Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
evaṃ te bhagavaddūtā yamadūtābhibhāṣitam |
upadhāryātha tān rājan pratyāhurnayakovidāḥ || 1 ||
[Analyze grammar]

śrīviṣṇudūtā ūcuḥ |
aho kaṣṭaṃ dharmadṛśāṃ adharmaḥ spṛśate sabhām |
yatrādaṇḍyeṣvapāpeṣu daṇḍo yairdhriyate vṛthā || 2 ||
[Analyze grammar]

prajānāṃ pitaro ye ca śāstāraḥ sādhavaḥ samāḥ |
yadi syātteṣu vaiṣamyaṃ kaṃ yānti śaraṇaṃ prajāḥ || 3 ||
[Analyze grammar]

yad yad ācarati śreyān itaraḥ tat tadīhate |
sa yatpramāṇaṃ kurute lokastadanuvartate || 4 ||
[Analyze grammar]

yasyāṅke śira ādhāya lokaḥ svapiti nirvṛtaḥ |
svayaṃ dharmamadharmaṃ vā na hi veda yathā paśuḥ || 5 ||
[Analyze grammar]

sa kathaṃ nyarpitātmānaṃ kṛtamaitramacetanam |
visrambhaṇīyo bhūtānāṃ saghṛṇo drogdhumarhati || 6 ||
[Analyze grammar]

ayaṃ hi kṛtanirveśo janmakoṭyaṃhasāmapi |
yad vyājahāra vivaśo nāma svastyayanaṃ hareḥ || 7 ||
[Analyze grammar]

etenaiva hyaghono'sya kṛtaṃ syādaghaniṣkṛtam |
yadā nārāyaṇāyeti jagāda caturakṣaram || 8 ||
[Analyze grammar]

stenaḥ surāpo mitradhrug brahmahā gurutalpagaḥ |
strīrājapitṛgohantā ye ca pātakino'pare || 9 ||
[Analyze grammar]

sarveṣāṃ apyaghavatāṃ idameva suniṣkṛtam |
nāmavyāharaṇaṃ viṣṇoḥ yatastad viṣayā matiḥ || 10 ||
[Analyze grammar]

na niṣkṛtairuditairbrahmavādibhiḥ |
tathā viśuddhyatyaghavān vratādibhiḥ |
yathā harernāmapadairudāhṛtaiḥ |
taduttamaśloka guṇopalambhakam || 11 ||
[Analyze grammar]

naikāntikaṃ taddhi kṛte'pi niṣkṛte |
manaḥ punardhāvati cedasatpathe |
tatkarmanirhāramabhīpsatāṃ hareḥ |
guṇānuvādaḥ khalu sattvabhāvanaḥ || 12 ||
[Analyze grammar]

athainaṃ māpanayata kṛtāśeṣāghaniṣkṛtam |
yadasau bhagavannāma mriyamāṇaḥ samagrahīt || 13 ||
[Analyze grammar]

sāṅketyaṃ pārihāsyaṃ vā stobhaṃ helanameva vā |
vaikuṇṭhanāmagrahaṇaṃ aśeṣāghaharaṃ viduḥ || 14 ||
[Analyze grammar]

patitaḥ skhalito bhagnaḥ sandaṣṭastapta āhataḥ |
harirityavaśenāha pumānnārhati yātanām || 15 ||
[Analyze grammar]

gurūṇāṃ ca laghūnāṃ ca gurūṇi ca laghūni ca |
prāyaścittāni pāpānāṃ jñātvoktāni maharṣibhiḥ || 16 ||
[Analyze grammar]

taistānyaghāni pūyante tapodānajapādibhiḥ |
nādharmajaṃ tad hṛdayaṃ tadapīśāṅghrisevayā || 17 ||
[Analyze grammar]

ajñānādathavā jñānāt uttamaślokanāma yat |
saṅkīrtitamaghaṃ puṃso dahededho yathānalaḥ || 18 ||
[Analyze grammar]

yathāgadaṃ vīryatamaṃ upayuktaṃ yadṛcchayā |
ajānato'pyātmaguṇaṃ kuryān maṃtro'pyudāhṛtaḥ || 19 ||
[Analyze grammar]

śrīśuka uvāca |
te evaṃ suvinirṇīya dharmaṃ bhāgavataṃ nṛpa |
taṃ yāmyapāśānnirmucya vipraṃ mṛtyoramūmucan || 20 ||
[Analyze grammar]

iti pratyuditā yāmyā dūtā yātvā yamāntike |
yamarājñe yathā sarvaṃ ācacakṣurarindama || 21 ||
[Analyze grammar]

dvijaḥ pāśādvinirmukto gatabhīḥ prakṛtiṃ gataḥ |
vavande śirasā viṣṇoḥ kiṅkarān darśanotsavaḥ || 22 ||
[Analyze grammar]

taṃ vivakṣumabhipretya mahāpuruṣakiṅkarāḥ |
sahasā paśyatastasya tatrāntardadhire'nagha || 23 ||
[Analyze grammar]

ajāmilo'pyathākarṇya dūtānāṃ yamakṛṣṇayoḥ |
dharmaṃ bhāgavataṃ śuddhaṃ traivedyaṃ ca guṇāśrayam || 24 ||
[Analyze grammar]

bhaktimānbhagavatyāśu māhātmyaśravaṇāddhareḥ |
anutāpo mahānāsītsmarato'śubhamātmanaḥ || 25 ||
[Analyze grammar]

aho me paramaṃ kaṣṭaṃ abhūd avijitātmanaḥ |
yena viplāvitaṃ brahma vṛṣalyāṃ jāyatātmanā || 26 ||
[Analyze grammar]

dhiṅmāṃ vigarhitaṃ sadbhiḥ duṣkṛtaṃ kulakajjalam |
hitvā bālāṃ satīṃ yo'haṃ surāpīmasatīmagām || 27 ||
[Analyze grammar]

vṛddhāvanāthau pitarau nānyabandhū tapasvinau |
aho mayādhunā tyaktau akṛtajñena nīcavat || 28 ||
[Analyze grammar]

so'haṃ vyaktaṃ patiṣyāmi narake bhṛśadāruṇe |
dharmaghnāḥ kāmino yatra vindanti yamayātanāḥ || 29 ||
[Analyze grammar]

kimidaṃ svapna āho svit sākṣād dṛṣṭamihād‍bhutam |
kva yātā adya te ye māṃ vyakarṣan pāśapāṇayaḥ || 30 ||
[Analyze grammar]

atha te kva gatāḥ siddhāḥ catvāraścārudarśanāḥ |
vyāmocayan nīyamānaṃ baddhvā pāśairadho bhuvaḥ || 31 ||
[Analyze grammar]

athāpi me durbhagasya vibudhottamadarśane |
bhavitavyaṃ maṅgalena yenātmā me prasīdati || 32 ||
[Analyze grammar]

anyathā mriyamāṇasya nāśucervṛṣalīpateḥ |
vaikuṇṭhanāmagrahaṇaṃ jihvā vaktumihārhati || 33 ||
[Analyze grammar]

kva cāhaṃ kitavaḥ pāpo brahmaghno nirapatrapaḥ |
kva ca nārāyaṇetyetad bhagavannāma maṅgalam || 34 ||
[Analyze grammar]

so'haṃ tathā yatiṣyāmi yatacittendriyānilaḥ |
yathā na bhūya ātmānaṃ andhe tamasi majjaye || 35 ||
[Analyze grammar]

vimucya tamimaṃ bandhaṃ avidyā kāmakarmajam |
sarvabhūtasuhṛcchānto maitraḥ karuṇa ātmavān || 36 ||
[Analyze grammar]

mocaye grastamātmānaṃ yoṣinmayyā'tmamāyayā |
vikrīḍito yayaivāhaṃ krīḍāmṛga ivādhamaḥ || 37 ||
[Analyze grammar]

mamāhamiti dehādau hitvāmithyārthadhīrmatim |
dhāsye mano bhagavati śuddhaṃ tatkīrtanādibhiḥ || 38 ||
[Analyze grammar]

śrīśuka uvāca |
iti jātasunirvedaḥ kṣaṇasaṅgena sādhuṣu |
gaṅgādvāramupeyāya muktasarvānubandhanaḥ || 39 ||
[Analyze grammar]

sa tasmin devasadana āsīno yogamāsthitaḥ |
pratyāhṛtendriyagrāmo yuyoja mana ātmani || 40 ||
[Analyze grammar]

tato guṇebhya ātmānaṃ viyujyātmasamādhinā |
yuyuje bhagavad dhāmni brahmaṇyanubhavātmani || 41 ||
[Analyze grammar]

yarhyupāratadhīstasmin adrākṣīt puruṣānpuraḥ |
upalabhyopalabdhān prāg vavande śirasā dvijaḥ || 42 ||
[Analyze grammar]

hitvā kalevaraṃ tīrthe gaṅgāyāṃ darśanādanu |
sadyaḥ svarūpaṃ jagṛhe bhagavan pārśvavartinām || 43 ||
[Analyze grammar]

sākaṃ vihāyasā vipro mahāpuruṣakiṅkaraiḥ |
haimaṃ vimānamāruhya yayau yatra śriyaḥ patiḥ || 44 ||
[Analyze grammar]

evaṃ sa viplāvitasarvadharmā |
dāsyāḥ patiḥ patito garhyakarmaṇā |
nipātyamāno niraye hatavrataḥ |
sadyo vimukto bhagavannāma gṛhṇan || 45 ||
[Analyze grammar]

nātaḥ paraṃ karmanibandhakṛntanaṃ |
mumukṣatāṃ tīrthapadānukīrtanāt |
na yatpunaḥ karmasu sajjate mano |
rajastamobhyāṃ kalilaṃ tato'nyathā || 46 ||
[Analyze grammar]

ya etaṃ paramaṃ guhyaṃ itihāsamaghāpaham |
śrṛṇuyāt śraddhayā yukto yaśca bhaktyānukīrtayet || 47 ||
[Analyze grammar]

na vai sa narakaṃ yāti nekṣito yamakiṅkaraiḥ |
yadyapyamaṅgalo martyo viṣṇuloke mahīyate || 48 ||
[Analyze grammar]

mriyamāṇo harernāma gṛṇan putropacāritam |
ajāmilo'pyagāt dhāma kimuta śraddhayā gṛṇan || 49 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
ṣaṣṭhaskandhe ajāmilopākhyāne dvitīyodhyā'yaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: