Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

yayātergṛhatyāgaḥ |
śrīśuka uvāca |
sa itthaṃ ācaran kāmān straiṇo'pahnavamātmanaḥ |
buddhvā priyāyai nirviṇṇo gāthāmetāmagāyata || 1 ||
[Analyze grammar]

śrṛṇu bhārgavyamūṃ gāthāṃ madvidhācaritāṃ bhuvi |
dhīrā yasyānuśocanti vane grāmanivāsinaḥ || 2 ||
[Analyze grammar]

basta eko vane kaścid vicinvan priyamātmanaḥ |
dadarśa kūpe patitāṃ svakarmavaśagāmajām || 3 ||
[Analyze grammar]

tasyā uddharaṇopāyaṃ bastaḥ kāmī vicintayan |
vyadhatta tīrthamuddhṛtya viṣāṇāgreṇa rodhasī || 4 ||
[Analyze grammar]

sottīrya kūpāt suśroṇī tameva cakame kila |
tayā vṛtaṃ samudvīkṣya bahvyo'jāḥ kāntakāminīḥ || 5 ||
[Analyze grammar]

pīvānaṃ śmaśrulaṃ preṣṭhaṃ mīḍhvāṃsaṃ yābhakovidam |
sa eko'javṛṣastāsāṃ bahvīnāṃ rativardhanaḥ |
reme kāmagrahagrasta ātmānaṃ nāvabudhyata || 6 ||
[Analyze grammar]

tameva preṣṭhatamayā ramamāṇamajānyayā |
vilokya kūpasaṃvignā nāmṛṣyad bastakarma tat || 7 ||
[Analyze grammar]

taṃ durhṛdaṃ suhṛdrūpaṃ kāminaṃ kṣaṇasauhṛdam |
indriyārāmaṃ utsṛjya svāminaṃ duḥkhitā yayau || 8 ||
[Analyze grammar]

so'pi cānugataḥ straiṇaḥ kṛpaṇastāṃ prasāditum |
kurvanniḍaviḍākāraṃ nāśaknot pathi saṃdhitum || 9 ||
[Analyze grammar]

tasya tatra dvijaḥ kaścit ajāsvāmyacchinad ruṣā |
lambantaṃ vṛṣaṇaṃ bhūyaḥ sandadhe'rthāya yogavit || 10 ||
[Analyze grammar]

saṃbaddhavṛṣaṇaḥ so'pi hyajayā kūpalabdhayā |
kālaṃ bahutithaṃ bhadre kāmairnādyāpi tuṣyati || 11 ||
[Analyze grammar]

tathāhaṃ kṛpaṇaḥ subhru bhavatyāḥ premayantritaḥ |
ātmānaṃ nābhijānāmi mohitastava māyayā || 12 ||
[Analyze grammar]

yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ |
na duhyanti manaḥprītiṃ puṃsaḥ kāmahatasya te || 13 ||
[Analyze grammar]

na jātu kāmaḥ kāmānāṃ upabhogena śāmyati |
haviṣā kṛṣṇavartmeva bhūya evābhivardhate || 14 ||
[Analyze grammar]

yadā na kurute bhāvaṃ sarvabhūteṣvamaṃgalam |
samadṛṣṭestadā puṃsaḥ sarvāḥ sukhamayā diśaḥ || 15 ||
[Analyze grammar]

yā dustyajā durmatibhiḥ jīryato yā na jīryate |
tāṃ tṛṣṇāṃ duḥkhanivahāṃ śarmakāmo drutaṃ tyajet || 16 ||
[Analyze grammar]

mātrā svasrā duhitrā vā nāviviktāsano bhavet |
balavān indriyagrāmo vidvāṃsamapi karṣati || 17 ||
[Analyze grammar]

pūrṇaṃ varṣasahasraṃ me viṣayān sevato'sakṛt |
tathāpi cānusavanaṃ tṛṣṇā teṣūpajāyate || 18 ||
[Analyze grammar]

tasmādetāmahaṃ tyaktvā brahmaṇyadhyāya mānasam |
nirdvandvo nirahaṃkāraḥ cariṣyāmi mṛgaiḥ saha || 19 ||
[Analyze grammar]

dṛṣṭaṃ śrutamasad buddhvā nānudhyāyenna sandiśet |
saṃsṛtiṃ cātmanāśaṃ ca tatra vidvān sa ātmadṛk || 20 ||
[Analyze grammar]

ityuktvā nāhuṣo jāyāṃ tadīyaṃ pūrave vayaḥ |
dattvā svāṃ jarasaṃ tasmād ādade vigataspṛhaḥ || 21 ||
[Analyze grammar]

diśi dakṣiṇapūrvasyāṃ druhyuṃ dakṣiṇato yadum |
pratīcyāṃ turvasuṃ cakra udīcyāmanumīśvaram || 22 ||
[Analyze grammar]

bhūmaṇḍalasya sarvasya pūrumarhattamaṃ viśām |
abhiṣicyāgrajān tasya vaśe sthāpya vanaṃ yayau || 23 ||
[Analyze grammar]

āsevitaṃ varṣapūgān ṣaḍvargaṃ viṣayeṣu saḥ |
kṣaṇena mumuce nīḍaṃ jātapakṣa iva dvijaḥ || 24 ||
[Analyze grammar]

sa tatra nirmuktasamastasaṃga |
ātmānubhūtyā vidhutatriliṃgaḥ |
pare'male brahmaṇi vāsudeve |
lebhe gatiṃ bhāgavatīṃ pratītaḥ || 25 ||
[Analyze grammar]

śrutvā gāthāṃ devayānī mene prastobhamātmanaḥ |
strīpuṃsoḥ snehavaiklavyāt parihāsamiveritam || 26 ||
[Analyze grammar]

sā sannivāsaṃ suhṛdāṃ prapāyāmiva gacchatām |
vijñāyeśvara tantrāṇāṃ māyāviracitaṃ prabhoḥ || 27 ||
[Analyze grammar]

sarvatra saṃgaghgamutsṛjya svapnaupamyena bhārgavī |
kṛṣṇe manaḥ samāveśya vyadhunolliṃgamātmanaḥ || 28 ||
[Analyze grammar]

namastubhyaṃ bhagavate vāsudevāya vedhase |
sarvabhūtādhivāsāya śāntāya bṛhate namaḥ || 29 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ navamaskandhe ekonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: