Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

bhagavatā haṃsarūpeṇa brahmaṇe jñānopadeśaḥ |
śrībhagavānuvāca |
sattvaṃ rajastama iti guṇā buddherna ca ātmanaḥ |
sattvenānyatamau hanyāt sattvaṃ sattvena caiva hi || 1 ||
[Analyze grammar]

sattvāt dharmo bhaved‍ vṛddhāt puṃso mad‍bhaktilakṣaṇaḥ |
sāttvikopāsayā sattvaṃ tato dharmaḥ pravartate || 2 ||
[Analyze grammar]

dharmo rajastamo hanyāt sattvavṛddhiḥ anuttamaḥ |
āśu naśyati tanmūlo hyadharma ubhaye hate || 3 ||
[Analyze grammar]

āgamopaḥ prajā deśaḥ kālaḥ karma ca janma ca |
dhyānaṃ maṃtro'tha saṃskāro daśaite guṇahetavaḥ || 4 ||
[Analyze grammar]

tat tat sāttvikamevaiṣāṃ yad yad vṛddhāḥ pracakṣate |
nindanti tāmasaṃ tattad rājasaṃ tad upekṣitam || 5 ||
[Analyze grammar]

sāttvikānyeva seveta pumān sattvavivṛddhaye |
tato dharmastato jñānaṃ yāvat smṛtirapohanam || 6 ||
[Analyze grammar]

veṇusaṅgharṣajo vahniḥ dagdhvā śāmyati tadvanam |
evaṃ guṇavyatyayajo dehaḥ śāmyati tatkriyaḥ || 7 ||
[Analyze grammar]

śrīuddhava uvāca |
vidanti martyāḥ prāyeṇa viṣayān padamāpadām |
tathāpi bhuñjate kṛṣṇa tatkathaṃ śvakharājavat || 8 ||
[Analyze grammar]

śrībhagavānuvāca |
ahamityanyathā buddhiḥ pramattasya yathā hṛdi |
utsarpati rajo ghoraṃ tato vaikārikaṃ manaḥ || 9 ||
[Analyze grammar]

rajoyuktasya manasaḥ saṅkalpaḥ savikalpakaḥ |
tataḥ kāmo guṇadhyānād duḥsahaḥ syād hi durmateḥ || 10 ||
[Analyze grammar]

karoti kāmavaśagaḥ karmāṇyavijitendriyaḥ |
duḥkhodarkāṇi saṃpaśyan rajovega vimohitaḥ || 11 ||
[Analyze grammar]

rajastamobhyāṃ yadapi vidvān vikṣiptadhīḥ punaḥ |
ataṃdrito mano yuñjan doṣadṛṣṭirna sajjate || 12 ||
[Analyze grammar]

apramatto'nuyuñjīta mano mayyarpayan śanaiḥ |
anirviṇṇo yathākālaṃ jitaśvāso jitāsanaḥ || 13 ||
[Analyze grammar]

etāvān yoga ādiṣṭo macchiṣyaiḥ sanakādibhiḥ |
sarvato mana ākṛṣya mayyaddhā'veśyate yathā || 14 ||
[Analyze grammar]

śrīuddhava uvāca |
yadā tvaṃ sanakādibhyo yena rūpeṇa keśava |
yogamādiṣṭavānetad rūpamicchāmi veditum || 15 ||
[Analyze grammar]

śrībhagavānuvāca |
putrā hiraṇyagarbhasya mānasāḥ sanakādayaḥ |
papracchuḥ pitaraṃ sūkṣmāṃ yogasyaikāntikīṃ gatim || 16 ||
[Analyze grammar]

sanakādaya ūcuḥ |
guṇeṣvāviśate ceto guṇāścetasi ca prabho |
kathamanyonya saṃtyāgo mumukṣoḥ atititīrṣoḥ || 17 ||
[Analyze grammar]

śrībhagavānuvāca |
evaṃ pṛṣṭo mahādevaḥ svayaṃbhūḥ bhūtabhāvanaḥ |
dhyāyamānaḥ praśnabījaṃ nābhyapadyata karmadhīḥ || 18 ||
[Analyze grammar]

sa māmacintayad devaḥ praśnapāratitīrṣayā |
tasyāhaṃ haṃsarūpeṇa sakāśamagamaṃ tadā || 19 ||
[Analyze grammar]

dṛṣṭvā māṃ ta upavrajya kṛtvā pādābhivandanam |
brahmāmagrataḥ kṛtvā papracchuḥ ko bhavān iti || 20 ||
[Analyze grammar]

ityahaṃ munibhiḥ pṛṣṭaḥ tattvajijñāsubhistadā |
yadavocamahaṃ tebhyaḥ tad uddhava nibodha me || 21 ||
[Analyze grammar]

vastuno yadyanānātvamātmanaḥ praśna īdṛśaḥ |
kathaṃ ghaṭeta vo viprā vakturvā me ka āśrayaḥ || 22 ||
[Analyze grammar]

pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ |
ko bhavāniti vaḥ praśno vācārambho hyanarthakaḥ || 23 ||
[Analyze grammar]

manasā vacasā dṛṣṭyā gṛhyate'nyaiḥ apīndriyaiḥ |
ahameva na matto'nyat iti budhyadhvamañjasā || 24 ||
[Analyze grammar]

guṇeṣu āviśate ceto guṇāścetasi ca prajāḥ |
jīvasya deha ubhayaṃ guṇāśceto madātmanaḥ || 25 ||
[Analyze grammar]

guṇeṣu ca āviśat cittamabhīkṣṇaṃ guṇasevayā |
guṇāśca cittaprabhavā madrūpa ubhayaṃ tyajet || 26 ||
[Analyze grammar]

jāgrat svapnaḥ suṣuptaṃ ca guṇato buddhivṛttayaḥ |
tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ || 27 ||
[Analyze grammar]

yarhi saṃsṛtibandho'yaṃ ātmano guṇavṛttidaḥ |
mayi turye sthito jahyāt tyāgaḥ tad guṇacetasām || 28 ||
[Analyze grammar]

ahaṅkārakṛtaṃ bandhaṃ ātmano'rthaviparyayam |
vidvān nirvidya saṃsāracintāṃ turye sthitaḥ tyajet || 29 ||
[Analyze grammar]

yāvat nānārthadhīḥ puṃso na nivarteta yuktibhiḥ |
jāgarti api svapan ajñaḥ svapne jāgaraṇaṃ yathā || 30 ||
[Analyze grammar]

asattvād ātmano'nyeṣāṃ bhāvānāṃ tatkṛtā bhidā |
gatayo hetavaścāsya mṛṣā svapnadṛśo yathā || 31 ||
[Analyze grammar]

yo jāgare bahiranukṣaṇadharmiṇo'rthān |
bhuṅkte samastakaraṇaihṛdi tatsadṛkṣān |
svapne suṣupta upasaṃharate sa ekaḥ |
smṛtyanvayāt triguṇavṛttidṛgindriyeśaḥ || 32 ||
[Analyze grammar]

evaṃ vimṛśya guṇato manasaḥ tryavasthā |
manmāyayā mayi kṛtā iti niścitārthāḥ |
saṃchidya hārdamanumānasaduktitīkṣṇa |
jñānāsinā bhajata mākhilasaṃśayādhim || 33 ||
[Analyze grammar]

īkṣeta vibhramamidaṃ manaso vilāsaṃ |
dṛṣṭaṃ vinaṣṭamatilolamalātacakram |
vijñānamekaṃ urudheva vibhāti māyā |
svapnaḥ tridhā guṇavisargakṛto vikalpaḥ || 34 ||
[Analyze grammar]

dṛṣṭiṃ tataḥ pratinivartya nivṛttatṛṣṇaḥ |
tūṣṇīṃ bhavet nijasukhānubhavo nirīhaḥ |
saṃdṛśyate kva ca yadīdamavastubuddhyā |
tyaktaṃ bhramāya na bhavet smṛtirānipātāt || 35 ||
[Analyze grammar]

dehaṃ ca naśvaramavasthitamutthitaṃ vā |
siddho na paśyati yato'dhyagamat svarūpam |
daivādapetamatha daivavaśād upetaṃ |
vāso yathā parikṛtaṃ madirāmadāndhaḥ || 36 ||
[Analyze grammar]

deho'pi daivavaśagaḥ khalu karma yāvat |
svāraṃbhakaṃ pratisamīkṣata eva sāsuḥ |
taṃ saprapañcamadhirūḍhasamādhiyogaḥ |
svāpnaṃ punarna bhajate pratibuddhavastuḥ || 37 ||
[Analyze grammar]

mayaitaduktaṃ vo viprā guhyaṃ yat sāṅkhyayogayoḥ |
jānīta mā'gataṃ yajñaṃ yuṣmaddharmavivakṣayā || 38 ||
[Analyze grammar]

ahaṃ yogasya sāṅkhyasya satyasyartasya tejasaḥ |
parāyaṇaṃ dvijaśreṣṭhāḥ śriyaḥ kīrteḥ damasya ca || 39 ||
[Analyze grammar]

māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam |
suhṛdaṃ priyamātmānaṃ sāmyāsaṅgādayoguṇāḥ || 40 ||
[Analyze grammar]

iti me chinnasandehā munayaḥ sanakādayaḥ |
sabhājayitvā parayā bhaktyāgṛṇata saṃstavaiḥ || 41 ||
[Analyze grammar]

tairahaṃ pūjitaḥ samyak saṃstutaḥ paramarṣibhiḥ |
pratyeyāya svakaṃ dhāma paśyataḥ parameṣṭhinaḥ || 42 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ ekādaśaskandhe trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 13

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: