Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

kubjāyāmanugrahaḥ dhanuṣo bhaṅgaḥ mallaśālāsajjīkaraṇaṃ ca |
śrīśuka uvāca |
atha vrajanrājapathena mādhavaḥ |
striyaṃ gṛhītāṅgavilepabhājanām |
vilokya kubjāṃ yuvatīṃ varānanāṃ |
papraccha yāntīṃ prahasan rasapradaḥ || 1 ||
[Analyze grammar]

kā tvaṃ varorvetadu hānulepanaṃ |
kasyāṅgane vā kathayasva sādhu naḥ |
dehyāvayoraṅgavilepamuttamaṃ |
śreyaḥ tataste na cirād bhaviṣyati || 2 ||
[Analyze grammar]

sairandhri uvāca |
dāsyasmyahaṃ sundara kaṃsasammatā |
trivakranāmā hyanulepakarmaṇi |
mad‍bhāvitaṃ bhojapateratipriyaṃ |
vinā yuvāṃ ko'nyatamastadarhati || 3 ||
[Analyze grammar]

rūpapeśalamādhurya hasitālāpavīkṣitaiḥ |
dharṣitātmā dadau sāndraṃ ubhayoranulepanam || 4 ||
[Analyze grammar]

tatastāvaṅgarāgeṇa svavarṇetaraśobhinā |
samprāptaparabhāgena śuśubhāte'nurañjitau || 5 ||
[Analyze grammar]

prasanno bhagavān kubjāṃ trivakrāṃ rucirānanām |
ṛjvīṃ kartuṃ manaścakre darśayan darśane phalam || 6 ||
[Analyze grammar]

pad‍bhyāmākramya prapade dryaṅgulyuttāna pāṇinā |
pragṛhya cibuke'dhyātmaṃ udanīnamadacyutaḥ || 7 ||
[Analyze grammar]

sā tadarjusamānāṅgī bṛhacchroṇipayodharā |
mukundasparśanāt sadyo babhūva pramadottamā || 8 ||
[Analyze grammar]

tato rūpaguṇaudārya saṃpannā prāha keśavam |
uttarīyān tamakṛṣya smayantī jātahṛcchayā || 9 ||
[Analyze grammar]

ehi vīra gṛhaṃ yāmo na tvāṃ tyaktumihotsahe |
tvayonmathitacittāyāḥ prasīda puruṣarṣabha || 10 ||
[Analyze grammar]

evaṃ striyā yācyamānaḥ kṛṣṇo rāmasya paśyataḥ |
mukhaṃ vīkṣyānugānāṃ ca prahasan tāmuvāca ha || 11 ||
[Analyze grammar]

eṣyāmi te gṛhaṃ subhru puṃsāmādhivikarśanam |
sādhitārtho'gṛhāṇāṃ naḥ pānthānāṃ tvaṃ parāyaṇam || 12 ||
[Analyze grammar]

visṛjya mādhvyā vāṇyā tāṃ vrajan mārge vaṇikpathaiḥ |
nānopāyanatāmbūla sraggandhaiḥ sāgrajo'rcitaḥ || 13 ||
[Analyze grammar]

taddarśanasmarakṣobhād ātmānaṃ nāvidan striyaḥ |
visrastavāsaḥkabara valayā lekhyamūrtayaḥ || 14 ||
[Analyze grammar]

tataḥ paurān pṛcchamāno dhanuṣaḥ sthānamacyutaḥ |
tasmin praviṣṭo dadṛśe dhanuraindraṃ ivād‍bhutam || 15 ||
[Analyze grammar]

puruṣairbahubhirguptaṃ arcitaṃ paramarddhimat |
vāryamāṇo nṛbhiḥ kṛṣṇaḥ prasahya dhanurādade || 16 ||
[Analyze grammar]

kareṇa vāmena salīlamuddhṛtaṃ |
sajyaṃ ca kṛtvā nimiṣeṇa paśyatām |
nṛṇāṃ vikṛṣya prababhañja madhyato |
yathekṣudaṇḍaṃ madakaryurukramaḥ || 17 ||
[Analyze grammar]

dhanuṣo bhajyamānasya śabdaḥ khaṃ rodasī diśaḥ |
pūrayāmāsa yaṃ śrutvā kaṃsastrāsamupāgamat || 18 ||
[Analyze grammar]

tad rakṣiṇaḥ sānucaraṃ kupitā ātatāyinaḥ |
gṛhītukāmā āvavruḥ gṛhyatāṃ vadhyatāmiti || 19 ||
[Analyze grammar]

atha tān durabhiprāyān vilokya balakeśavau |
kruddhau dhanvana ādāya śakale tāṃśca jaghnatuḥ || 20 ||
[Analyze grammar]

balaṃ ca kaṃsaprahitaṃ hatvā śālāmukhāttataḥ |
niṣkramya ceraturhṛṣṭau nirīkṣya purasampadaḥ || 21 ||
[Analyze grammar]

tayostadad‍bhutaṃ vīryaṃ niśāmya puravāsinaḥ |
tejaḥ prāgalbhyaṃ rūpaṃ ca menire vibudhottamau || 22 ||
[Analyze grammar]

tayorvicaratoḥ svairaṃ ādityo'stamupeyivān |
kṛṣṇarāmau vṛtau gopaiḥ purācchakaṭamīyatuḥ || 23 ||
[Analyze grammar]

gopyo mukundavigame virahāturā yā |
āśāsatāśiṣa ṛtā madhupuryabhūvan |
saṃpaśyatāṃ puruṣabhūṣaṇagātralakṣmīṃ |
hitvetarān nu bhajataścakame'yanaṃ śrīḥ || 24 ||
[Analyze grammar]

avaniktāṅghriyugalau bhuktvā kṣīropasecanam |
ūṣatustāṃ sukhaṃ rātriṃ jñātvā kaṃsacikīrṣitam || 25 ||
[Analyze grammar]

kaṃsastu dhanuṣo bhaṅgaṃ rakṣiṇāṃ svabalasya ca |
vadhaṃ niśamya govinda rāmavikrīḍitaṃ param || 26 ||
[Analyze grammar]

dīrghaprajāgaro bhīto durnimittāni durmatiḥ |
bahūnyacaṣṭobhayathā mṛtyordautyakarāṇi ca || 27 ||
[Analyze grammar]

adarśanaṃ svaśirasaḥ pratirūpe ca satyapi |
asatyapi dvitīye ca dvairūpyaṃ jyotiṣāṃ tathā || 28 ||
[Analyze grammar]

chidrapratītiśchāyāyāṃ prāṇaghoṣānupaśrutiḥ |
svarṇapratītirvṛkṣeṣu svapadānāmadarśanam || 29 ||
[Analyze grammar]

svapne pretapariṣvaṅgaḥ kharayānaṃ viṣādanam |
yāyānnaladamālyekaḥ tailābhyakto digambaraḥ || 30 ||
[Analyze grammar]

anyāni cetthaṃ bhūtāni svapnajāgaritāni ca |
paśyan maraṇasantrasto nidrāṃ lebhe na cintayā || 31 ||
[Analyze grammar]

vyuṣṭāyāṃ niśi kauravya sūrye cād‍bhyaḥ samutthite |
kārayāmāsa vai kaṃso mallakrīḍāmahotsavam || 32 ||
[Analyze grammar]

ānarcuḥ puruṣā raṅgaṃ tūryabheryaśca jaghnire |
mañcāścālaṅkṛtāḥ sragbhiḥ patākācailatoraṇaiḥ || 33 ||
[Analyze grammar]

teṣu paurā jānapadā brahmakṣatrapurogamāḥ |
yathopajoṣaṃ viviśū rājānaśca kṛtāsanāḥ || 34 ||
[Analyze grammar]

kaṃsaḥ parivṛto'mātyai rājamañca upāviśat |
maṇḍaleśvaramadhyastho hṛdayena vidūyatā || 35 ||
[Analyze grammar]

vādyamānesu tūryeṣu mallatālottareṣu ca |
mallāḥ svalaṅkṛtāḥ dṛptāḥ sopādhyāyāḥ samāviśan || 36 ||
[Analyze grammar]

cāṇūro muṣṭikaḥ kūtaḥ śalastośala eva ca |
ta āsedurupasthānaṃ valguvādyapraharṣitāḥ || 37 ||
[Analyze grammar]

nandagopādayo gopā bhojarājasamāhutāḥ |
niveditopāyanāste ekasmin mañca āviśan || 38 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe mallaraṅopavarṇanaṃ nāma dvicatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 42

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: