Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca – |
tataścānudinaṃ dharmaḥ satyaṃ śaucaṃ kṣamā dayā |
kālena balinā rājan naṅkṣyatyāyurbalaṃ smṛtiḥ || 1 ||
[Analyze grammar]

vittameva kalau nṝṇāṃ janmācāraguṇodayaḥ |
dharmanyāya vyavasthāyāṃ kāraṇaṃ balameva hi || 2 ||
[Analyze grammar]

dāmpatye'bhirucirhetuḥ māyaiva vyāvahārike |
strītve puṃstve ca hi ratiḥ vipratve sūtrameva hi || 3 ||
[Analyze grammar]

liṅgaṃ evāśramakhyātau anyonyāpatti kāraṇam |
avṛttyā nyāyadaurbalyaṃ pāṇḍitye cāpalaṃ vacaḥ || 4 ||
[Analyze grammar]

anāḍhyataiva asādhutve sādhutve daṃbha eva tu |
svīkāra eva codvāhe snānameva prasādhanam || 5 ||
[Analyze grammar]

dūre vāryayanaṃ tīrthaṃ lāvaṇyaṃ keśadhāraṇam |
udaraṃbharatā svārthaḥ satyatve dhārṣṭyameva hi || 6 ||
[Analyze grammar]

dākṣyaṃ kuṭuṃbabharaṇaṃ yaśo'rthe dharmasevanam |
evaṃ prajābhirduṣṭābhiḥ ākīrṇe kṣitimaṇḍale || 7 ||
[Analyze grammar]

brahmaviṭkṣatraśūdrāṇāṃ yo balī bhavitā nṛpaḥ |
prajā hi lubdhai rājanyaiḥ nirghṛṇaiḥ dasyudharmabhiḥ || 8 ||
[Analyze grammar]

ācchinnadāradraviṇā yāsyanti girikānanam |
śākamūlāmiṣakṣaudra phalapuṣpāṣṭibhojanāḥ || 9 ||
[Analyze grammar]

anāvṛṣṭyā vinaṅkṣyanti durbhikṣakarapīḍitāḥ |
śītavātātapaprāvṛḍ himairanyonyataḥ prajāḥ || 10 ||
[Analyze grammar]

kṣuttṛḍbhyāṃ vyādhibhiścaiva saṃtapsyante ca cintayā |
triṃśadviṃśati varṣāṇi paramāyuḥ kalau nṛṇām || 11 ||
[Analyze grammar]

kṣīyamāṇeṣu deheṣu dehināṃ kalidoṣataḥ |
varṇāśramavatāṃ dharme naṣṭe vedapathe nṛṇām || 12 ||
[Analyze grammar]

pāṣaṇḍapracure dharme dasyuprāyeṣu rājasu |
cauryānṛtavṛthāhiṃsā nānāvṛttiṣu vai nṛṣu || 13 ||
[Analyze grammar]

śūdraprāyeṣu varṇeṣu cchāgaprāyāsu dhenuṣu |
gṛhaprāyeṣvāśrameṣu yaunaprāyeṣu bandhuṣu || 14 ||
[Analyze grammar]

aṇuprāyāsvoṣadhīṣu śamīprāyeṣu sthāsnuṣu |
vidyutprāyeṣu megheṣu śūnyaprāyeṣu sadmasu || 15 ||
[Analyze grammar]

itthaṃ kalau gataprāye jane tu kharadharmiṇi |
dharmatrāṇāya sattvena bhagavān avatariṣyati || 16 ||
[Analyze grammar]

carācara gurorviṣṇoḥ īśvarasyākhilātmanaḥ |
dharmatrāṇāya sādhūnāṃ janma karmāpanuttaye || 17 ||
[Analyze grammar]

saṃbhalagrāma mukhyasya brāhmaṇasya mahātmanaḥ |
bhavane viṣṇuyaśasaḥ kalkiḥ prādurbhaviṣyati || 18 ||
[Analyze grammar]

aśvaṃ āśugamāruhya devadattaṃ jagatpatiḥ |
asināsādhudamanaṃ aṣṭaiśvarya guṇānvitaḥ || 19 ||
[Analyze grammar]

vicaran āśunā kṣauṇyāṃ hayenāpratimadyutiḥ |
nṛpaliṅgacchado dasyūn koṭiśo nihaniṣyati || 20 ||
[Analyze grammar]

atha teṣāṃ bhaviṣyanti manāṃsi viśadāni vai |
vāsudevāṅgarāgāti puṇyagaṃdhānilaspṛśām |
paurajānapadānāṃ vai hateṣvakhiladasyuṣu || 21 ||
[Analyze grammar]

teṣāṃ prajāvisargaśca sthaviṣṭhaḥ saṃbhaviṣyati |
vāsudeve bhagavati sattvamūrtau hṛdi sthite || 22 ||
[Analyze grammar]

yadāvatīrṇo bhagavān kalkirdharmapatirhariḥ |
kṛtaṃ bhaviṣyati tadā prajāsūtiśca sāttvikī || 23 ||
[Analyze grammar]

yadā candraśca sūryaśca tathā tiṣyabṛhaspatī |
ekarāśau sameṣyanti bhaviṣyati tadā kṛtam || 24 ||
[Analyze grammar]

ye'tītā vartamānā ye bhaviṣyanti ca pārthivāḥ |
te te uddeśataḥ proktā vaṃśīyāḥ somasūryayoḥ || 25 ||
[Analyze grammar]

ārabhya bhavato janma yāvat nandābhiṣecanam |
etad varṣasahasraṃ tu śataṃ pañcadaśottaram || 26 ||
[Analyze grammar]

saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi |
tayostu madhye nakṣatraṃ dṛśyate yatsamaṃ niśi || 27 ||
[Analyze grammar]

tenaiva ṛṣayo yuktāḥ tiṣṭhantyabdaśataṃ nṛṇām |
te tvadīye dvijāḥ kāle adhunā cāśritā maghāḥ || 28 ||
[Analyze grammar]

viṣṇorbhagavato bhānuḥ kṛṣṇākhyo'sau divaṃ gataḥ |
tadāviśat kalirlokaṃ pāpe yad ramate janaḥ || 29 ||
[Analyze grammar]

yāvat sa pādapadmābhyāṃ spṛśanāste ramāpatiḥ |
tāvat kalirvai pṛthivīṃ parākrāntuṃ na cāśakat || 30 ||
[Analyze grammar]

yadā devarṣayaḥ sapta maghāsu vicaranti hi |
tadā pravṛttastu kaliḥ dvādaśābda śatātmakaḥ || 31 ||
[Analyze grammar]

yadā maghābhyo yāsyanti pūrvāṣāḍhāṃ maharṣayaḥ |
tadā nandāt prabhṛtyeṣa kalirvṛddhiṃ gamiṣyati || 32 ||
[Analyze grammar]

yasmin kṛṣṇo divaṃ yātaḥ tasmin eva tadāhani |
pratipannaṃ kaliyugaṃ iti prāhuḥ purāvidaḥ || 33 ||
[Analyze grammar]

divyābdānāṃ sahasrānte caturthe tu punaḥ kṛtam |
bhaviṣyati tadā nṝṇāṃ mana ātmaprakāśakam || 34 ||
[Analyze grammar]

ityeṣa mānavo vaṃśo yathā saṅkhyāyate bhuvi |
tathā viṭśūdraviprāṇāṃ tāstā jñeyā yuge yuge || 35 ||
[Analyze grammar]

eteṣāṃ nāmaliṅgānāṃ puruṣāṇāṃ mahātmanām |
kathāmātrāvaśiṣṭānāṃ kīrtireva sthitā bhuvi || 36 ||
[Analyze grammar]

devāpiḥ śāntanorbhrātā maruścekṣvākuvaṃśajaḥ |
kalāpagrāma āsāte mahāyogabalānvitau || 37 ||
[Analyze grammar]

tāvihaitya kalerante vāsudevānuśikṣitau |
varṇāśramayutaṃ dharmaṃ pūrvavat prathayiṣyataḥ || 38 ||
[Analyze grammar]

kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam |
anena kramayogena bhuvi prāṇiṣu vartate || 39 ||
[Analyze grammar]

rājan ete mayā proktā naradevāstathāpare |
bhūmau mamatvaṃ kṛtvānte hitvemāṃ nidhanaṃ gatāḥ || 40 ||
[Analyze grammar]

kṛmiviḍ bhasmasaṃjñānte rājanāmno'pi yasya ca |
bhūtadhruk tatkṛte svārthaṃ kiṃ veda nirayo yataḥ || 41 ||
[Analyze grammar]

kathaṃ seyamakhaṇḍā bhūḥ pūrvairme puruṣairdhṛtā |
matputrasya ca pautrasya matpūrvā vaṃśajasya vā || 42 ||
[Analyze grammar]

tejo'bannamayaṃ kāyaṃ gṛhītvā'tmatayābudhāḥ |
mahīṃ mamatayā cobhau hitvānte'darśanaṃ gatāḥ || 43 ||
[Analyze grammar]

ye ye bhūpatayo rājan bhuṃjate bhuvamojasā |
kālena te kṛtāḥ sarve kathāmātrāḥ kathāsu ca || 44 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ dvādaśaskandhe dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: