāskarodaye || 36 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kṛtvā cāvaśyakāryāṇi saṃtarpya pitṛdevatāḥ |
vaṃdayeddholikābhūtiṃ sarvaduṣṭopaśāṃtaye || 37 ||
[Analyze grammar]

maṃḍite carcite caiva upalipte gṛhājire |
catuṣkaṃ kārayecchreṣṭhaṃ varṇakaiścākṣataiḥ śubhaiḥ || 38 ||
[Analyze grammar]

tanmadhye sthāpayetpīṭhaṃ śuklavastrottara cchadam |
agrataḥ pūrṇakalaśaṃ sthāpayetpallavairyutam || 39 ||
[Analyze grammar]

sākṣataṃ sahiraṇyaṃ ca sitacandanacarcitam |
kalaśasyāgrato deyā upānahavarāṃśukāḥ || 40 ||
[Analyze grammar]

āsane copaviṣṭasya brahmaghoṣeṇa bhārata |
carcayeccandanaṃ nārī avyaṃgāṃgā sulakṣaṇā || 41 ||
[Analyze grammar]

padmarāgottarapaṭā śreṣṭhāṃśukavibhūṣitā |
vasudhārāṃ śirogre ca dadhidūrvākṣatānvitām || 42 ||
[Analyze grammar]

carcāpayitvā śrīkhaṃḍamāyurārogyavṛddhaye |
paścācca prāśayedvidvāṃścūtapuṣpaṃ sacaṃdanam || 43 ||
[Analyze grammar]

manobhavasya sā pūjā ṛṣibhiḥ saṃpradarśitā |
ye pibaṃti vasaṃtādau cūtapuṣpaṃ sacandanam || 44 ||
[Analyze grammar]

satyaṃ hṛdisthakāmasya tatpūrtirjāyateñjasā |
anaṃtaraṃ dvijendrāṇāṃ sūtamāgadhabaṃdinām || 45 ||
[Analyze grammar]

dadyāddānaṃ yathāśaktyā kāmo me prīyatāmiti |
tato bhojanavelāyāṃ śṛtaṃ yatprāktane'hani || 46 ||
[Analyze grammar]

prāśnīyātprathamaṃ cānnaṃ tato bhuñjīta kāmataḥ |
ya evaṃ kurute pārtha śāstroktaṃ phālgunotsavam || 47 ||
[Analyze grammar]

anāyāsena sidhyaṃti tasya sarve manorathāḥ |
ādhayo vyādhayaścaiva yāṃti nāśaṃ na saṃśayaḥ || 48 ||
[Analyze grammar]

putrapautrasamāyuktaḥ sukhaṃ tiṣṭhati mānavaḥ || 49 ||
[Analyze grammar]

puṇyā pavitrā jayadā sarvavighravināśinī |
eṣā te kathitā pārtha tithīnāmuttamā tithiḥ || 50 ||
[Analyze grammar]

vṛtte tuṣārasamaye sitapañcadaśyāṃ prātarvasantasamaye samupasthite ca |
saṃprāśya cūtakusumaṃ saha candanena satyaṃ hi pārtha puruṣaḥ sa sukhī samāste || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 132

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: