Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

puruvaṃśavarṇanaṃ tatra duṣyaṃtabharatayoścaritam |
śrīśuka uvāca |
pūrorvaṃśaṃ pravakṣyāmi yatra jāto'si bhārata |
yatra rājarṣayo vaṃśyā brahmavaṃśyāśca jajñire || 1 ||
[Analyze grammar]

janamejayo hyabhūt pūroḥ pracinvāṃstat sutastataḥ |
pravīro'tha manusyurvai tasmāccārupado'bhavat || 2 ||
[Analyze grammar]

tasya sudyurabhūt putraḥ tasmād bahugavastataḥ |
saṃyātistasyāhaṃyātī raudrāśvastatsutaḥ smṛtaḥ || 3 ||
[Analyze grammar]

ṛteyustasya kakṣeyuḥ sthaṇḍileyuḥ kṛteyukaḥ |
jaleyuḥ sannateyuśca dharmasatyavrateyavaḥ || 4 ||
[Analyze grammar]

daśaite'psarasaḥ putrā vaneyuścāvamaḥ smṛtaḥ |
ghṛtācyāmindriyāṇīva mukhyasya jagadātmanaḥ || 5 ||
[Analyze grammar]

ṛteyo rantibhāro'bhūt trayastasyātmajā nṛpa |
sumatirdhruvo'pratirathaḥ kaṇvo'pratirathātmajaḥ || 6 ||
[Analyze grammar]

tasya medhātithiḥ tasmāt praskaṇvādyā dvijātayaḥ |
putro'bhūt sumate rebhyo duṣyantaḥ tatsuto mataḥ || 7 ||
[Analyze grammar]

duṣyanto mṛgayāṃ yātaḥ kaṇvāśramapadaṃ gataḥ |
tatrāsīnāṃ svaprabhayā maṇḍayantīṃ ramāmiva || 8 ||
[Analyze grammar]

vilokya sadyo mumuhe devamāyāmiva striyam |
babhāṣe tāṃ varārohāṃ bhaṭaiḥ katipayairvṛtaḥ || 9 ||
[Analyze grammar]

taddarśanapramuditaḥ saṃnivṛttapariśramaḥ |
papraccha kāmasantaptaḥ prahasan ślakṣṇayā girā || 10 ||
[Analyze grammar]

kā tvaṃ kamalapatrākṣi kasyāsi hṛdayaṃgame |
kiṃ vā cikīrṣitaṃ tvatra bhavatyā nirjane vane || 11 ||
[Analyze grammar]

vyaktaṃ rājanyatanayāṃ vedmyahaṃ tvāṃ sumadhyame |
na hi cetaḥ pauravāṇāṃ adharme ramate kvacit || 12 ||
[Analyze grammar]

śrīśakuntalovāca |
viśvāmitrātmajaivāhaṃ tyaktā menakayā vane |
vedaitad bhagavān kaṇvo vīra kiṃ karavāma te || 13 ||
[Analyze grammar]

āsyatāṃ hyaravindākṣa gṛhyatāṃ arhaṇaṃ ca naḥ |
bhujyatāṃ santi nīvārā uṣyatāṃ yadi rocate || 14 ||
[Analyze grammar]

duṣyanta uvāca |
upapannamidaṃ subhru jātāyāḥ kuśikānvaye |
svayaṃ hi vṛṇute rājñāṃ kanyakāḥ sadṛśaṃ varam || 15 ||
[Analyze grammar]

omityukte yathādharmaṃ upayeme śakuntalām |
gāndharvavidhinā rājā deśakālavidhānavit || 16 ||
[Analyze grammar]

amoghavīryo rājarṣiḥ mahiṣyāṃ vīryamādadhe |
śvobhūte svapuraṃ yātaḥ kālenāsūta sā sutam || 17 ||
[Analyze grammar]

kaṇvaḥ kumārasya vane cakre samucitāḥ kriyāḥ |
baddhvā mṛgendrān tarasā krīḍati sma sa bālakaḥ || 18 ||
[Analyze grammar]

taṃ duratyayavikrāntaṃ ādāya pramadottamā |
hareḥ aṃśāṃśasaṃbhūtaṃ bharturantikamāgamat || 19 ||
[Analyze grammar]

yadā na jagṛhe rājā bhāryāputrāvaninditau |
śrṛṇvatāṃ sarvabhūtānāṃ khe vāg āha aśarīriṇī || 20 ||
[Analyze grammar]

mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ |
bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām || 21 ||
[Analyze grammar]

retodhāḥ putro nayati naradeva yamakṣayāt |
tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā || 22 ||
[Analyze grammar]

pitari uparate so'pi cakravartī mahāyaśāḥ |
mahimā gīyate tasya hareraṃśabhuvo bhuvi || 23 ||
[Analyze grammar]

cakraṃ dakṣiṇahaste'sya padmakośo'sya pādayoḥ |
īje mahābhiṣekeṇa so'bhiṣikto'dhirāḍ vibhuḥ || 24 ||
[Analyze grammar]

pañcapañcāśatā medhyaiḥ gaṃgāyāmanu vājibhiḥ |
māmateyaṃ purodhāya yamunāmanu ca prabhuḥ || 25 ||
[Analyze grammar]

aṣṭasaptatimedhyāśvān babandha pradadad vasu |
bharatasya hi dauṣyanteḥ agniḥ sācīguṇe citaḥ |
sahasraṃ badvaśo yasmin brāhmaṇā gā vibhejire || 26 ||
[Analyze grammar]

trayastriṃśacchataṃ hyaśvān baddhvā vismāpayan nṛpān |
dauṣyantiratyagānmāyāṃ devānāṃ gurumāyayau || 27 ||
[Analyze grammar]

mṛgān śukladataḥ kṛṣṇān hiraṇyena parīvṛtān |
adātkarmaṇi maṣṇāre niyutāni caturdaśa || 28 ||
[Analyze grammar]

bharatasya mahat karma na pūrve nāpare nṛpāḥ |
naivāpurnaiva prāpsyanti bāhubhyāṃ tridivaṃ yathā || 29 ||
[Analyze grammar]

kirātahūṇān yavanān aṃdhrān kaṃkān khagān śakān |
abrahmaṇyān nṛpāṃścāhan mlecchān digvijaye'khilān || 30 ||
[Analyze grammar]

jitvā purāsurā devān ye rasaukāṃsi bhejire |
devastriyo rasāṃ nītāḥ prāṇibhiḥ punarāharat || 31 ||
[Analyze grammar]

sarvān kāmān duduhatuḥ prajānāṃ tasya rodasī |
samāstriṇavasāhasrīḥ dikṣu cakramavartayat || 32 ||
[Analyze grammar]

sa samrāḍ lokapālākhyaṃ aiśvaryaṃ adhirāṭ śriyam |
cakraṃ cāskhalitaṃ prāṇān mṛnmṛṣetyupararāma ha || 33 ||
[Analyze grammar]

tasyāsan nṛpa vaidarbhyaḥ pat‍nyastisraḥ susammatāḥ |
jaghnustyāgabhayāt putrān nānurūpā itīrite || 34 ||
[Analyze grammar]

tasyaivaṃ vitathe vaṃśe tadarthaṃ yajataḥ sutam |
marutstomena maruto bharadvājamupādaduḥ || 35 ||
[Analyze grammar]

antarvat‍nyāṃ bhrātṛpat‍nyāṃ maithunāya bṛhaspatiḥ |
pravṛtto vārito garbhaṃ śaptvā vīryamupāsṛjat || 36 ||
[Analyze grammar]

taṃ tyaktukāmāṃ mamatāṃ bhartutyāgaviśaṃkitām |
nāmanirvācanaṃ tasya ślokamenaṃ surā jaguḥ || 37 ||
[Analyze grammar]

mūḍhe bhara dvājaṃ imaṃ bhara dvājaṃ bṛhaspate |
yātau yaduktvā pitarau bharadvājastatastvayam || 38 ||
[Analyze grammar]

codyamānā surairevaṃ matvā vitathamātmajam |
vyasṛjan maruto'bibhran datto'yaṃ vitathe'nvaye || 39 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ navamaskandhe viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 20

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: