Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
tato bheryādighoṣeṇa yajamāna udaṅmukhaḥ |
kanakatoyena gandhena mudgalāgreṇa lepayet || 1 ||
[Analyze grammar]

aiśānyāṃ madhyabhāge vā yajedvā susamāhitaḥ |
vartulākārayedyasmānmana icchati saṃjapan || 2 ||
[Analyze grammar]

ṛṣiḥ kaṃṭhotha gāyatrī chanda ityabhidhīyate |
devatā pṛthivī caiva stutau ca viniyojayet || 3 ||
[Analyze grammar]

vivare pūjayetkarma brahmāṇaṃ ca dharādharam |
pṛthivīṃ gandhapuṣpādyairnaivedyairvividhairapi || 4 ||
[Analyze grammar]

agrato'ṣṭadalaṃ lekhyaṃ sthāpayetkalaśaṃ tataḥ |
mukhe vidhāya kanakaṃ rājatena vinirmitam || 5 ||
[Analyze grammar]

śuktiśaṃkhasamaṃ vāpi viśvāmitrasamudbhavam |
pūjayettīrthatoyena gandhapuṣpākṣatādinā || 6 ||
[Analyze grammar]

viṣṇukrāṃtā vacākuṣṭhacandanena viloḍitam |
kṣīraṃ ca mātuliṃgaṃ ca sāvitraṃ ca sadūrvayā || 7 ||
[Analyze grammar]

dadhyakṣataṃ madhuyutamevamarghyaṃ ca sādhayet |
sitacandanavastrādyaiḥ śālyaiśca vividhairapi || 8 ||
[Analyze grammar]

avraṇaṃ kalaśaṃ kṛtvā pañcavarṇasamanvitam |
āvāhayettoyanidhiṃ maṃtreṇānena bhaktitaḥ || 9 ||
[Analyze grammar]

āyāhi bhagavandeva toyamūrte jaleśvara |
hṛdvarṇārghyaṃ mayā dattaṃ paritoṣāya te namaḥ || 10 ||
[Analyze grammar]

gṛhebhyaścaiva somāya tvaṣṭre caiva ca śūline |
imaṃ me varuṇetyādi pratyekaṃ syādgatitrayam || 11 ||
[Analyze grammar]

tatorghyadānaṃ vidhivatkṣīreṇa haviṣā madhu |
yajamānaḥ sapatnīkaḥ kuṃbhaṃ kukṣau nidhāya ca || 12 ||
[Analyze grammar]

hiraṇyagarbheti maṃtrasya bharadvājaṛṣiḥ smṛtaḥ |
chandaśca jagatī khyātaṃ devatā ca jalādhipaḥ || 13 ||
[Analyze grammar]

varuṇasyottaṃbhaneti maṃtrasya jalakuṃbhaṃ nivedayet |
asya maṃtrasya ca ṛṣirnāradaḥ parikīrtitaḥ |
virāṭchandaśca īśāno devatā samudāhṛtā || 14 ||
[Analyze grammar]

mocayenmīnayugmaṃ ca meṣayugmaṃ tathaiva ca |
saṃbhave pakṣiyugmaṃ ca āḍīṃ vā cakravākakam || 15 ||
[Analyze grammar]

mocayennāgayugmaṃ ca āyuvṛddheśca hetave |
dikṣu jīvaṃtikāṃ dadyādrākṣasebhyo baliṃ haret || 16 ||
[Analyze grammar]

nirmitaṃ māṣabhaktena raktapuṣpairalaṃkṛtam |
kṣātrako lakṣmaṇaścaiva maṇibhadro gaṇeśvaraḥ |
sabiṃdukena haṃtena dikṣu madhye yathā kramāt || 17 ||
[Analyze grammar]

ye bhavā bhāvino bhūtā ye ca teṣu mayāsinaḥ |
āharaṃ tu baliṃ tuṣṭyā prayacchaṃtu śubhaṃ mama || 18 ||
[Analyze grammar]

ityuktvā ca baliṃ dadyānnamaskuryādanaṃtaram |
dadyātpayasvinīṃ gāṃ ca ācāryāya viśeṣataḥ || 19 ||
[Analyze grammar]

anyeṣāṃ hi hiraṇyaṃ ca gāṃ ca dadyāddvijanmane |
vyāhṛtidvitayaṃ caiva tato vāruṇapaṃcakam || 20 ||
[Analyze grammar]

prājāpatyaṃ sviṣṭakṛcca juhuyāttadanaṃtaram |
ghṛtaiḥ sviṣṭakṛtaṃ nāsti tathā rasavisārakaiḥ || 21 ||
[Analyze grammar]

padmotpalairmātuliṃgaiḥ panasairmātuluṃgakaiḥ |
madhūkairviśvapuṣpaiśca tathāmrātakakāśakaiḥ || 22 ||
[Analyze grammar]

abhiṣekaṃ tataḥ kuryātsuvāstviti ca vai japan |
dadyātpūrṇāṃ ca vidhivatsūryāyārghyaṃ nivedayet || 23 ||
[Analyze grammar]

pañcadoṣaṃ puraskṛtya brāhmaṇānumatena ca |
gṛhaṃ praviśya ca tato brāhmaṇānatha bhojayet || 24 ||
[Analyze grammar]

dīnāṃdhakṛpaṇe caiva dadyādvittānusārataḥ |
jñātibhiḥ saha bhuñjīta dadhikṣīrāmiṣaṃ vinā || 25 ||
[Analyze grammar]

na kṣīraṃ ca kaṣāyaṃ ca bharjitaṃ śākameva ca |
na kāṇḍaṃ ca na puṣpaṃ ca karīraṃ ca kadācana || 26 ||
[Analyze grammar]

śālyannaṃ mūlakaṃ caiva panasāmraphalāni ca |
mastaṃ madhughṛtaguḍaṃ mātuliṃgaṃ sasaiṃdhavam || 27 ||
[Analyze grammar]

badaraṃ dhātakiphalaṃ kunda puṣpaṃ tathā tilam |
etatpraśastaṃ jānīyānmarīcāni viśeṣataḥ || 28 ||
[Analyze grammar]

trirātramatha saptāhaṃ parityajya khale tataḥ |
pañcāṃgakaṃ tataḥ kuryātsthāpa yenneti yugmakam || 29 ||
[Analyze grammar]

prathamā cārkahastena dvitīyā daśahastikā |
vitaste tu bhavecchataṃ dviguṇaṃ tadanaṃtaram || 30 ||
[Analyze grammar]

śatārdhaṃ tataḥ paścātṣaṣṭihastamanaṃtaram || 31 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi dvitīyabhāge'rghyadānavidhau dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: