Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
bhagavānapi vaikuṇṭhaḥ sākaṃ maghavatā vibhuḥ |
yajñairyajñapatistuṣṭo yajñabhuk tamabhāṣata || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
eṣa te'kārṣīd‍bhaṅgaṃ hayamedhaśatasya ha |
kṣamāpayata ātmānaṃ amuṣya kṣantumarhasi || 2 ||
[Analyze grammar]

sudhiyaḥ sādhavo loke naradeva narottamāḥ |
nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram || 3 ||
[Analyze grammar]

puruṣā yadi muhyanti tvādṛśā devamāyayā |
śrama eva paraṃ jāto dīrghayā vṛddhasevayā || 4 ||
[Analyze grammar]

ataḥ kāyamimaṃ vidvān avidyākāmakarmabhiḥ |
ārabdha iti naivāsmin pratibuddho'nuṣajjate || 5 ||
[Analyze grammar]

asaṃsaktaḥ śarīre'smin amunotpādite gṛhe |
apatye draviṇe vāpi kaḥ kuryānmamatāṃ budhaḥ || 6 ||
[Analyze grammar]

ekaḥ śuddhaḥ svayaṃjyotiḥ nirguṇo'sau guṇāśrayaḥ |
sarvago'nāvṛtaḥ sākṣī nirātmā'tmā'tmanaḥ paraḥ || 7 ||
[Analyze grammar]

ya evaṃ santamātmānaṃ ātmasthaṃ veda pūruṣaḥ |
nājyate prakṛtistho'pi tad‍guṇaiḥ sa mayi sthitaḥ || 8 ||
[Analyze grammar]

yaḥ svadharmeṇa māṃ nityaṃ nirāśīḥ śraddhayānvitaḥ |
bhajate śanakaistasya mano rājan prasīdati || 9 ||
[Analyze grammar]

parityaktaguṇaḥ samyag darśano viśadāśayaḥ |
śāntiṃ me samavasthānaṃ brahma kaivalyamaśnute || 10 ||
[Analyze grammar]

udāsīnamivādhyakṣaṃ dravyajñānakriyātmanām |
kūṭasthaṃ imamātmānaṃ yo vedāpnoti śobhanam || 11 ||
[Analyze grammar]

bhinnasya liṅgasya guṇapravāho |
dravyakriyākārakacetanātmanaḥ |
dṛṣṭāsu sampatsu vipatsu sūrayo |
na vikriyante mayi baddhasauhṛdāḥ || 12 ||
[Analyze grammar]

samaḥ samānottamamadhyamādhamaḥ |
sukhe ca duḥkhe ca jitendriyāśayaḥ |
mayopakḷptākhilalokasaṃyuto |
vidhatsva vīrākhilalokarakṣaṇam || 13 ||
[Analyze grammar]

śreyaḥ prajāpālanameva rājño |
yatsāmparāye sukṛtāt ṣaṣṭhamaṃśam |
hartānyathā hṛtapuṇyaḥ prajānāṃ |
arakṣitā karahāro'ghamatti || 14 ||
[Analyze grammar]

evaṃ dvijāgryānumatānuvṛtta |
dharmapradhāno'nyatamo'vitāsyāḥ |
hrasvena kālena gṛhopayātān |
draṣṭāsi siddhānanuraktalokaḥ || 15 ||
[Analyze grammar]

varaṃ ca mat kañcana mānavendra |
vṛṇīṣva te'haṃ guṇaśīlayantritaḥ |
nāhaṃ makhairvai sulabhastapobhiḥ |
yogena vā yatsamacittavartī || 16 ||
[Analyze grammar]

maitreya uvāca |
sa itthaṃ lokaguruṇā viṣvaksenena viśvajit |
anuśāsita ādeśaṃ śirasā jagṛhe hareḥ || 17 ||
[Analyze grammar]

spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā |
śatakratuṃ pariṣvajya vidveṣaṃ visasarja ha || 18 ||
[Analyze grammar]

bhagavānatha viśvātmā pṛthunopahṛtārhaṇaḥ |
samujjihānayā bhaktyā gṛhītacaraṇāmbujaḥ || 19 ||
[Analyze grammar]

prasthānābhimukho'pyenaṃ anugrahavilambitaḥ |
paśyan padmapalāśākṣo na pratasthe suhṛtsatām || 20 ||
[Analyze grammar]

sa ādirājo racitāñjalirhariṃ |
vilokituṃ nāśakadaśrulocanaḥ |
na kiñcanovāca sa bāṣpaviklavo |
hṛdopaguhyāmumadhādavasthitaḥ || 21 ||
[Analyze grammar]

athāvamṛjyāśrukalā vilokayan |
atṛptadṛggocaramāha pūruṣam |
padā spṛśantaṃ kṣitimaṃsa unnate |
vinyastahastāgramuraṅgavidviṣaḥ || 22 ||
[Analyze grammar]

pṛthuruvāca |
varān vibho tvadvaradeśvarād‍budhaḥ |
kathaṃ vṛṇīte guṇavikriyātmanām |
ye nārakāṇāmapi santi dehināṃ |
tānīśa kaivalyapate vṛṇe na ca || 23 ||
[Analyze grammar]

na kāmaye nātha tadapyahaṃ kvacit |
na yatra yuṣmat caraṇāmbujāsavaḥ |
mahattamāntarhṛdayānmukhacyuto |
vidhatsva karṇāyutameṣa me varaḥ || 24 ||
[Analyze grammar]

sa uttamaśloka mahanmukhacyuto |
bhavatpadāmbhojasudhā kaṇānilaḥ |
smṛtiṃ punarvismṛtatattvavartmanāṃ |
kuyogināṃ no vitaratyalaṃ varaiḥ || 25 ||
[Analyze grammar]

yaśaḥ śivaṃ suśrava āryasaṅgame |
yadṛcchayā copaśṛṇoti te sakṛt |
kathaṃ guṇajño viramedvinā paśuṃ |
śrīryatpravavre guṇasaṅgrahecchayā || 26 ||
[Analyze grammar]

athābhaje tvākhilapūruṣottamaṃ |
guṇālayaṃ padmakareva lālasaḥ |
apyāvayorekapatispṛdhoḥ kaliḥ |
na syātkṛtatvaccaraṇaikatānayoḥ || 27 ||
[Analyze grammar]

jagajjananyāṃ jagadīśa vaiśasaṃ |
syādeva yatkarmaṇi naḥ samīhitam |
karoṣi phalgvapyuru dīnavatsalaḥ |
sva eva dhiṣṇye'bhiratasya kiṃ tayā || 28 ||
[Analyze grammar]

bhajantyatha tvāmata eva sādhavo |
vyudastamāyāguṇavibhramodayam |
bhavatpadānusmaraṇādṛte satāṃ |
nimittamanyad‍bhagavanna vidmahe || 29 ||
[Analyze grammar]

manye giraṃ te jagatāṃ vimohinīṃ varaṃ |
vṛṇīṣveti bhajantamāttha yat |
vācā nu tantyā yadi te jano'sitaḥ |
kathaṃ punaḥ karma karoti mohitaḥ || 30 ||
[Analyze grammar]

tvanmāyayāddhā jana īśa khaṇḍito |
yadanyadāśāsta ṛtātmano'budhaḥ |
yathā cared‍bālahitaṃ pitā svayaṃ |
tathā tvamevārhasi naḥ samīhitum || 31 ||
[Analyze grammar]

maitreya uvāca |
ityādirājena nutaḥ sa viśvadṛk |
tamāha rājan mayi bhaktirastu te |
diṣṭyedṛśī dhīrmayi te kṛtā yayā |
māyāṃ madīyāṃ tarati sma dustyajām || 32 ||
[Analyze grammar]

tattvaṃ kuru mayādiṣṭaṃ apramattaḥ prajāpate |
madādeśakaro lokaḥ sarvatrāpnoti śobhanam || 33 ||
[Analyze grammar]

maitreya uvāca |
iti vainyasya rājarṣeḥ pratinandyārthavadvacaḥ |
pūjito'nugṛhītvainaṃ gantuṃ cakre'cyuto matim || 34 ||
[Analyze grammar]

devarṣipitṛgandharva siddhacāraṇapannagāḥ |
kinnarāpsaraso martyāḥ khagā bhūtānyanekaśaḥ || 35 ||
[Analyze grammar]

yajñeśvaradhiyā rājñā vāgvittāñjalibhaktitaḥ |
sabhājitā yayuḥ sarve vaikuṇṭhānugatāstataḥ || 36 ||
[Analyze grammar]

bhagavānapi rājarṣeḥ sopādhyāyasya cācyutaḥ |
haranniva mano'muṣya svadhāma pratyapadyata || 37 ||
[Analyze grammar]

adṛṣṭāya namaskṛtya nṛpaḥ sandarśitātmane |
avyaktāya ca devānāṃ devāya svapuraṃ yayau || 38 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe pṛthucarite viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 20

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: