Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrībhagavānuvāca |
na rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca |
na svādhyāyastapastyāgo neṣṭāpūrtaṃ na dakṣiṇā || 1 ||
[Analyze grammar]

vratāni yajñaśchandāṃsi tīrthāni niyamā yamāḥ |
yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām || 2 ||
[Analyze grammar]

satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ |
gandharvāpsaraso nāgāḥ siddhāścāraṇaguhyakāḥ || 3 ||
[Analyze grammar]

vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo'ntyajāḥ |
rajastamaḥprakṛtayastasmiṃstasminyuge yuge || 4 ||
[Analyze grammar]

bahavo matpadaṃ prāptāstvāṣṭrakāyādhavādayaḥ |
vṛṣaparvā balirbāṇo mayaścātha vibhīṣaṇaḥ || 5 ||
[Analyze grammar]

sugrīvo hanumānṛkṣo gajo gṛdhro vaṇikpathaḥ |
vyādhaḥ kubjā vraje gopyo yajñapatnyastathāpare || 6 ||
[Analyze grammar]

te nādhītaśrutigaṇā nopāsitamahattamāḥ |
avratātaptatapasaḥ matsaṅgānmāmupāgatāḥ || 7 ||
[Analyze grammar]

kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ |
ye'nye mūḍhadhiyo nāgāḥ siddhā māmīyurañjasā || 8 ||
[Analyze grammar]

yaṃ na yogena sāṅkhyena dānavratatapo'dhvaraiḥ |
vyākhyāsvādhyāyasannyāsaiḥ prāpnuyādyatnavānapi || 9 ||
[Analyze grammar]

rāmeṇa sārdhaṃ mathurāṃ praṇīte śvāphalkinā mayyanuraktacittāḥ |
vigāḍhabhāvena na me viyoga tīvrādhayo'nyaṃ dadṛśuḥ sukhāya || 10 ||
[Analyze grammar]

tāstāḥ kṣapāḥ preṣṭhatamena nītā mayaiva vṛndāvanagocareṇa |
kṣaṇārdhavattāḥ punaraṅga tāsāṃ hīnā mayā kalpasamā babhūvuḥ || 11 ||
[Analyze grammar]

tā nāvidanmayyanuṣaṅgabaddha dhiyaḥ svamātmānamadastathedam |
yathā samādhau munayo'bdhitoye nadyaḥ praviṣṭā iva nāmarūpe || 12 ||
[Analyze grammar]

matkāmā ramaṇaṃ jāramasvarūpavido'balāḥ |
brahma māṃ paramaṃ prāpuḥ saṅgācchatasahasraśaḥ || 13 ||
[Analyze grammar]

tasmāttvamuddhavotsṛjya codanāṃ praticodanām |
pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutameva ca || 14 ||
[Analyze grammar]

māmekameva śaraṇamātmānaṃ sarvadehinām |
yāhi sarvātmabhāvena mayā syā hyakutobhayaḥ || 15 ||
[Analyze grammar]

śrīuddhava uvāca |
saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara |
na nivartata ātmastho yena bhrāmyati me manaḥ || 16 ||
[Analyze grammar]

śrībhagavānuvāca |
sa eṣa jīvo vivaraprasūtiḥ prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ |
manomayaṃ sūkṣmamupetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ || 17 ||
[Analyze grammar]

yathānalaḥ khe'nilabandhuruṣmā balena dāruṇyadhimathyamānaḥ |
aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktiriyaṃ hi vāṇī || 18 ||
[Analyze grammar]

evaṃ gadiḥ karma gatirvisargo ghrāṇo raso dṛksparśaḥ śrutiśca |
saṅkalpavijñānamathābhimānaḥ sūtraṃ rajaḥsattvatamovikāraḥ || 19 ||
[Analyze grammar]

ayaṃ hi jīvastrivṛdabjayoniravyakta eko vayasā sa ādyaḥ |
viśliṣṭaśaktirbahudheva bhāti bījāni yoniṃ pratipadya yadvat || 20 ||
[Analyze grammar]

yasminnidaṃ protamaśeṣamotaṃ paṭo yathā tantuvitānasaṃsthaḥ |
ya eṣa saṃsārataruḥ purāṇaḥ karmātmakaḥ puṣpaphale prasūte || 21 ||
[Analyze grammar]

dve asya bīje śatamūlastrinālaḥ pañcaskandhaḥ pañcarasaprasūtiḥ |
daśaikaśākho dvisuparṇanīḍastrivalkalo dviphalo'rkaṃ praviṣṭaḥ || 22 ||
[Analyze grammar]

adanti caikaṃ phalamasya gṛdhrā grāmecarā ekamaraṇyavāsāḥ |
haṃsā ya ekaṃ bahurūpamijyairmāyāmayaṃ veda sa veda vedam || 23 ||
[Analyze grammar]

evaṃ gurūpāsanayaikabhaktyā vidyākuṭhāreṇa śitena dhīraḥ |
vivṛścya jīvāśayamapramattaḥ sampadya cātmānamatha tyajāstram || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: