Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
janeṣu pragṛṇatsvevaṃ pṛthuṃ pṛthulavikramam |
tatropajagmurmunayaḥ catvāraḥ sūryavarcasaḥ || 1 ||
[Analyze grammar]

tāṃstu siddheśvarān rājā vyomno'vatarato'rciṣā |
lokānapāpān kurvatyā sānugo'caṣṭa lakṣitān || 2 ||
[Analyze grammar]

taddarśanod‍gatān prāṇān pratyāditsurivotthitaḥ |
sasadasyānugo vainya indriyeśo guṇāniva || 3 ||
[Analyze grammar]

gauravādyantritaḥ sabhyaḥ praśrayānatakandharaḥ |
vidhivatpūjayāṃ cakre gṛhītādhyarhaṇāsanān || 4 ||
[Analyze grammar]

tatpādaśaucasalilaiḥ mārjitālakabandhanaḥ |
tatra śīlavatāṃ vṛttaṃ ācaran mānayanniva || 5 ||
[Analyze grammar]

hāṭakāsana āsīnān svadhiṣṇyeṣviva pāvakān |
śraddhāsaṃyamasaṃyuktaḥ prītaḥ prāha bhavāgrajān || 6 ||
[Analyze grammar]

pṛthuruvāca |
aho ācaritaṃ kiṃ me maṅgalaṃ maṅgalāyanāḥ |
yasya vo darśanaṃ hyāsīd durdarśānāṃ ca yogibhiḥ || 7 ||
[Analyze grammar]

kiṃ tasya durlabhataraṃ iha loke paratra ca |
yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ || 8 ||
[Analyze grammar]

naiva lakṣayate loko lokān paryaṭato'pi yān |
yathā sarvadṛśaṃ sarva ātmānaṃ ye'sya hetavaḥ || 9 ||
[Analyze grammar]

adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ |
yad‍gṛhā hyarhavaryāmbu tṛṇabhūmīśvarāvarāḥ || 10 ||
[Analyze grammar]

vyālālayadrumā vai te'pi ariktākhilasampadaḥ |
yad‍gṛhāstīrthapādīya pādatīrthavivarjitāḥ || 11 ||
[Analyze grammar]

svāgataṃ vo dvijaśreṣṭhā yadvratāni mumukṣavaḥ |
caranti śraddhayā dhīrā bālā eva bṛhanti ca || 12 ||
[Analyze grammar]

kaccinnaḥ kuśalaṃ nāthā indriyārthārthavedinām |
vyasanāvāpa etasmin patitānāṃ svakarmabhiḥ || 13 ||
[Analyze grammar]

bhavatsu kuśalapraśna ātmārāmeṣu neṣyate |
kuśalākuśalā yatra na santi mativṛttayaḥ || 14 ||
[Analyze grammar]

tadahaṃ kṛtaviśrambhaḥ suhṛdo vastapasvinām |
sampṛcche bhava etasmin kṣemaḥ kenāñjasā bhavet || 15 ||
[Analyze grammar]

vyaktamātmavatāmātmā bhagavān ātmabhāvanaḥ |
svānāṃ anugrahāyemāṃ siddharūpī caratyajaḥ || 1 || 6 ||
[Analyze grammar]

maitreya uvāca |
pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu |
smayamāna iva prītyā kumāraḥ pratyuvāca ha || 17 ||
[Analyze grammar]

sanatkumāra uvāca |
sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā |
bhavatā viduṣā cāpi sādhūnāṃ matirīdṛśī || 18 ||
[Analyze grammar]

saṅgamaḥ khalu sādhūnāṃ ubhayeṣāṃ ca sammataḥ |
yatsambhāṣaṇasampraśnaḥ sarveṣāṃ vitanoti śam || 19 ||
[Analyze grammar]

astyeva rājan bhavato madhudviṣaḥ |
pādāravindasya guṇānuvādane |
ratirdurāpā vidhunoti naiṣṭhikī |
kāmaṃ kaṣāyaṃ malamantarātmanaḥ || 20 ||
[Analyze grammar]

śāstreṣviyāneva suniścito nṛṇāṃ |
kṣemasya sadhryagvimṛśeṣu hetuḥ |
asaṅga ātmavyatirikta ātmani |
dṛḍhā ratirbrahmaṇi nirguṇe ca yā || 21 ||
[Analyze grammar]

sā śraddhayā bhagavaddharmacaryayā |
jijñāsayā'dhyātmikayoganiṣṭhayā |
yogeśvaropāsanayā ca nityaṃ |
puṇyaśravaḥkathayā puṇyayā ca || 22 ||
[Analyze grammar]

arthendriyārāmasagoṣṭhyatṛṣṇayā |
tatsammatānāmaparigraheṇa ca |
viviktarucyā paritoṣa ātman |
vinā harerguṇapīyūṣapānāt || 23 ||
[Analyze grammar]

ahiṃsayā pāramahaṃsyacaryayā |
smṛtyā mukundācaritāgryasīdhunā |
yamairakāmairniyamaiścāpyanindayā |
nirīhayā dvandvatitikṣayā ca || 24 ||
[Analyze grammar]

harermuhustatparakarṇapūra |
guṇābhidhānena vijṛmbhamāṇayā |
bhaktyā hyasaṅgaḥ sadasatyanātmani |
syānnirguṇe brahmaṇi cāñjasā ratiḥ || 25 ||
[Analyze grammar]

yadā ratirbrahmaṇi naiṣṭhikī pumān |
ācāryavān jñānavirāgaraṃhasā |
dahatyavīryaṃ hṛdayaṃ jīvakośaṃ |
pañcātmakaṃ yonimivotthito'gniḥ || 26 ||
[Analyze grammar]

dagdhāśayo muktasamastatad‍guṇo |
naivātmano bahirantarvicaṣṭe |
parātmanoryad vyavadhānaṃ purastāt |
svapne yathā puruṣastadvināśe || 27 ||
[Analyze grammar]

ātmānamindriyārthaṃ ca paraṃ yadubhayorapi |
satyāśaya upādhau vai pumān paśyati nānyadā || 28 ||
[Analyze grammar]

nimitte sati sarvatra jalādau api pūruṣaḥ |
ātmanaśca parasyāpi bhidāṃ paśyati nānyadā || 29 ||
[Analyze grammar]

indriyairviṣayākṛṣṭaiḥ ākṣiptaṃ dhyāyatāṃ manaḥ |
cetanāṃ harate buddheḥ stambastoyamiva hradāt || 30 ||
[Analyze grammar]

bhraśyatyanu smṛtiścittaṃ jñānabhraṃśaḥ smṛtikṣaye |
tadrodhaṃ kavayaḥ prāhuḥ ātmāpahnavamātmanaḥ || 31 ||
[Analyze grammar]

nātaḥ parataro loke puṃsaḥ svārthavyatikramaḥ |
yadadhyanyasya preyastvaṃ ātmanaḥ svavyatikramāt || 32 ||
[Analyze grammar]

arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām |
bhraṃśito jñānavijñānād yenāviśati mukhyatām || 33 ||
[Analyze grammar]

na kuryātkarhicitsaṅgaṃ tamastīvraṃ titīriṣuḥ |
dharmārthakāmamokṣāṇāṃ yadatyantavighātakam || 34 ||
[Analyze grammar]

tatrāpi mokṣa evārtha ātyantikatayeṣyate |
traivargyo'rtho yato nityaṃ kṛtāntabhayasaṃyutaḥ || 35 ||
[Analyze grammar]

pare'vare ca ye bhāvā guṇavyatikarādanu |
na teṣāṃ vidyate kṣemaṃ īśavidhvaṃsitāśiṣām || 3 || 6 ||
[Analyze grammar]

tattvaṃ narendra jagatāmatha tasthūṣāṃ ca |
dehendriyāsudhiṣaṇātmabhirāvṛtānām |
yaḥ kṣetravittapatayā hṛdi viśvagāviḥ |
pratyak cakāsti bhagavān tamavehi so'smi || 37 ||
[Analyze grammar]

yasminnidaṃ sadasadātmatayā vibhāti |
māyā vivekavidhuti sraji vāhibuddhiḥ |
taṃ nityamuktapariśuddhaviśuddhatattvaṃ |
pratyūḍhakarmakalilaprakṛtiṃ prapadye || 38 ||
[Analyze grammar]

yatpādapaṅkajapalāśavilāsabhaktyā |
karmāśayaṃ grathitamud‍grathayanti santaḥ |
tadvanna riktamatayo yatayo'pi ruddha |
srotogaṇāstamaraṇaṃ bhaja vāsudevam || 39 ||
[Analyze grammar]

kṛcchro mahāniha bhavārṇavamaplaveśāṃ |
ṣaḍvarganakramasukhena titīraṣanti |
tattvaṃ harerbhagavato bhajanīyamaṅghriṃ |
kṛtvoḍupaṃ vyasanamuttara dustarārṇam || 40 ||
[Analyze grammar]

maitreya uvāca |
sa evaṃ brahmaputreṇa kumāreṇātmamedhasā |
darśitātmagatiḥ samyak praśasyovāca taṃ nṛpaḥ || 41 ||
[Analyze grammar]

rājovāca |
kṛto me'nugrahaḥ pūrvaṃ hariṇā'rtānukampinā |
tamāpādayituṃ brahman bhagavan yūyamāgatāḥ || 42 ||
[Analyze grammar]

niṣpāditaśca kārtsnyena bhagavadbhiḥ ghṛṇālubhiḥ |
sādhūcchiṣṭaṃ hi me sarvaṃ ātmanā saha kiṃ dade || 43 ||
[Analyze grammar]

prāṇā dārāḥ sutā brahman guhāśca saparicchadāḥ |
rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam || 44 ||
[Analyze grammar]

saināpatyaṃ ca rājyaṃ ca daṇḍanetṛtvameva ca |
sarva lokādhipatyaṃ ca vedaśāstravidarhati || 45 ||
[Analyze grammar]

svameva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca |
tasyaivānugraheṇānnaṃ bhuñjate kṣatriyādayaḥ || 46 ||
[Analyze grammar]

yairīdṛśī bhagavato gatirātmavāde |
ekāntato nigamibhiḥ pratipāditā naḥ |
tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṃ |
ko nāma tatpratikaroti vinodapātram || 47 ||
[Analyze grammar]

maitreya uvāca |
te ātmayogapataya ādirājena pūjitāḥ |
śīlaṃ tadīyaṃ śaṃsantaḥ khe'bhūvan miṣatāṃ nṛṇām || 48 ||
[Analyze grammar]

vainyastu dhuryo mahatāṃ saṃsthityādhyātmaśikṣayā |
āptakāmaṃ ivātmānaṃ mena ātmanyavasthitaḥ || 49 ||
[Analyze grammar]

karmāṇi ca yathākālaṃ yathādeśaṃ yathābalam |
yathocitaṃ yathāvittaṃ akarod‍brahmasātkṛtam || 50 ||
[Analyze grammar]

phalaṃ brahmaṇi vinyasya nirviṣaṅgaḥ samāhitaḥ |
karmādhyakṣaṃ ca manvāna ātmānaṃ prakṛteḥ param || 51 ||
[Analyze grammar]

gṛheṣu vartamāno'pi sa sāmrājyaśriyānvitaḥ |
nāsajjatendriyārtheṣu nirahaṃmatirarkavat || 52 ||
[Analyze grammar]

evaṃ adhyātmayogena karmāṇi anusamācaran |
putrān utpādayāmāsa pañcārciṣyātmasammatān || 53 ||
[Analyze grammar]

vijitāśvaṃ dhūmrakeśaṃ haryakṣaṃ draviṇaṃ vṛkam |
sarveṣāṃ lokapālānāṃ dadhāraikaḥ pṛthurguṇān || 54 ||
[Analyze grammar]

gopīthāya jagatsṛṣṭeḥ kāle sve sve'cyutātmakaḥ |
manovāg vṛttibhiḥ saumyaiḥ guṇaiḥ saṃrañjayan prajāḥ || 55 ||
[Analyze grammar]

rājetyadhān nāmadheyaṃ somarāja ivāparaḥ |
sūryavadvisṛjangṛhṇan pratapaṃśca bhuvo vasu || 56 ||
[Analyze grammar]

durdharṣastejasevāgniḥ mahendra iva durjayaḥ |
titikṣayā dharitrīva dyaurivābhīṣṭado nṛṇām || 57 ||
[Analyze grammar]

varṣati sma yathākāmaṃ parjanya iva tarpayan |
samudra iva durbodhaḥ sattvenācalarāḍiva || 58 ||
[Analyze grammar]

dharmarāḍiva śikṣāyāṃ āścarye himavāniva |
kuvera iva kośāḍhyo guptārtho varuṇo yathā || 59 ||
[Analyze grammar]

mātariśveva sarvātmā balena mahasaujasā |
aviṣahyatayā devo bhagavān bhūtarāḍiva || 60 ||
[Analyze grammar]

kandarpa iva saundarye manasvī mṛgarāḍiva |
vātsalye manuvannṝṇāṃ prabhutve bhagavānajaḥ || 61 ||
[Analyze grammar]

bṛhaspatirbrahmavāde ātmavattve svayaṃ hariḥ |
bhaktyā goguruvipreṣu viṣvaksenānuvartiṣu || 62 ||
[Analyze grammar]

hriyā praśrayaśīlābhyāṃ ātmatulyaḥ parodyame || 62 ||
[Analyze grammar]

kīrtyordhvagītayā pumbhiḥ trailokye tatra tatra ha |
praviṣṭaḥ karṇarandhreṣu strīṇāṃ rāmaḥ satāmiva || 63 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe pṛthucarite dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 22

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: