Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha tripañcāśattamo'dhyāyaḥ 10. || 53 ||
[Analyze grammar]

śrīśuka uvāca |
vaidarbhyāḥ sa tu sandeśaṃ niśamya yadunandanaḥ |
pragṛhya pāṇinā pāṇiṃ prahasannidamabravīt || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
tathāhamapi taccitto nidrāṃ ca na labhe niśi |
vedāhamrukmiṇā dveṣānmamodvāho nivāritaḥ || 2 ||
[Analyze grammar]

tāmānayiṣya unmathya rājanyāpasadānmṛdhe |
matparāmanavadyāṅgī medhaso'gniśikhāmiva || 3 ||
[Analyze grammar]

śrīśuka uvāca |
udvāharkṣaṃ ca vijñāya rukmiṇyā madhusūdanaḥ |
rathaḥ saṃyujyatāmāśu dāruketyāha sārathim || 4 ||
[Analyze grammar]

sa cāśvaiḥ śaibyasugrīva meghapuṣpabalāhakaiḥ |
yuktaṃ rathamupānīya tasthau prāñjaliragrataḥ || 5 ||
[Analyze grammar]

āruhya syandanaṃ śaurirdvijamāropya tūrṇagaiḥ |
ānartādekarātreṇa vidarbhānagamaddhayaiḥ || 6 ||
[Analyze grammar]

rājā sa kuṇḍinapatiḥ putrasnehavaśānugaḥ |
śiśupālāya svāṃ kanyāṃ dāsyankarmāṇyakārayat || 7 ||
[Analyze grammar]

puraṃ sammṛṣṭasaṃsikta mārgarathyācatuṣpatham |
citradhvajapatākābhistoraṇaiḥ samalaṅkṛtam || 8 ||
[Analyze grammar]

sraggandhamālyābharaṇairvirajo'mbarabhūṣitaiḥ |
juṣṭaṃ strīpuruṣaiḥ śrīmad gṛhairagurudhūpitaiḥ || 9 ||
[Analyze grammar]

pitṝndevānsamabhyarcya viprāṃśca vidhivannṛpa |
bhojayitvā yathānyāyaṃ vācayāmāsa maṅgalam || 10 ||
[Analyze grammar]

susnātāṃ sudatīṃ kanyāṃ kṛtakautukamaṅgalām |
āhatāṃśukayugmena bhūṣitāṃ bhūṣaṇottamaiḥ || 11 ||
[Analyze grammar]

cakruḥ sāmargyajurmantrairvadhvā rakṣāṃ dvijottamāḥ |
purohito'tharvavidvai juhāva grahaśāntaye || 12 ||
[Analyze grammar]

hiraṇyarūpya vāsāṃsi tilāṃśca guḍamiśritān |
prādāddhenūśca viprebhyo rājā vidhividāṃ varaḥ || 13 ||
[Analyze grammar]

evaṃ cedipatī rājā damaghoṣaḥ sutāya vai |
kārayāmāsa mantrajñaiḥ sarvamabhyudayocitam || 14 ||
[Analyze grammar]

madacyudbhirgajānīkaiḥ syandanairhemamālibhiḥ |
pattyaśvasaṅkulaiḥ sainyaiḥ parītaḥ kuṇḍinaṃ yayau || 15 ||
[Analyze grammar]

taṃ vai vidarbhādhipatiḥ samabhyetyābhipūjya ca |
niveśayāmāsa mudā kalpitānyaniveśane || 16 ||
[Analyze grammar]

tatra śālvo jarāsandho dantavaktro vidūrathaḥ |
ājagmuścaidyapakṣīyāḥ pauṇḍrakādyāḥ sahasraśaḥ || 17 ||
[Analyze grammar]

kṛṣṇarāmadviṣo yattāḥ kanyāṃ caidyāya sādhitum |
yadyāgatya haretkṛṣṇo rāmādyairyadubhirvṛtaḥ || 18 ||
[Analyze grammar]

yotsyāmaḥ saṃhatāstena iti niścitamānasāḥ |
ājagmurbhūbhujaḥ sarve samagrabalavāhanāḥ || 19 ||
[Analyze grammar]

śrutvaitadbhagavānrāmo vipakṣīya nṛpodyamam |
kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalahaśaṅkitaḥ || 20 ||
[Analyze grammar]

balena mahatā sārdhaṃ bhrātṛsnehapariplutaḥ |
tvaritaḥ kuṇḍinaṃ prāgādgajāśvarathapattibhiḥ || 21 ||
[Analyze grammar]

bhīṣmakanyā varārohā kāṅkṣantyāgamanaṃ hareḥ |
pratyāpattimapaśyantī dvijasyācintayattadā || 22 ||
[Analyze grammar]

aho triyāmāntarita udvāho me'lparādhasaḥ |
nāgacchatyaravindākṣo nāhaṃ vedmyatra kāraṇam |
so'pi nāvartate'dyāpi matsandeśaharo dvijaḥ || 23 ||
[Analyze grammar]

api mayyanavadyātmā dṛṣṭvā kiñcijjugupsitam |
matpāṇigrahaṇe nūnaṃ nāyāti hi kṛtodyamaḥ || 24 ||
[Analyze grammar]

durbhagāyā na me dhātā nānukūlo maheśvaraḥ |
devī vā vimukhī gaurī rudrāṇī girijā satī || 25 ||
[Analyze grammar]

evaṃ cintayatī bālā govindahṛtamānasā |
nyamīlayata kālajñā netre cāśrukalākule || 26 ||
[Analyze grammar]

evaṃ vadhvāḥ pratīkṣantyā govindāgamanaṃ nṛpa |
vāma ūrurbhujo netramasphuranpriyabhāṣiṇaḥ || 27 ||
[Analyze grammar]

atha kṛṣṇavinirdiṣṭaḥ sa eva dvijasattamaḥ |
antaḥpuracarīṃ devīṃ rājaputrīṃ dadarśa ha || 28 ||
[Analyze grammar]

sā taṃ prahṛṣṭavadanamavyagrātmagatiṃ satī |
ālakṣya lakṣaṇābhijñā samapṛcchacchucismitā || 29 ||
[Analyze grammar]

tasyā āvedayatprāptaṃ śaśaṃsa yadunandanam |
uktaṃ ca satyavacanamātmopanayanaṃ prati || 30 ||
[Analyze grammar]

tamāgataṃ samājñāya vaidarbhī hṛṣṭamānasā |
na paśyantī brāhmaṇāya priyamanyannanāma sā || 31 ||
[Analyze grammar]

prāptau śrutvā svaduhiturudvāhaprekṣaṇotsukau |
abhyayāttūryaghoṣeṇa rāmakṛṣṇau samarhaṇaiḥ || 32 ||
[Analyze grammar]

madhuparkamupānīya vāsāṃsi virajāṃsi saḥ |
upāyanānyabhīṣṭāni vidhivatsamapūjayat || 33 ||
[Analyze grammar]

tayorniveśanaṃ śrīmadupākalpya mahāmatiḥ |
sasainyayoḥ sānugayorātithyaṃ vidadhe yathā || 34 ||
[Analyze grammar]

evaṃ rājñāṃ sametānāṃ yathāvīryaṃ yathāvayaḥ |
yathābalaṃ yathāvittaṃ sarvaiḥ kāmaiḥ samarhayat || 35 ||
[Analyze grammar]

kṛṣṇamāgatamākarṇya vidarbhapuravāsinaḥ |
āgatya netrāñjalibhiḥ papustanmukhapaṅkajam || 36 ||
[Analyze grammar]

asyaiva bhāryā bhavituṃ rukmiṇyarhati nāparā |
asāvapyanavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ || 37 ||
[Analyze grammar]

kiñcitsucaritaṃ yannastena tuṣṭastrilokakṛt |
anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇimacyutaḥ || 38 ||
[Analyze grammar]

evaṃ premakalābaddhā vadanti sma puraukasaḥ |
kanyā cāntaḥpurātprāgādbhaṭairguptāmbikālayam || 39 ||
[Analyze grammar]

padbhyāṃ viniryayau draṣṭuṃ bhavānyāḥ pādapallavam |
sā cānudhyāyatī samyaṅmukundacaraṇāmbujam || 40 ||
[Analyze grammar]

yatavāṅmātṛbhiḥ sārdhaṃ sakhībhiḥ parivāritā |
guptā rājabhaṭaiḥ śūraiḥ sannaddhairudyatāyudhaiḥ |
mṛḍaṅgaśaṅkhapaṇavāstūryabheryaśca jaghnire || 41 ||
[Analyze grammar]

nānopahāra balibhirvāramukhyāḥ sahasraśaḥ |
sraggandhavastrābharaṇairdvijapatnyaḥ svalaṅkṛtāḥ || 42 ||
[Analyze grammar]

gāyantyaśca stuvantaśca gāyakā vādyavādakāḥ |
parivārya vadhūṃ jagmuḥ sūtamāgadhavandinaḥ || 43 ||
[Analyze grammar]

āsādya devīsadanaṃ dhautapādakarāmbujā |
upaspṛśya śuciḥ śāntā praviveśāmbikāntikam || 44 ||
[Analyze grammar]

tāṃ vai pravayaso bālāṃ vidhijñā viprayoṣitaḥ |
bhavānīṃ vandayāṃcakrurbhavapatnīṃ bhavānvitām || 45 ||
[Analyze grammar]

namasye tvāmbike'bhīkṣṇaṃ svasantānayutāṃ śivām |
bhūyātpatirme bhagavānkṛṣṇastadanumodatām || 46 ||
[Analyze grammar]

adbhirgandhākṣatairdhūpairvāsaḥsraṅmālya bhūṣaṇaiḥ |
nānopahārabalibhiḥ pradīpāvalibhiḥ pṛthak || 47 ||
[Analyze grammar]

viprastriyaḥ patimatīstathā taiḥ samapūjayat |
lavaṇāpūpatāmbūla kaṇṭhasūtraphalekṣubhiḥ || 48 ||
[Analyze grammar]

tasyai striyastāḥ pradaduḥ śeṣāṃ yuyujurāśiṣaḥ |
tābhyo devyai namaścakre śeṣāṃ ca jagṛhe vadhūḥ || 49 ||
[Analyze grammar]

munivratamatha tyaktvā niścakrāmāmbikāgṛhāt |
pragṛhya pāṇinā bhṛtyāṃ ratnamudropaśobhinā || 50 ||
[Analyze grammar]

tāṃ devamāyāmiva dhīramohinīṃ sumadhyamāṃ kuṇḍalamaṇḍitānanām |
śyāmāṃ nitambārpitaratnamekhalāṃ vyañjatstanīṃ kuntalaśaṅkitekṣaṇām || 51 ||
[Analyze grammar]

śucismitāṃ bimbaphalādharadyuti śoṇāyamānadvijakundakuḍmalām |
padā calantīṃ kalahaṃsagāminīṃ siñjatkalānūpuradhāmaśobhinā || 52 ||
[Analyze grammar]

vilokya vīrā mumuhuḥ samāgatā yaśasvinastatkṛtahṛcchayārditāḥ |
yāṃ vīkṣya te nṛpatayastadudārahāsa vrīḍāvalokahṛtacetasa ujjhitāstrāḥ || 53 ||
[Analyze grammar]

petuḥ kṣitau gajarathāśvagatā vimūḍhā yātrācchalena haraye'rpayatīṃ svaśobhām |
saivaṃ śanaiścalayatī calapadmakośau prāptiṃ tadā bhagavataḥ prasamīkṣamāṇā || 54 ||
[Analyze grammar]

utsārya vāmakarajairalakānapaṅgaiḥ prāptānhriyaikṣata nṛpāndadṛśe'cyutaṃ ca |
tāṃ rājakanyāṃ rathamārurakṣatīṃ jahāra kṛṣṇo dviṣatāṃ samīkṣatām || 55 ||
[Analyze grammar]

rathaṃ samāropya suparṇalakṣaṇaṃ rājanyacakraṃ paribhūya mādhavaḥ |
tato yayau rāmapurogamaḥ śanaiḥ śṛgālamadhyādiva bhāgahṛddhariḥ || 56 ||
[Analyze grammar]

taṃ māninaḥ svābhibhavaṃ yaśaḥkṣayaṃ |
pare jarāsandhamukhā na sehire |
aho dhigasmānyaśa āttadhanvanāṃ |
gopairhṛtaṃ keśariṇāṃ mṛgairiva || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 53

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: