Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

nārada uvāca |
hanta te kathayiṣyāmi dhvajāropaṇamuttamam |
yaduktaṃ brahmaṇā pūrvamṛṣabhādhipate puraḥ || 1 ||
[Analyze grammar]

purā devāsure yuddhe yāni devairjayepsubhiḥ |
kṛtānyupari cihnāni vāhanāni dhvajāni tu || 2 ||
[Analyze grammar]

lakṣmacihnadhvajaṃ keturiti paryāyanāmabhiḥ |
kīrtitaḥ sa ca tasyeha pramāṇaṃ gadataḥ śṛṇu || 3 ||
[Analyze grammar]

dhvajo vaṃśasya kartavyastvaviddha ṛjuravraṇaḥ |
prāsādavyāsa tulyasya dhvajavaṃśapramāṇataḥ || 4 ||
[Analyze grammar]

devāgārasya ye proktā mañjarīkalaśādayaḥ |
atha vā tatpramāṇastu dhvajadaṇḍaḥ prakīrtitaḥ || 5 ||
[Analyze grammar]

antargṛhasya yā vedī sūtrataḥ parikalpitā |
tasyā vyāso bhavedvaṃśaḥ prasādasya yadūttama || 6 ||
[Analyze grammar]

atha vā mūlasūtreṇa yo vyāso'ntargṛhasya tu |
prāsādavyāsa iti te proktaśceha na saṃśayaḥ || 7 ||
[Analyze grammar]

keturbhavedvaro vaṃśo na nimno na ṛjustathā |
patraṃ dhvaje yugaṃ caiva nalikāpuruṣastathā || 8 ||
[Analyze grammar]

caturhastā bhavantyete praśastāḥ kṛṣṇanandana |
aṣṭahastapramāṇastu viṃśārdhasya1 pramāṇataḥ || 9 ||
[Analyze grammar]

sāmānyo dhvajadaṇḍastu sarvasādhāraṇo mataḥ |
daṇḍapāṇidhvajo yastu smṛtaḥ ṣoḍaśahastavān || 10 ||
[Analyze grammar]

viṃśaddhastātparo daṇḍo na kāryaḥ sarvathā raveḥ |
yugmahastastu kartavyo dhvajadaṇḍo manīṣibhiḥ || 11 ||
[Analyze grammar]

caturaṅgulavistīrṇaḥ suvṛtto dvyaṅgulopari |
nātisūkṣmo na ca sthūlo na kāryo nataparvakaḥ || 12 ||
[Analyze grammar]

samaparvātu kartavyaḥ sudṛḍhaḥ sūkṣma eva hi |
vakraḥ putravināśāya savraṇo'rthavināśanaḥ || 13 ||
[Analyze grammar]

rogado yugmahastastu bhinno duḥkhamanantakam |
karoti hāni dharmasya hīno yastu pramāṇataḥ || 14 ||
[Analyze grammar]

vaiṣamyamasamaparvā dadyātkṛcchramadhonnataḥ |
jayo jayanto jaitreyaḥ4 śatruhantā jayāvahaḥ || 15 ||
[Analyze grammar]

nandopanandanau caivendropendrau gaditau tathā |
daśaite kīrtitā bhedā dhvajasyānandasammitāḥ || 16 ||
[Analyze grammar]

dvijahastastu jayo daṇḍo jayanto dviguṇo mataḥ |
dvādaśahastastu jaitreyaḥ śatruhantā kalānvitaḥ || 17 ||
[Analyze grammar]

jayāvahastu viṃśārdho nanda ādityasannibhaḥ |
caturdaśopanandastu indraḥ ṣoḍaśa ucyate || 18 ||
[Analyze grammar]

upendro'ṣṭādaśaḥ5 proktastathendro viṃśatiḥ smṛtaḥ |
bhinno vakro'sādhitaśca na kāryo daṇḍa eva hi || 19 ||
[Analyze grammar]

mūlamantreṇa kartavyo vyāsato'ntargṛhasya tu |
dhvajadaṇḍo mahābāho atha vā vāstumānataḥ || 20 ||
[Analyze grammar]

mañjarīmānato vāpi tadardhenāthavā vibho |
patākā vai śubhā kāryā dhvajavaṃśāvalambinī || 21 ||
[Analyze grammar]

devāgārasya śikharāttribhāgaparimārjanī |
sā proktā daśadhā vīra mānatomānatastathā || 22 ||
[Analyze grammar]

aṅkuraḥ pallavaścaiva skandhaḥ śākhā tathaiva ca |
patākā kadalī vīra keturlakṣma jayastathā || 23 ||
[Analyze grammar]

dhvajaśca daśamaḥ proktaḥ sarvadevamayovyayaḥ |
aṅkuro dvayaṃgulaḥ proktaḥ pallavaścaturaṅgulaḥ || 24 ||
[Analyze grammar]

skandhaḥ ṣaḍaṅgulaḥ proktaḥ śākhā cāṣṭāṅgulo matā |
ekādaśapatākā tu kadalī ca caturdaśa || 25 ||
[Analyze grammar]

ketustu ṣoḍaśaḥ prokto lakṣmāṣṭādaśamucyate |
jayā viṃśati vai proktā etāvattvaṅgulāni tu || 26 ||
[Analyze grammar]

devāgārasya kumbhasya prasannā sā pramārjanī |
aṅkureti patākā sā vijñeyā yadunandana || 27 ||
[Analyze grammar]

pallaveti dvitīyasya mārjanī parikīrtitā |
tribhāgamārjanīskandhaḥ śākhā vai pañcamasya tu || 28 ||
[Analyze grammar]

ṣaṣṭhasyoktā patākā tu kadalī saptamasya tu |
aṣṭamasya tathā keturlakṣma ca navamasya tu || 29 ||
[Analyze grammar]

tatastu daśamaḥ prokto jayanto yadunandana |
vṛṣasthānāvamārgī tu dhvajastu parikīrtitaḥ || 30 ||
[Analyze grammar]

gajo meṣo'tha mahiṣaḥ kabandhastu vṛṣastathā |
hariṇo'tha naraścaiva naraśca narasattama || 31 ||
[Analyze grammar]

sthānānyetāni bhūyo'tha1 prayuktasya dhvajasya tu |
diśabhāge tu pūrvāttu krameṇa parikalpayet || 32 ||
[Analyze grammar]

evaṃ daśavidhā proktā patākā tattvadarśibhiḥ |
kartavyā sā yathāpūrvaṃ tacchṛṇu tvaṃ narādhipa || 33 ||
[Analyze grammar]

śuklavastramayī citrā saghaṇṭā sumanoharā |
nānācāmarasampannā kiṅkiṇījālamaṇḍitā || 34 ||
[Analyze grammar]

dhvajāgre caiva kartavyo devatāliṅgasūcakaḥ |
kāñcano vātha raupyo vā maṇiratnamayo'pi vā || 35 ||
[Analyze grammar]

raṅgakairlikhyate vāpi tadvāhanasamākṛtiḥ |
dhvajadaṇḍo'tra vinyastaḥ kartavyo yadunandana || 36 ||
[Analyze grammar]

garutmātmāṃstu dhvajo viṣṇorīśvarasya dhvajo vṛṣaḥ |
brahmaṇaḥ paṅkajaṃ kāryaṃ raverdharmaḥ smṛto dhvajaḥ || 37 ||
[Analyze grammar]

haṃso1 jalādhipasyoktaḥ somasya tu naro dhvajaḥ |
baladevasya kālastu kāmasya makaradhvajaḥ || 38 ||
[Analyze grammar]

siṃho dhvajastu durgāyāḥ kīrtito yadunandana |
godhā cāpi umādevyā raivatasya hayaḥ smṛtaḥ || 39 ||
[Analyze grammar]

kacchapo varuṇasyokto vātasya hariṇo mataḥ |
pāvakasya tathā meṣa ākhurgaṇapatermataḥ || 40 ||
[Analyze grammar]

brahmarṣīṇāṃ kuśaḥ prokta ityeṣā dhvaja kalpanā |
yasya yadvāhanaṃ proktaṃ tattasya dhvaja ucyate || 41 ||
[Analyze grammar]

viṣṇordhvaje tu sauvarṇaṃ daṇḍaṃ kuryādvicakṣaṇaḥ |
patākā cāpi pītā syādgaruḍasya samīpagā || 42 ||
[Analyze grammar]

īśvarasya dhvaje daṇḍo rājato yadunandanaḥ |
patākā cāpi śuklā syādvṛṣabhasya samīpagā || 43 ||
[Analyze grammar]

pitāmahadhvaje daṇḍaḥ smṛtastāmramayo budhaiḥ |
padmavarṇā patākā syātpaṅkajasya samīpagā || 44 ||
[Analyze grammar]

ādityasya ca sauvarṇo dhvaje daṇḍaḥ prakīrtitaḥ |
pañcavarṇā patākā syāddharmasyādhogatā nṛpa || 45 ||
[Analyze grammar]

kiṅkiṇījālasampannā nānabudbudasannibhā |
puṣpamālopasampannā nānāvādibhirāvṛtā || 46 ||
[Analyze grammar]

daṇḍa indradhvajasyoktaḥ kāñcano yadunandana |
patākā bahuvarṇā syātkuñjarasya samīpagā || 47 ||
[Analyze grammar]

āyasaścāpi daṇḍokto yamacihnaṃ vicakṣaṇaiḥ |
patākā varṇataḥ kṛṣṇā mahiṣasya samīpagā || 48 ||
[Analyze grammar]

jalādhipadhvajo daṇḍo rājataḥ parikīrtitaḥ |
patākā sarvataḥ śvetā vicitrā sā ca kathyate || 49 ||
[Analyze grammar]

dhvaje cāpi kuberasya daṇḍo maṇimayaḥ smṛtaḥ |
patākā cāpi raktā syānnarapādasamīpagā || 50 ||
[Analyze grammar]

baladevadhvaje daṇḍo rājato yadunandana |
patākā varṇataḥ śuklā tālasyādhogatā smṛtā || 51 ||
[Analyze grammar]

kāmadhvaje trilohaḥ syāddaṇḍo yadukulodvaha |
patākā rohiṇī tatra makarasya samīpagā || 52 ||
[Analyze grammar]

māyūraṃ kārttikeyasya cihnaṃ lokeṣu gīyate |
trilohadaṇḍamārūḍhaṃ bahuratnavibhūṣitam || 53 ||
[Analyze grammar]

bahuvarṇakacitrā tu patākā kathitā budhaiḥ |
hastidantabhavaṃ daṇḍaṃ kuryādgaṇapaternṛpa || 54 ||
[Analyze grammar]

tāmradaṇḍaṃ samāruḍhaṃ saṃśuddhaṃ sampratiṣṭhitam |
śuklā patākā kartavyā supramāṇā mahīpate || 55 ||
[Analyze grammar]

mātṝṇāṃ cāpi kartavyo naikarūpo dhvajo budhaiḥ |
patākābhiranekābhibarhuratnābhiranvitaḥ || 56 ||
[Analyze grammar]

revatasyāpi kartavyo dhvajo vājī narādhipa |
raktā patākā tatrāpi kartavyā yadunandana || 57 ||
[Analyze grammar]

cāmuṇḍāmandire kāryaḥ śiromālākulo dhvajaḥ |
nīlā patākā kartavyā daṇḍo lohamayastathā || 58 ||
[Analyze grammar]

rītīmayaśca mātṝṇāṃ revatasya ca kārayet |
gauryā dhvajastāmramayaḥ patākā gopasannibhā || 59 ||
[Analyze grammar]

svarṇadaṇḍastu vīrasya dhvajo meṣasamanvitaḥ |
patākā bahuratnāḍhye1 kartavyā yadunandana || 60 ||
[Analyze grammar]

aśmasāramayo daṇḍo dhvajo vātasya ucyate |
patākā kṛṣṇavarṇā tu hariṇasya samīpagā || 61 ||
[Analyze grammar]

bhagavatyā dhvajo daṇḍaḥ sarvaratnamayaḥ smṛtaḥ |
patākā tu trivarṇā syātsiṃhasyādhogatā nṛpa || 62 ||
[Analyze grammar]

evaṃvidhamimaṃ kṛtvā dhvajaṃ lakṣaṇalakṣitam |
adhivāsya tato rājaṃstata āropayedbudhaḥ || 63 ||
[Analyze grammar]

tataḥ sarvauṣadhībhiśca snāpayitvā prayatnataḥ |
samālabhya ca badhnīyānmadhye pratisarānnṛpa || 64 ||
[Analyze grammar]

kalpayitvā śubhāṃ vediṃ kalaśairupaśobhitām |
tasyāṃ vedyāṃ samāropya tāṃ rātrimadhivāsayet || 65 ||
[Analyze grammar]

nānākusumacitrāṃ ca srajaṃ tasyānulambayet |
samabhyarcya prayatnena dhūpamasya nivedayet || 66 ||
[Analyze grammar]

balikarma tataḥ kṛtvā kṛśarāpūpakādibhiḥ |
palālapūpikābhiśca dadhipāyasasūpakaiḥ2 || 67 ||
[Analyze grammar]

uddiśya lokapālebhyo baliṃ dadyācca vāyasaiḥ |
brāhmaṇānsvasti vācyātha kṛtvā puṇyāhamaṅgalam || 68 ||
[Analyze grammar]

vāditrakṛtanirghoṣaṃ jalaṃ saṃskārasaṃyutam |
nānābudbudasapannaṃ veṣṭitaṃ navavāsasā || 69 ||
[Analyze grammar]

śubhe lagne dine ṛkṣe dhvajaṃ cāropayedbudhaḥ |
vinyasya svarṇakalaśaṃ śvabhrarājaṃ dhvajasya tu || 70 ||
[Analyze grammar]

evamāropayedyastu dhvajaṃ devālayopari |
sa śriyā vardhate nityaṃ prāpnoti paramāṃ gatim || 71 ||
[Analyze grammar]

asurā vāsamicchanti dhvajahīne surālaye |
tasmāddevālayaṃ prājño dhvajahīnaṃ na kārayet || 72 ||
[Analyze grammar]

mantraśca sthāpane prokto vidhānajñairdhvajasya tu |
ehyehi bhagavandeva devavāhana vai khaga || 73 ||
[Analyze grammar]

śrīkaraḥ śrīnivāsaśca jaya jaitropaśobhita |
vyomarūpa mahārūpa dharmātmaṃstvaṃ ca vai gateḥ || 74 ||
[Analyze grammar]

sānnidhyaṃ kuru daṇḍe'sminsākṣī ca dhruvatāṃ vraja |
kuru vṛddhiṃ sadā kartuḥ prāsādasyārkavallabha || 75 ||
[Analyze grammar]

oṃ ehyehi bhagavannīśvaravinirmita uparicaravāyumārgānusāriñchrīnivāsa ripudhvaṃsa |
yakṣanilaya sarvadevapriyaṃ kuru sānnidhyaṃ śānti svastyayanaṃ ca mebhayaṃ sarvavighnā vyapasarantu || 76 ||
[Analyze grammar]

mantreṇānena rājendra śvabhre daṇḍe niveśayet |
patākāṃ pūrvamantreṇa sthityā pūrvamukho nṛpa || 77 ||
[Analyze grammar]

kṣipedūrdhvamathākāśaṃ prāsādaśikharādvibhoḥ |
yajamānastataḥ paśyetpatākāṃ yadunandana || 78 ||
[Analyze grammar]

prāsādapurato vāpi patākāṃ pātayedyadi |
indralokaṃ tadā kartā viśedvai yadunandana || 79 ||
[Analyze grammar]

āgneyyāmagnilokaṃ tu yāmyāṃ yamasado bhajet |
naiṛtyāṃ naiṛtaṃ lokaṃ vāruṇyaḥ vāruṇaṃ vrajet || 80 ||
[Analyze grammar]

yasya devasya yadveśma kṛtaṃ yadukulodvaha |
tasya lokamavāpnoti vṛṣasthānagato yadi || 81 ||
[Analyze grammar]

vāyavye vāyumāpnoti saumyāyāṃ somamāpnuyāt |
aiśānyāmīśamāpnoti kartā vai devaveśmanaḥ || 82 ||
[Analyze grammar]

ya evaṃ kārayedbhaktyā dhvajasyāropaṇaṃ raveḥ |
sa hi bhuktvā parānbhogānsūryaloke mahīyate || 83 ||
[Analyze grammar]

tejasāmbujasaṃkāśaḥ kāntyā cāmbujasannibhaḥ |
dvijātitulyaḥ prabhayā vikrameṇa ca gopateḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 138

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: