Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
bhṛguvarya mahābhāga vaitālo nṛpamabravīt |
rājanpuṣpāvatī ramyā nagarī tatra bhūpatiḥ |
suvicāra iti khyātaḥ prajāpālanatatparaḥ || 1 ||
[Analyze grammar]

candraprabhā tasya patnī rūpayauvana śālinī |
tasyāṃ jātā sutā devī nāmnā candrāvalī matā || 2 ||
[Analyze grammar]

kadācitsvālibhiḥ sārddhaṃ vipinaṃ kusumākaram |
āyayau tatra vai vipraṃ sudevaṃ sā dadarśa ha || 3 ||
[Analyze grammar]

mohitā cābhavaddevī vipropi patitaḥ kṣitau |
kāmabāṇavyathāṃ prāpya gataprāṇa ivābhavat || 4 ||
[Analyze grammar]

tasyāṃ gatāyāṃ sadane dvau viprau tatra cāgatau |
mūladevaḥ śaśī nāmnā tatra vidyāviśāradau || 5 ||
[Analyze grammar]

tathāgataṃ dvijaṃ dṛṣṭvā rūpayauvanaśālinam |
papraccha kāraṇaṃ sarva yena mohatvamāgataḥ || 6 ||
[Analyze grammar]

sa śrutvā rodanaṃ kṛtvā sarvaṃ tasmai nyavedayat |
kṛpālurmūladevastu taṃ svagehamavāptavān || 7 ||
[Analyze grammar]

gṛhe japtvā mahāmaṃtraṃ cāmuṇḍābījasaṃyutam |
kṛtavānguṭike cobhe sudevāya samārpayat || 8 ||
[Analyze grammar]

ekayā suṃdarī kanyā dvādaśābdamayī śubhā |
dvitīyayā mahāvṛddho mūladevastadābhavat || 9 ||
[Analyze grammar]

dvau gatau rājasadane nṛpamāśīrbhirarcya tam |
hetuṃ nivedayāmāsa tacchuṇuṣva mahāmate || 10 ||
[Analyze grammar]

nagare tāṃtrike rājanmadgehaṃ sundaropamam |
vilāpadhvajanāmnā vai rājñā saṃluṭhitaṃ balāt || 11 ||
[Analyze grammar]

palāyitau sutaḥ patnī tāvanveṣṭuṃ samāyayau |
iyaṃ vadhūrmahārāja mama tatputrabhāvinī || 12 ||
[Analyze grammar]

yāvadahaṃ na gacchāmi svagehe rakṣa dharmataḥ |
iti śrutvā sa nṛpatiścāhūya svasutāṃ tadā |
tasyai samarpya tāṃ paścātsa dvijo gehamāyayau || 13 ||
[Analyze grammar]

sudevastu niśīthe vai ramaṇīṃ prāha nirbhayaḥ |
kutaste mana udvignaṃ satyaṃ kathaya me sakhi || 14 ||
[Analyze grammar]

sāha me hṛdaye nityaṃ sudevo brāhmaṇottamaḥ |
uṣitastadviyogena vyākulāhaṃ sadā sakhe || 15 ||
[Analyze grammar]

sudevaścāha bhoḥ subhūryadi te brāhmaṇottamam |
samarpayāmi tattvaṃ me kiṃ dadāsi vadasva bhoḥ |
sāha te sarvadā dāsī bhavāmi dvijabhāmini || 16 ||
[Analyze grammar]

iti śrutvā sudevastu mukhānniṣkṛṣya yaṃtrakam |
pūrvadehatvamāpannastayā sārddhaṃ samāramat || 17 ||
[Analyze grammar]

caturmāsyo bhavadgarbhastasminkāle tu bho nṛpa || 18 ||
[Analyze grammar]

amātyatanayo viprastrīrūpaṃ prati mohitaḥ |
tadā maraṇasampannaṃ jñātvā taṃ madanālasam || 19 ||
[Analyze grammar]

mantrī snehācca bahudhā sañcitya hṛdi paṃḍitaiḥ |
tasmai samarpayāmāsa tāṃ nārīṃ mantrasambhavām || 20 ||
[Analyze grammar]

sāha bhomātyatanaya trimāsaṃ tīrthamaṇḍale |
saṃsnāhi tarhi me yogyo bhaviṣyasi tathā kuru || 21 ||
[Analyze grammar]

tathā matvā maṃtrisuto namrātmā madanālasaḥ |
tīrthāṃtaraṃ gataḥ so'pi sudevastasya yoṣitam || 22 ||
[Analyze grammar]

bhūpakāṃtiṃ kāmavaśāṃ cāliliṃga sa kāmukaḥ |
sā tu garbhaṃ dadhārāśu dvimāsasya dvijena vai || 23 ||
[Analyze grammar]

sudevo mānuṣo bhūtvā mūladevagṛhaṃ yayau |
sarvaṃ nivedayāmāsa yathājātaṃ nṛpālaye || 24 ||
[Analyze grammar]

mūladevaḥ prasannātmā śaśinaṃ nāma mitrakam |
viṃśadvarṣataraṃ kṛtvā svayaṃ vṛddhasya rūpavān || 25 ||
[Analyze grammar]

rājñe nivedya tatsarvaṃ vadhūṃ me dehi bhūpate |
tadā tu sa nṛpo bhītyā taṃ prāha ślakṣṇayā girā || 26 ||
[Analyze grammar]

mantrī rājakaro nāma tatputro madanālasaḥ |
dṛṣṭvā tava vadhūṃ ramyāṃ mumoha maraṇonmukhaḥ || 27 ||
[Analyze grammar]

svaputrasya viyogena sa mantrī ca tathedṛśaḥ |
tathāhaṃ brāhmaṇānvṛddhānpṛṣṭvā tasmai ca tāmadām || 28 ||
[Analyze grammar]

yathā prasanno hi bhavānkuru tvaṃ ca tathāvidham |
mūladevastu nṛpatiṃ provāca viṣamudvaman || 29 ||
[Analyze grammar]

dehi bhūpa sutāṃ mahyaṃ tatputrasya suratāya vai |
tathaiva matvā sa nṛpaḥ sutāṃ candrāvalīṃ śubhām || 30 ||
[Analyze grammar]

dattvā ca vedavidhinā bahudhā dravyasaṃyutām |
svayaṃ cakāra rājyaṃ vai brahmadoṣavivarjitaḥ || 31 ||
[Analyze grammar]

śaśī tu bhūpateḥ kanyāṃ gṛhītvā svagṛhaṃ yayau |
sudevastu tadā duḥkhī mūladevamuvāca ha || 32 ||
[Analyze grammar]

madīyeyaṃ nṛpasutā bhogapatnī mahottamā |
tacchrutvā mūladevastu vismitaḥ sa tathākarot || 33 ||
[Analyze grammar]

ityuktvā nṛpatiṃ prāha vaitālo rudrakiṃkaraḥ |
kasmai prāptā nṛpasutā dharmatastadvadasva me || 34 ||
[Analyze grammar]

rājovāca |
pitāmātrājñayā putrī devānāṃ sanmukhe sthitā |
yasmai niveditā tasmai sā yogyā dharmataḥ sadā || 35 ||
[Analyze grammar]

śāstreṣu kathitaṃ deva strīratnaṃ sarvadaiva hi |
yathākṣetraṃ bhuvi khyātaṃ bījamantrena ropitam || 36 ||
[Analyze grammar]

tatkṣetraṃ kṛṣikārasya bījadāturna caiva ha |
tasmādvai rājatanayā śaśinaṃ varayiṣyati || 37 ||
[Analyze grammar]

sudevasya vai tanayo yogyatvaṃ hi gamiṣyati || 38 ||
[Analyze grammar]

iti te kathitaṃ deva yathāśāstreṣu bhāṣitam |
kiṃ kṛtaṃ mantriputreṇa tathaiva kathayasva me || 39 ||
[Analyze grammar]

iti śrutvā sa hovāca sa putro madanālasaḥ |
vṛndāvanaṃ śubhaṃ prāpya rādhākuṇḍe samāgataḥ || 40 ||
[Analyze grammar]

sa snātvā bahulā ṣṭamyāṃ tatpuṇyena nṛpottama |
bhasmasādabhavatpāpaṃ yena mohatvamāgataḥ || 41 ||
[Analyze grammar]

smṛtvā sa hṛdi goviṃdaṃ tuṣṭāva ślakṣṇayā girā || 42 ||
[Analyze grammar]

madanālasa uvāca |
namaste dayāsiṃdhave kṛṣṇadeva tvayedaṃ tataṃ viśvamambhodhirūpam |
tvayaikena līlārthato devadeva priyārādhayā sārddhametaddhi guptam || 43 ||
[Analyze grammar]

jagatyantakāle tvayā kālamūrtyā jagatsaṃhṛtaṃ vai namastenamaste |
madīyā ca buddhirhṛṣīkeśa śuddhā yathā syāttathaiveśa śīghraṃ kuru tvam || 44 ||
[Analyze grammar]

iti stotraprabhāvena devadevena mocitā |
kāmapāśāttasya buddhiḥ sa kṣatrī gṛhamāyayau || 45 ||
[Analyze grammar]

ramaṇīṃ svāṃ samāliṃgya nananda mudito nṛpa |
vipradoṣavināśāya hṛdi saṃcintya buddhimān |
sudevaṃ sa samāhūya svāṃ svasāraṃ dadau mudā || 46 ||
[Analyze grammar]

sudevastasya bhaginīṃ kṣatriyasya madāturām |
dharmeṇodvāhya svagehaṃ prāptavānkāmakiṃkaraḥ || 47 ||
[Analyze grammar]

iti te kathitaṃ bhūpa caritraṃ tasya dhīmataḥ |
mūladevasya viprasya tathānyatkathayāmyaham || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 14

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: