Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrībhagavānuvāca |
yo vidyāśrutasampannaḥ ātmavānnānumānikaḥ |
māyāmātramidaṃ jñātvā jñānaṃ ca mayi sannyaset || 1 ||
[Analyze grammar]

jñāninastvahameveṣṭaḥ svārtho hetuśca sammataḥ |
svargaścaivāpavargaśca nānyo'rtho madṛte priyaḥ || 2 ||
[Analyze grammar]

jñānavijñānasaṃsiddhāḥ padaṃ śreṣṭhaṃ vidurmama |
jñānī priyatamo'to me jñānenāsau bibharti mām || 3 ||
[Analyze grammar]

tapastīrthaṃ japo dānaṃ pavitrāṇītarāṇi ca |
nālaṃ kurvanti tāṃ siddhiṃ yā jñānakalayā kṛtā || 4 ||
[Analyze grammar]

tasmājjñānena sahitaṃ jñātvā svātmānamuddhava |
jñānavijñānasampanno bhaja māṃ bhaktibhāvataḥ || 5 ||
[Analyze grammar]

jñānavijñānayajñena māmiṣṭvātmānamātmani |
sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayo'gaman || 6 ||
[Analyze grammar]

tvayyuddhavāśrayati yastrividho vikāro |
māyāntarāpatati nādyapavargayoryat |
janmādayo'sya yadamī tava tasya kiṃ syur |
ādyantayoryadasato'sti tadeva madhye || 7 ||
[Analyze grammar]

śrīuddhava uvāca |
jñānaṃ viśuddhaṃ vipulaṃ yathaitadvairāgyavijñānayutaṃ purāṇam |
ākhyāhi viśveśvara viśvamūrte tvadbhaktiyogaṃ ca mahadvimṛgyam || 8 ||
[Analyze grammar]

tāpatrayeṇābhihatasya ghore santapyamānasya bhavādhvanīśa |
paśyāmi nānyaccharaṇaṃ tavāṅghri dvandvātapatrādamṛtābhivarṣāt || 9 ||
[Analyze grammar]

daṣṭaṃ janaṃ sampatitaṃ bile'sminkālāhinā kṣudra sukhorutarṣam |
samuddharainaṃ kṛpayāpavargyairvacobhirāsiñca mahānubhāva || 10 ||
[Analyze grammar]

śrībhagavānuvāca |
itthametatpurā rājā bhīṣmaṃ dharmabhṛtāṃ varam |
ajātaśatruḥ papraccha sarveṣāṃ no'nuśṛṇvatām || 11 ||
[Analyze grammar]

nivṛtte bhārate yuddhe suhṛnnidhanavihvalaḥ |
śrutvā dharmānbahūnpaścānmokṣadharmānapṛcchata || 12 ||
[Analyze grammar]

tānahaṃ te'bhidhāsyāmi devavratamukhācchrutān |
jñānavairāgyavijñāna śraddhābhaktyupabṛṃhitān || 13 ||
[Analyze grammar]

navaikādaśa pañca trīnbhāvānbhūteṣu yena vai |
īkṣetāthaikamapyeṣu tajjñānaṃ mama niścitam || 14 ||
[Analyze grammar]

etadeva hi vijñānaṃ na tathaikena yena yat |
sthityutpattyapyayān paśyedbhāvānāṃ triguṇātmanām || 15 ||
[Analyze grammar]

ādāvante ca madhye ca sṛjyātsṛjyaṃ yadanviyāt |
punastatpratisaṅkrāme yacchiṣyeta tadeva sat || 16 ||
[Analyze grammar]

śrutiḥ pratyakṣamaitihyamanumānaṃ catuṣṭayam |
pramāṇeṣvanavasthānādvikalpātsa virajyate || 17 ||
[Analyze grammar]

karmaṇāṃ pariṇāmitvādāviriñcyādamaṅgalam |
vipaścinnaśvaraṃ paśyedadṛṣṭamapi dṛṣṭavat || 18 ||
[Analyze grammar]

bhaktiyogaḥ puraivoktaḥ prīyamāṇāya te'nagha |
punaśca kathayiṣyāmi madbhakteḥ kāraṇaṃ paraṃ || 19 ||
[Analyze grammar]

śraddhāmṛtakathāyāṃ me śaśvanmadanukīrtanam |
pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama || 20 ||
[Analyze grammar]

ādaraḥ paricaryāyāṃ sarvāṅgairabhivandanam |
madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ || 21 ||
[Analyze grammar]

madartheṣvaṅgaceṣṭā ca vacasā madguṇeraṇam |
mayyarpaṇaṃ ca manasaḥ sarvakāmavivarjanam || 22 ||
[Analyze grammar]

madarthe'rthaparityāgo bhogasya ca sukhasya ca |
iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yadvrataṃ tapaḥ || 23 ||
[Analyze grammar]

evaṃ dharmairmanuṣyāṇāmuddhavātmanivedinām |
mayi sañjāyate bhaktiḥ ko'nyo'rtho'syāvaśiṣyate || 24 ||
[Analyze grammar]

yadātmanyarpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam |
dharmaṃ jñānaṃ sa vairāgyamaiśvaryaṃ cābhipadyate || 25 ||
[Analyze grammar]

yadarpitaṃ tadvikalpe indriyaiḥ paridhāvati |
rajasvalaṃ cāsanniṣṭhaṃ cittaṃ viddhi viparyayam || 26 ||
[Analyze grammar]

dharmo madbhaktikṛtprokto jñānaṃ caikātmyadarśanam |
guṇesvasaṅgo vairāgyamaiśvaryaṃ cāṇimādayaḥ || 27 ||
[Analyze grammar]

śrīuddhava uvāca |
yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa |
kaḥ śamaḥ ko damaḥ kṛṣṇa kā titikṣā dhṛtiḥ prabho || 28 ||
[Analyze grammar]

kiṃ dānaṃ kiṃ tapaḥ śauryaṃ kiṃ satyamṛtamucyate |
kastyāgaḥ kiṃ dhanaṃ ceṣṭaṃ ko yajñaḥ kā ca dakṣiṇā || 29 ||
[Analyze grammar]

puṃsaḥ kiṃ svidbalaṃ śrīman bhago lābhaśca keśava |
kā vidyā hrīḥ parā kā śrīḥ kiṃ sukhaṃ duḥkhameva ca || 30 ||
[Analyze grammar]

kaḥ paṇḍitaḥ kaśca mūrkhaḥ kaḥ panthā utpathaśca kaḥ |
kaḥ svargo narakaḥ kaḥ svit ko bandhuruta kiṃ gṛham || 31 ||
[Analyze grammar]

āḍhyaḥ ko daridro vā kṛpaṇaḥ kaḥ ka īśvaraḥ |
etānpraśnānmama brūhi viparītāṃśca satpate || 32 ||
[Analyze grammar]

śrībhagavānuvāca |
ahiṃsā satyamasteyamasaṅgo hrīrasañcayaḥ |
āstikyaṃ brahmacaryaṃ ca maunaṃ sthairyaṃ kṣamābhayam || 33 ||
[Analyze grammar]

śaucaṃ japastapo homaḥ śraddhātithyaṃ madarcanam |
tīrthāṭanaṃ parārthehā tuṣṭirācāryasevanam || 34 ||
[Analyze grammar]

ete yamāḥ saniyamā ubhayordvādaśa smṛtāḥ |
puṃsāmupāsitāstāta yathākāmaṃ duhanti hi || 35 ||
[Analyze grammar]

śamo manniṣṭhatā buddherdama indriyasaṃyamaḥ |
titikṣā duḥkhasammarṣo jihvopasthajayo dhṛtiḥ || 36 ||
[Analyze grammar]

daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgastapaḥ smṛtam |
svabhāvavijayaḥ śauryaṃ satyaṃ ca samadarśanam || 37 ||
[Analyze grammar]

anyacca sunṛtā vāṇī kavibhiḥ parikīrtitā |
karmasvasaṅgamaḥ śaucaṃ tyāgaḥ sannyāsa ucyate || 38 ||
[Analyze grammar]

dharma iṣṭaṃ dhanaṃ nṝṇāṃ yajño'haṃ bhagavattamaḥ |
dakṣiṇā jñānasandeśaḥ prāṇāyāmaḥ paraṃ balam || 39 ||
[Analyze grammar]

bhago ma aiśvaro bhāvo lābho madbhaktiruttamaḥ |
vidyātmani bhidābādho jugupsā hrīrakarmasu || 40 ||
[Analyze grammar]

śrīrguṇā nairapekṣyādyāḥ sukhaṃ duḥkhasukhātyayaḥ |
duḥkhaṃ kāmasukhāpekṣā paṇḍito bandhamokṣavit || 41 ||
[Analyze grammar]

mūrkho dehādyahaṃbuddhiḥ panthā mannigamaḥ smṛtaḥ |
utpathaścittavikṣepaḥ svargaḥ sattvaguṇodayaḥ || 42 ||
[Analyze grammar]

narakastamaunnāho bandhurgururahaṃ sakhe |
gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hyāḍhya ucyate || 43 ||
[Analyze grammar]

daridro yastvasantuṣṭaḥ kṛpaṇo yo'jitendriyaḥ |
guṇeṣvasaktadhīrīśo guṇasaṅgo viparyayaḥ || 44 ||
[Analyze grammar]

eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ |
kiṃ varṇitena bahunā lakṣaṇaṃ guṇadoṣayoḥ |
guṇadoṣadṛśirdoṣo guṇastūbhayavarjitaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: