Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

jīva uvāca |
viṣṇuśarmā purā kaścidviprobhūdvedapāragaḥ |
sarvadevamayaṃ viṣṇuṃ pūjayitvā prasannadhīḥ || 1 ||
[Analyze grammar]

anyaissuraiśca saṃpūjyo babhūva haripūjanāt |
bhikṣāvṛttiparo nityaṃ patnīmānputravarjitaḥ || 2 ||
[Analyze grammar]

kadācittasya gehe vai vratī kaścitsamāgataḥ |
dvijapatnīṃ tadaikākīṃ bhaktinamrāṃ daridriṇīm |
dṛṣṭvovāca mahābhāgaḥ sa sparśāḍhyo dayāparaḥ || 3 ||
[Analyze grammar]

anena sparśamaṇinā lohadhātuśca kāṃcanam |
bhavettasmānmahāsādhvi tridināṃtaṃ gṛhāṇa tam || 4 ||
[Analyze grammar]

snātvā tāvatsarayvāṃ cāyāsyāmi teṃtikaṃ mudā |
ityuktvā sa yayau vipro brāhmaṇī bahu kāṃcanam |
kṛtvā lakṣmīṃ samāpyāsīdviṣṇuśarmā tadāgamat || 5 ||
[Analyze grammar]

bahusvarṇayutāṃ patnīṃ dṛṣṭvovāca haripriyaḥ |
gaccha nāri madāghūrṇe yatra vai rasiko janaḥ || 6 ||
[Analyze grammar]

ahaṃ viṣṇuparo dīnaścaurabhītaḥ sadaiva hi |
madhumattāṃ kathaṃ tvāṃ vai gṛhītuṃ bhuvi ca kṣamaḥ || 7 ||
[Analyze grammar]

iti śrutvā vaco ghoraṃ patibhītā pativratā |
sasvarṇaṃ sparśakaṃ tasmai dattvā sevāparābhavat || 8 ||
[Analyze grammar]

dvijo'pi ghargharāmadhye taddravyaṃ balato'kṣipat |
tridinānte ca sa yatistatrāgatya mudānvitaḥ |
uvāca brāhmaṇīṃ dīnāṃ svarṇaṃ kiṃ na kṛtaṃ tvayā || 9 ||
[Analyze grammar]

sāha bho matpatiśśuddho gṛhītvā sparśakaṃ ruṣā |
gharghare ca nicikṣepa tatohaṃ vahnipākinī |
nirloho vartate viprastataḥ prabhṛti he guro || 10 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ sa yatirvismayānvitaḥ |
sthitvā dinānte taṃ vipramuvāca bahu bhartsayan || 11 ||
[Analyze grammar]

daridro bhikṣukaścāsti bhavāndaivena mohitaḥ |
dehi me sparśakaṃ śīghraṃ no cetprāṇāṃstyajāmyaham || 12 ||
[Analyze grammar]

ityuktavaṃtaṃ yatinaṃ viṣṇu śarmā tadābravīt |
gaccha tvaṃ ghargharākūle tatra vai sparśakastava || 13 ||
[Analyze grammar]

ityuktvā yatinā sārddhaṃ gṛhītvā kaṃṭakānbahūn |
yatine darśayāmāsa sparśakāniva kaṃṭakān || 14 ||
[Analyze grammar]

tadā tu sa yatī vipraṃ natvā provāca namradhīḥ |
mayā vai dvādaśābdāṃtaṃ samyagārādhitaḥ śivaḥ |
tataḥ prāptaṃ śubhaṃ ratnaṃ tattu taddarśanena vai || 15 ||
[Analyze grammar]

sparśako bahudhā prāpto mayā lobhātmanā dvija |
ityābhāṣya śubhaṃ jñānaṃ prāpto mokṣamavāptavān || 16 ||
[Analyze grammar]

viṣṇuśarmā sahasrābdamuṣitvā jagatītale |
sūryamārādhya vidhivadviṣṇormokṣamavāptavān || 17 ||
[Analyze grammar]

sa dvijo vaiṣṇavaṃ tejo dhṛtvā vai māsi phālgune |
trailokyamatapatsvāmī devakāryaparāyaṇaḥ || 18 ||
[Analyze grammar]

sūta uvāca |
ityuktvā bhagavāñjīvaḥ punaḥ prāha śacīpatim |
phālgune māsi taṃ sūryaṃ samārādhya sukhī bhava || 19 ||
[Analyze grammar]

ityukto guruṇā devo dhyātvā sarvamayaṃ harim |
pūjanairbahudhākārairdevadevamapūjayat || 20 ||
[Analyze grammar]

tadā prasanno bhagavānsamabhūtsūryamaṇḍalāt |
caturbhujo hi raktāṃgo yathā yakṣastathaiva saḥ |
paśyatāṃ sarvadevānāṃ śakradehamupāgamat || 21 ||
[Analyze grammar]

tattejasā tadā śakraḥ svāntarlīya svakaṃ vapuḥ || |
ayonissa dvijo bhūtvā śacī devī tathaiva sā || 22 ||
[Analyze grammar]

tadā tau mithunībhūtau vaiṣṇavāgniprapīḍitau |
remāte varṣaparyantaṃ gaṃgākūle mahāvane || 23 ||
[Analyze grammar]

adhādgarbhaṃ tadā devī śacī tu dvijarūpiṇī |
bhādraśukle gurau vāre dvādaśyāṃ brāhmamaṇḍale || 24 ||
[Analyze grammar]

prādurāsītsvayaṃ viṣṇurdhṛtvā sarva kalāṃ hariḥ |
caturbhujaśca raktāṅgo ravikuṃbhasamaprabhaḥ || 25 ||
[Analyze grammar]

tadā rudrāśca vasavo viśvedevā marudgaṇāḥ |
sādhyāśca bhāskarāḥ siddhāstuṣṭuvustaṃ sanātanam || 26 ||
[Analyze grammar]

devā ūcuḥ |
kuliśadhvajapadmagadāṃkuśābhaṃ caraṇaṃ tava nātha mahābharaṇam |
ramaṇaṃ munibhirvidhiśaṃbhuyutaṃ praṇamāma vayaṃ bhavabhītiharam || 27 ||
[Analyze grammar]

daracakragadāmbujamānadharaḥ suraśatrukaṭhoraśarīraharaḥ |
sacarācaralokabharaścapalaḥ khalanāśakarassurakārya karaḥ || 28 ||
[Analyze grammar]

namaste śacīnaṃdanānandakārinmahāpāpasantāpadurlāpahārin |
surārīnnihatyāśu lokādhidhārinsvabhaktyāghajātāṅgakoṭi prahārin || 29 ||
[Analyze grammar]

tvayā haṃsarūpeṇa satyaṃ prapālyaṃ tvayā yajñarūpeṇa vedaḥ prarakṣya |
sa vai yajñarūpo bhavāṃllokadhārī śacīnandanaḥ śakraśarmaprasaktaḥ || 30 ||
[Analyze grammar]

anarpitacarocirātkaruṇayāvatīrṇaḥ kalau samarpayitumunnatojvalarasāṃ svabhaktiśriyam |
hareḥ punarasundaradyutikadaṃbasandīpitaḥ sadā sphuratu no hṛdayakandare śacīnaṃdanaḥ || 31 ||
[Analyze grammar]

visarjati narānbhavānkaruṇayā prapālya kṣitau nivedayitumudbhavaḥ parātparaṃ svakīyaṃ padam |
kalau ditijasaṃbhavādhivyathābdhisuramagnagānsamuddhara mahāprabho kṛṣṇacaitanya śacīsuta || 32 ||
[Analyze grammar]

mādhuryyairmadhubhissugaṃdhavadanaḥ svarṇāṃbujānāṃ vanaṃ kāruṇyā mṛtanirjharairupacitaḥ satpremahemācalaḥ |
bhaktāṃbhodharadhāriṇī vijayinī niṣkaṃpasaptāvalī devo naḥ kuladevataṃ vijayate caitanyakṛṣṇo hariḥ || 33 ||
[Analyze grammar]

devārātijanairadharmajanitaissapīḍiteyaṃ mahī saṃkucyāśu kalau kalevaramidaṃ bījāya hā vartate |
tvannāmnaiva surārayo vidalitāḥ pātālagāḥ pīḍitā mlecchā dharmaparāḥ sureśanamanāstasmai namo vyāpine || 34 ||
[Analyze grammar]

sūta uvāca |
ityabhiṣṭūya puruṣaṃ yajñeśaṃ ca śacīpatim |
bṛhaspatimupāgamya devā vacanamabruvan || 35 ||
[Analyze grammar]

vayaṃ rudrā mahābhāga ime ca vasavo'śvinau |
kena kenāṃśakenaiva janiṣyāmo mahītale |
tatsarvaṃ kṛpayā deva vaktu marhati no bhavān || 36 ||
[Analyze grammar]

bṛhaspatiruvāca |
ahaṃ vaḥ kathayiṣyāmi śṛṇudhvaṃ surasattamāḥ |
purā pūrvabhave cāsīnmṛgavyādho dvijādhamaḥ |
dhanurbāṇadharo nityaṃ mārge vipravihiṃsakaḥ || 37 ||
[Analyze grammar]

hatvā dvijānmahāmūḍhasteṣāṃ yajñopavītakam |
gṛhītvā helayā duṣṭo mahākrośastu tatkṛtaḥ || 38 ||
[Analyze grammar]

brāhmaṇasya ca yaddravyaṃ sudhopamamanuttamam |
madhuraṃ kṣatriyasyaiva vaiśyasyānnasamaṃ smṛtam || 39 ||
[Analyze grammar]

śūdrasya vastu rudhiramiti jñātvā dvijā dhamaḥ |
sa jaghāna trivarṇāṃśca brāhmaṇānbahulānkhalaḥ || 40 ||
[Analyze grammar]

dvijanāśātsurāssarve bhayabhītāssamaṃtataḥ |
parameṣṭhinamāgamya kathāṃścakuśca kāraṇam || 41 ||
[Analyze grammar]

śrutvā ca duḥkhito brahmā saptarṣīnprāha lokagān |
uddeśaṃ kuru tatraiva gatvā tasya dvijottama || 42 ||
[Analyze grammar]

iti śrutvā marīcistu vaśiṣṭhādibhiranvitaḥ |
tatra gatvā sthitāssarve mṛgavyādhasya vai vane || 43 ||
[Analyze grammar]

mṛgavyādhastu tāndṛṣṭvā dhanurbāṇadharo balī |
uvāca vacanaṃ ghoraṃ haniṣyehaṃ ca vodya vai || 44 ||
[Analyze grammar]

marīcādyā vihasyāhuḥ kimarthaṃ haṃtumudyataḥ |
kulārthaṃ vātmano'rthaṃ vā śīghraṃ vada mahābala || 45 ||
[Analyze grammar]

ityuktastāndvijaḥ prāha kulārthaṃ cātmano hite |
hanmi yuṣmāndhanairyuktānbrāhmaṇāṃśca viśeṣataḥ || 46 ||
[Analyze grammar]

śrutvā tamāhuste viprā gaccha śīghraṃ dhanurdhara |
viprahatyākṛtaṃ pāpaṃ bhuñjīyātko vicāraya || 47 ||
[Analyze grammar]

iti śrutvā tu ghorātmā teṣāṃ dṛṣṭyā sunirmalaḥ |
gatvā vaṃśajanānāha bhūri pāpaṃ mayārjitam || 48 ||
[Analyze grammar]

tatpāpakaṃ bhavadbhiśca grahaṇīyaṃ dhanaṃ yathā |
te tu śrutvā dvijaṃ prāhurna vayaṃ pāpabhoginaḥ || 49 ||
[Analyze grammar]

sākṣīyaṃ bhūmiracalā sākṣī sūryo'yamuttamaḥ |
iti śrutvā mṛgavyādho munīnāha kṛtāṃjaliḥ || 50 ||
[Analyze grammar]

yathā pāpaṃ kṣayaṃ yāti tathā mājñātumarhatha |
ityuktāstena te prāhuḥ śṛṇu tvaṃ maṃtramuttamam || 51 ||
[Analyze grammar]

rāma nāma hi tajjñeyaṃ sarvāghaughavināśanam |
yāvattvatpārśvamāyāmastāvattvaṃ japa cottamam || 52 ||
[Analyze grammar]

ityuktvā te gatā viprāstīrthāttīrthāntaraṃ prati |
marāmarāmaretyevaṃ sahasrābdaṃ jajāpa ha || 53 ||
[Analyze grammar]

japaprabhāvādabhavadvanamutpalasaṃkulam |
tatsthānamutpalāraṇyaṃ prasiddhamabhavadbhuvi || 54 ||
[Analyze grammar]

tataḥ saptarṣayaḥ prāptā valmīkāttaṃ nirākṛtam |
dṛṣṭvā śuddhaṃ tadā vipramūcuste vismayānvitāḥ || 55 ||
[Analyze grammar]

valmīkānnissṛto yasmāttasmādvālmīkiruttamam |
tava nāma bhavedvipra trikālajña mahāmate || 56 ||
[Analyze grammar]

evamuktvā yayurlokaṃ sa tu rāmāyaṇaṃ muniḥ |
kalpāṣṭādaśayuktaṃ hi śatakoṭipravistaram || 57 ||
[Analyze grammar]

cakāra nirmalaṃ padyaiḥ sarvāghaughavināśanam |
tatpaścātsa śivo bhūtvā tatra vāsamakārayat || 58 ||
[Analyze grammar]

adyāpi saṃsthitaḥ svāmī mṛgavyādhaḥ sanātanaḥ |
śṛṇudhvaṃ ca surāḥ sarve taccaritraṃ harapriyam || 59 ||
[Analyze grammar]

vaivasvate'ntare prāpte cādye satyayuge śubhe |
brahmāgatyotpalāraṇyaṃ tatra yajñaṃ cakāra ha || 60 ||
[Analyze grammar]

tadā sarasvatī devī nadī bhūtvā samāgatā |
taddarśanātsvayaṃ brahmā mukhato brāhmaṇaṃ śubham || 61 ||
[Analyze grammar]

bāhubhyāṃ kṣatriyaṃ caiva corubhyāṃ vaiśyamuttamam |
padbhyāṃ śūdraṃ śubhācāraṃ janayāmāsa vīryavān || 62 ||
[Analyze grammar]

dvijarājastathā somaścaṃdramā nāmato dvijaḥ |
loke sarvātapaḥ sūryaḥ kaśyaṃ vīryaṃ hi pāti yaḥ || 63 ||
[Analyze grammar]

kaśyapo hi dvitīyo'sau marīcistu tato'bhavat |
ratnānāmākaro yo vai sa hi ratnākaraḥ smṛtaḥ || 64 ||
[Analyze grammar]

lokāndharati yo dravyaiḥ sa tu dharmo hi nāmataḥ |
gaṃbhīraścāsti sadṛśaḥ kośo yasya saritpatiḥ || 65 ||
[Analyze grammar]

lokāndakṣati yaḥ kṛtyaiḥ sa tu dakṣaḥ prajāpatiḥ |
brahmaṇoṃgācca te jātāstasmādvai brāhmaṇāḥ smṛtāḥ || 66 ||
[Analyze grammar]

varṇadharmeṇa te sarve varṇātmānaśca vai kramāt |
dakṣasya manaso jātāḥ kanyāḥ paṃcaśataṃ tataḥ |
viṣṇu māyāprabhāvena kalābhūtāḥ sthitā bhuvi || 67 ||
[Analyze grammar]

tadā tu bhagavānbrahmā somāyāśvinimaṇḍalam |
saptaviṃśadgaṇaṃ śreṣṭhaṃ dadau lokavivṛddhaye || 68 ||
[Analyze grammar]

kaśyapāyāditigaṇaṃ kṣatrarūpaṃ trayodaśam |
dharmāya kīrtiprabhṛtīrdadau sa ca mahāmuniḥ || 69 ||
[Analyze grammar]

nānāvidhāni sṛṣṭāni cāsanvaivasvate'ntare |
teṣāṃ patistvayaṃ dakṣo'bhūdvidherājñayā bhuvi || 70 ||
[Analyze grammar]

tatra vāsaṃ svayaṃ dakṣaḥ kṛtavānyajñatatparaḥ |
sarve devagaṇā dakṣaṃ namaskṛtya caraṃti hi || 71 ||
[Analyze grammar]

bhūtanātho mahādevo na nanāma kadācana |
tadā kruddhaḥ svayaṃ dakṣaḥ śivabhāgaṃ na dattavān || 72 ||
[Analyze grammar]

mṛgavyādhaḥ śivaḥ kruddho vīrabhadro babhūva ha |
triśirāśca trinetraśca tripadastatra cāgataḥ || 73 ||
[Analyze grammar]

tenaiva pīḍitā devā munayaḥ pitaro'bhavan |
tadā vai yajñapuruṣo bhayabhītaḥ samaṃtataḥ || 74 ||
[Analyze grammar]

mṛgabhūto yayau tūrṇaṃ dṛṣṭvā vyādhaḥ śivobhavat |
rudravyādhena sa mṛgo vibhinnāṅgo babhūva ha || 75 ||
[Analyze grammar]

tadā tu bhagavānbrahmā tuṣṭāva madhurasvaraiḥ |
saṃtuṣṭaśca mṛgavyādho yajñaṃ pūrṇamakārayat || 76 ||
[Analyze grammar]

tulārāśisthite bhānau taṃ rudraṃ candramaṇḍale |
sthāpayitvā svayaṃ brahmā saptaviṃśaddinātmake |
prayayau saptalokaṃ vai sa rudraścaṃdrarūpavān || 77 ||
[Analyze grammar]

iti śrutvā vīrabhadro rudraḥ saṃhṛṣṭamānasaḥ |
svāṃśaṃ dehātsamutpādya dvijagehamacodayat || 78 ||
[Analyze grammar]

vipra bhairavadattasya gehaṃ gatvā sa vai śivaḥ |
tatputro'bhūtkalau ghore śaṃkaro nāma viśrutaḥ || 79 ||
[Analyze grammar]

sa bālaśca guṇī vettā brahmacārī babhūva ha |
kṛtvā śaṃkarabhāṣyaṃ ca śaivamārgamadarśayat || 80 ||
[Analyze grammar]

tripuṇḍraścākṣamālā ca maṃtraḥ paṃcākṣaraḥ śubhaḥ |
śaivānāṃ maṃgalakaraḥ śaṃkarācāryanirmitaḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: