Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

jighāṃsoḥ kaṃsasya hastāt unmuktāyā devyā bhagavad |
avatāra sūcanaṃ kaṃsānutāpaḥtadīya durmaṃtriṇāṃ durmaṃtraṇaṃ ca |
śrīśuka uvāca |
bahirantaḥpuradvāraḥ sarvāḥ pūrvavadāvṛtāḥ |
tato bāladhvaniṃ śrutvā gṛhapālāḥ samutthitāḥ || 1 ||
[Analyze grammar]

te tu tūrṇaṃ upavrajya devakyā garbhajanma tat |
ācakhyuḥ bhojarājāya yadudvignaḥ pratīkṣate || 2 ||
[Analyze grammar]

sa talpāt tūrṇamutthāya kālo'yamiti vihvalaḥ |
sūtīgṛhaṃ agāt tūrṇaṃ praskhalan muktamūrdhajaḥ || 3 ||
[Analyze grammar]

taṃ āha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī |
snuṣeyaṃ tava kalyāṇa striyaṃ mā hantumarhasi || 4 ||
[Analyze grammar]

bahavo hiṃsitā bhrātaḥ śiśavaḥ pāvakopamāḥ |
tvayā daivanisṛṣṭena putrikaikā pradīyatām || 5 ||
[Analyze grammar]

nanvahaṃ te hyavarajā dīnā hatasutā prabho |
dātumarhasi mandāyā aṅgemāṃ caramāṃ prajām || 6 ||
[Analyze grammar]

śrīśuka uvāca |
upaguhya ātmajāṃ evaṃ rudatyā dīna adīnavat |
yācitastāṃ vinirbhartsya hastād ācicchide khalaḥ || 7 ||
[Analyze grammar]

tāṃ gṛhītvā caraṇayoḥ jātamātrāṃ svasuḥ sutām |
apothayat śilāpṛṣṭhe svārthonmūlitasauhṛdaḥ || 8 ||
[Analyze grammar]

sā tadhastāt samutpatya sadyo devyaṃbaraṃ gatā |
adṛśyatānujā viṣṇoḥ sāyudhāṣṭamahābhujā || 9 ||
[Analyze grammar]

divyasrag aṃbarālepa rat‍nābharaṇabhūṣitā |
dhanuḥśūleṣucarmāsi śaṃkhacakragadādharā || 10 ||
[Analyze grammar]

siddhacāraṇagandharvaiḥ apsaraḥkinnaroragaiḥ |
upāhṛtorubalibhiḥ stūyamānedamabravīt || 11 ||
[Analyze grammar]

kiṃ mayā hatayā manda jātaḥ khalu tavāntakṛt |
yatra kvaṃ vā pūrvaśatruḥ mā hiṃsīḥ kṛpaṇānvṛthā || 12 ||
[Analyze grammar]

iti prabhāṣya taṃ devī māyā bhagavatī bhuvi |
bahunāmaniketeṣu bahunāmā babhūva ha || 13 ||
[Analyze grammar]

tayā abhihitaṃ ākarṇya kaṃsaḥ paramavismitaḥ |
devakīṃ vasudevaṃ ca vimucya praśrito'bravīt || 14 ||
[Analyze grammar]

aho bhaginyaho bhāma mayā vāṃ bata pāpmanā |
puruṣāda ivāpatyaṃ bahavo hiṃsitāḥ sutāḥ || 15 ||
[Analyze grammar]

sa tvahaṃ tyaktakāruṇyaḥ tyaktajñātisuhṛt khalaḥ |
kān lokān vai gamiṣyāmi brahmaheva mṛtaḥ śvasan || 16 ||
[Analyze grammar]

daivaṃ api anṛtaṃ vakti na martyā eva kevalam |
yad viśraṃbhād ahaṃ pāpaḥ svasurnihatavān śiśūn || 17 ||
[Analyze grammar]

mā śocataṃ mahābhāgau ātmajān svakṛtaṃbhujaḥ |
jantavo na sadaikatra daivādhīnāstadā'sate || 18 ||
[Analyze grammar]

bhuvi bhaumāni bhūtāni yathā yānti apayānti ca |
nāyamātmā tathaiteṣu viparyeti yathaiva bhūḥ || 19 ||
[Analyze grammar]

yathānevaṃvido bhedo yata ātmaviparyayaḥ |
dehayogaviyogau ca saṃsṛtirna nivartate || 20 ||
[Analyze grammar]

tasmād‍bhadre svatanayān mayā vyāpāditānapi |
mānuśoca yataḥ sarvaḥ svakṛtaṃ vindate'vaśaḥ || 21 ||
[Analyze grammar]

yāvaddhato'smi hantāsmīti ātmānaṃ manyate'svadṛk |
tāvat tad abhimānyajño bādhyabādhakatāmiyāt || 22 ||
[Analyze grammar]

kṣamadhvaṃ mama daurātmyaṃ sādhavo dīnavatsalāḥ |
ityuktvāśrumukhaḥ pādau śyālaḥ svasroḥ athāgrahīt || 23 ||
[Analyze grammar]

mocayāmāsa nigaḍāt viśrabdhaḥ kanyakāgirā |
devakīṃ vasudevaṃ ca darśayan ātmasauhṛdam || 24 ||
[Analyze grammar]

bhrātuḥ samanutaptasya kṣāntvā roṣaṃ ca devakī |
vyasṛjat vasudevaśca prahasya tamuvāca ha || 25 ||
[Analyze grammar]

evametanmahābhāga yathā vadasi dehinām |
ajñānaprabhavāhaṃdhīḥ svapareti bhidā yataḥ || 26 ||
[Analyze grammar]

śokaharṣabhayadveṣa lobhamohamadānvitāḥ |
mitho ghnantaṃ na paśyanti bhāvairbhāvaṃ pṛthagdṛśaḥ || 27 ||
[Analyze grammar]

śrīśuka uvāca |
kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ |
devakī vasudevābhyāṃ anujñāto āviśat gṛham || 28 ||
[Analyze grammar]

tasyāṃ rātryāṃ vyatītāyāṃ kaṃsa āhūya maṃtriṇaḥ |
tebhya ācaṣṭa tat sarvaṃ yaduktaṃ yoganidrayā || 29 ||
[Analyze grammar]

ākarṇya bharturgaditaṃ taṃ ūcuḥ devaśatravaḥ |
devān prati kṛtāmarṣā daiteyā nātikovidāḥ || 30 ||
[Analyze grammar]

evaṃ cettarhi bhojendra puragrāma vrajādiṣu |
anirdaśān nirdaśāṃśca haniṣyāmo'dya vai śiśūn || 31 ||
[Analyze grammar]

kiṃ udyamaiḥ kariṣyanti devāḥ samarabhīravaḥ |
nityaṃ udvignamanaso jyāghoṣairdhanuṣastava || 32 ||
[Analyze grammar]

asyataste śaravrātaiḥ hanyamānāḥ samantataḥ |
jijīviṣava utsṛjya palāyanaparā yayuḥ || 33 ||
[Analyze grammar]

kecit prāñjalayo dīnā nyastaśastrā divaukasaḥ |
muktakacchaśikhāḥ kecid bhītāḥ sma iti vādinaḥ || 34 ||
[Analyze grammar]

na tvaṃ vismṛtaśastrāstrān virathān bhayasaṃvṛtān |
haṃsyanyāsaktavimukhān bhagnacāpānayudhyataḥ || 35 ||
[Analyze grammar]

kiṃ kṣemaśūrairvibudhaiḥ asaṃyugavikatthanaiḥ |
rahojuṣā kiṃ hariṇā śaṃbhunā vā vanaukasā |
kiṃ iṃdreṇālpavīryeṇa brahmaṇā vā tapasyatā || 36 ||
[Analyze grammar]

tathāpi devāḥ sāpat‍nyān nopekṣyā iti manmahe |
tataḥ tanmūlakhanane niyuṃkṣvāsmān anuvratān || 37 ||
[Analyze grammar]

yathāmayoṃ'ge samupekṣito nṛbhiḥ |
na śakyate rūḍhapadaścikitsitum |
yathendriyagrāma upekṣitastathā |
ripurmahān baddhabalo na cālyate || 38 ||
[Analyze grammar]

mūlaṃ hi viṣṇuḥ devānāṃ yatra dharmaḥ sanātanaḥ |
tasya ca brahmagoviprāḥ tapo yajñāḥ sadakṣiṇāḥ || 39 ||
[Analyze grammar]

tasmātsarvātmanā rājan brāhmaṇān brahmavādinaḥ |
tapasvino yajñaśīlān gāśca hanmo havirdughāḥ || 40 ||
[Analyze grammar]

viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ |
śraddhā dayā titikṣā ca kratavaśca harestanūḥ || 41 ||
[Analyze grammar]

sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ |
tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ |
ayaṃ vai tadvadhopāyo yadṛṣīṇāṃ vihiṃsanam || 42 ||
[Analyze grammar]

śrīśuka uvāca |
evaṃ durmaṃtribhiḥ kaṃsaḥ saha sammantrya durmatiḥ |
brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto'suraḥ || 43 ||
[Analyze grammar]

sandiśya sādhulokasya kadane kadanapriyān |
kāmarūpadharān dikṣu dānavān gṛhamāviśat || 44 ||
[Analyze grammar]

te vai rajaḥprakṛtayaḥ tamasā mūḍhacetasaḥ |
satāṃ vidveṣamāceruḥ ārāt āgatamṛtyavaḥ || 45 ||
[Analyze grammar]

āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca |
hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ || 46 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: