Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

jarāsandharuddhānāṃ rājñāṃ kārāgṛhān mocanam |
śrīśuka uvāca |
ayute dve śatānyaṣṭau niruddhā yudhi nirjitāḥ |
te nirgatā giridroṇyāṃ malinā malavāsasaḥ || 1 ||
[Analyze grammar]

kṣutkṣāmāḥ śuṣkavadanāḥ saṃrodhaparikarśitāḥ |
dadṛśuste ghanaśyāmaṃ pītakauśeyavāsasam || 2 ||
[Analyze grammar]

śrīvatsāṅkaṃ caturbāhuṃ padmagarbhāruṇekṣaṇam |
cāruprasannavadanaṃ sphuranmakarakuṇḍalam || 3 ||
[Analyze grammar]

padmahastaṃ gadāśaṅkha rathāṅgairupalakṣitam |
kirīṭahārakaṭaka kaṭisūtrāṅgadāñcitam || 4 ||
[Analyze grammar]

bhrājadvaramaṇigrīvaṃ nivītaṃ vanamālayā |
pibanta iva cakṣurbhyāṃ lihanta iva jihvayā || 5 ||
[Analyze grammar]

jighranta iva nāsābhyāṃ rambhanta iva bāhubhiḥ |
praṇemurhatapāpmāno mūrdhabhiḥ pādayorhareḥ || 6 ||
[Analyze grammar]

kṛṣṇasandarśanāhlāda dhvastasaṃrodhanaklamāḥ |
praśaśaṃsurhṛṣīkeśaṃ gīrbhiḥ prāñjalayo nṛpāḥ || 7 ||
[Analyze grammar]

rājāna ūcuḥ |
namaste devadeveśa prapannārtiharāvyaya |
prapannā pāhi naḥ kṛṣṇa nirviṇṇān ghorasaṃsṛteḥ || 8 ||
[Analyze grammar]

nainaṃ nāthānusūyāmo māgadhaṃ madhusūdana |
anugraho yad bhavato rājñāṃ rājyacyutirvibho || 9 ||
[Analyze grammar]

rājyaiśvaryamadonnaddho na śreyo vindate nṛpaḥ |
tvanmāyāmohito'nityā manyate sampado'calāḥ || 10 ||
[Analyze grammar]

mṛgatṛṣṇāṃ yathā bālā manyanta udakāśayam |
evaṃ vaikārikīṃ māyāṃ ayuktā vastu cakṣate || 11 ||
[Analyze grammar]

vayaṃ purā śrīmadanaṣṭadṛṣṭayo |
jigīṣayāsyā itaretaraspṛdhaḥ |
ghnantaḥ prajāḥ svā atinirghṛṇāḥ prabho |
mṛtyuṃ purastvāvigaṇayya durmadāḥ || 12 ||
[Analyze grammar]

ta eva kṛṣṇādya gabhīraraṃhasā |
durantavīryeṇa vicālitāḥ śriyaḥ |
kālena tanvā bhavato'nukampayā |
vinaṣṭadarpāścaraṇau smarāma te || 13 ||
[Analyze grammar]

atho na rājyammṛgatṛṣṇirūpitaṃ |
dehena śaśvat patatā rujāṃ bhuvā |
upāsitavyaṃ spṛhayāmahe vibho |
kriyāphalaṃ pretya ca karṇarocanam || 14 ||
[Analyze grammar]

taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ |
smṛtiryathā na viramed api saṃsaratāmiha || 15 ||
[Analyze grammar]

kṛṣṇāya vāsudevāya haraye paramātmane |
praṇatakleśanāśāya govindāya namo namaḥ || 16 ||
[Analyze grammar]

śrīśuka uvāca |
saṃstūyamāno bhagavān rājabhirmuktabandhanaiḥ |
tānāha karuṇastāta śaraṇyaḥ ślakṣṇayā girā || 17 ||
[Analyze grammar]

śrībhagavānuvāca |
adya prabhṛti vo bhūpā mayyātmanyakhileśvare |
sudṛḍhā jāyate bhaktiḥ bāḍhamāśaṃsitaṃ tathā || 18 ||
[Analyze grammar]

diṣṭyā vyavasitaṃ bhūpā bhavanta ṛtabhāṣiṇaḥ |
śrīyaiśvaryamadonnāhaṃ paśya unmādakaṃ nṛṇām || 19 ||
[Analyze grammar]

haihayo nahuṣo veno rāvaṇo narako'pare |
śrīmadād bhraṃśitāḥ sthānād devadaityanareśvarāḥ || 20 ||
[Analyze grammar]

bhavanta etad vijñāya dehādyutpādyamantavat |
māṃ yajanto'dhvarairyuktāḥ prajā dharmeṇa rakṣatha || 21 ||
[Analyze grammar]

saṃtanvantaḥ prajātantūn sukhaṃ duḥkhaṃ bhavābhavau |
prāptaṃ prāptaṃ ca sevanto maccittā vicariṣyatha || 22 ||
[Analyze grammar]

udāsīnāśca dehādau ātmārāmā dhṛtavratāḥ |
mayyāveśya manaḥ samyaṅ māṃ ante brahma yāsyatha || 23 ||
[Analyze grammar]

śrīśuka uvāca |
ityādiśya nṛpān kṛṣṇo bhagavān bhuvaneśvaraḥ |
teṣāṃ nyayuṅkta puruṣān striyo majjanakarmaṇi || 24 ||
[Analyze grammar]

saparyāṃ kārayāmāsa sahadevena bhārata |
naradevocitairvastraiḥ bhūṣaṇaiḥ sragvilepanaiḥ || 25 ||
[Analyze grammar]

bhojayitvā varānnena susnātān samalaṅkṛtān |
bhogaiśca vividhairyuktān tāṃbūlādyairnṛpocitaiḥ || 26 ||
[Analyze grammar]

te pūjitā mukundena rājāno mṛṣṭakuṇḍalāḥ |
virejurmocitāḥ kleśāt prāvṛḍante yathā grahāḥ || 27 ||
[Analyze grammar]

rathān sadaśvān āropya maṇikāñcanabhūṣitān |
prīṇayya sunṛtairvākyaiḥ svadeśān pratyayāpayat || 28 ||
[Analyze grammar]

ta evaṃ mocitāḥ kṛcchrāt kṛṣṇena sumahātmanā |
yayustameva dhyāyantaḥ kṛtāni ca jagatpateḥ || 29 ||
[Analyze grammar]

jagaduḥ prakṛtibhyaste mahāpuruṣaceṣṭitam |
yathānvaśāsad bhagavān tathā cakruratandritāḥ || 30 ||
[Analyze grammar]

jarāsandhaṃ ghātayitvā bhīmasenena keśavaḥ |
pārthābhyāṃ saṃyutaḥ prāyāt sahadevena pūjitaḥ || 31 ||
[Analyze grammar]

gatvā te khāṇḍavaprasthaṃ śaṅkhān dadhmurjitārayaḥ |
harṣayantaḥ svasuhṛdo durhṛdāṃ cāsukhāvahāḥ || 32 ||
[Analyze grammar]

tacchrutvā prītamanasa indraprasthanivāsinaḥ |
menire māgadhaṃ śāntaṃ rājā cāptamanorathaḥ || 33 ||
[Analyze grammar]

abhivandyātha rājānaṃ bhīmārjunajanārdanāḥ |
sarvamāśrāvayāṃ cakruḥ ātmanā yadanuṣṭhitam || 34 ||
[Analyze grammar]

niśamya dharmarājastat keśavenānukampitam |
ānandāśrukalāṃ muñcan premṇā novāca kiñcana || 35 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
kṛṣṇādyāgamane nāma trisaptatitamo'dhyāyaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 73

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: