Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
athādīkṣata rājā tu hayamedhaśatena saḥ |
brahmāvarte manoḥ kṣetre yatra prācī sarasvatī || 1 ||
[Analyze grammar]

tadabhipretya bhagavān karmātiśayamātmanaḥ |
śatakraturna mamṛṣe pṛthoryajñamahotsavam || 2 ||
[Analyze grammar]

yatra yajñapatiḥ sākṣād bhagavān harirīśvaraḥ |
anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ || 3 ||
[Analyze grammar]

anvito brahmaśarvābhyāṃ lokapālaiḥ sahānugaiḥ |
upagīyamāno gandharvaiḥ munibhiścāpsarogaṇaiḥ || 4 ||
[Analyze grammar]

siddhā vidyādharā daityā dānavā guhyakādayaḥ |
sunandanandapramukhāḥ pārṣadapravarā hareḥ || 5 ||
[Analyze grammar]

kapilo nārado datto yogeśāḥ sanakādayaḥ |
tamanvīyurbhāgavatā ye ca tatsevanotsukāḥ || 6 ||
[Analyze grammar]

yatra dharmadughā bhūmiḥ sarvakāmadughā satī |
dogdhi smābhīpsitān arthān yajamānasya bhārata || 7 ||
[Analyze grammar]

ūhuḥ sarvarasānnadyaḥ kṣīradadhyannagorasān |
taravo bhūrivarṣmāṇaḥ prāsūyanta madhucyutaḥ || 8 ||
[Analyze grammar]

sindhavo rat‍nanikarān girayo'nnaṃ caturvidham |
upāyanaṃ upājahruḥ sarve lokāḥ sapālakāḥ || 9 ||
[Analyze grammar]

iti cādhokṣajeśasya pṛthostu paramodayam |
asūyan bhagavān indraḥ pratighātamacīkarat || 10 ||
[Analyze grammar]

carameṇāśvamedhena yajamāne yajuṣpatim |
vainye yajñapaśuṃ spardhan apovāha tirohitaḥ || 11 ||
[Analyze grammar]

taṃ atrirbhagavānaikṣat tvaramāṇaṃ vihāyasā |
āmuktamiva pākhaṇḍaṃ yo'dharme dharmavibhramaḥ || 12 ||
[Analyze grammar]

atriṇā codito hantuṃ pṛthuputro mahārathaḥ |
anvadhāvata saṅkruddhaḥ tiṣṭha tiṣṭheti cābravīt || 13 ||
[Analyze grammar]

taṃ tādṛśākṛtiṃ vīkṣya mene dharmaṃ śarīriṇam |
jaṭilaṃ bhasmanācchannaṃ tasmai bāṇaṃ na muñcati || 14 ||
[Analyze grammar]

vadhānnivṛttaṃ taṃ bhūyo hantave'triracodayat |
jahi yajñahanaṃ tāta mahendraṃ vibudhādhamam || 15 ||
[Analyze grammar]

evaṃ vainyasutaḥ proktaḥ tvaramāṇaṃ vihāyasā |
anvadravad abhikruddho rāvaṇaṃ gṛdhrarāḍiva || 16 ||
[Analyze grammar]

so'śvaṃ rūpaṃ ca taddhitvā tasmā antarhitaḥ svarāṭ |
vīraḥ svapaśumādāya pituryajñaṃ upeyivān || 17 ||
[Analyze grammar]

tattasya cād‍bhutaṃ karma vicakṣya paramarṣayaḥ |
nāmadheyaṃ dadustasmai vijitāśva iti prabho || 18 ||
[Analyze grammar]

upasṛjya tamastīvraṃ jahārāśvaṃ punarhariḥ |
caṣālayūpataśchanno hiraṇyaraśanaṃ vibhuḥ || 19 ||
[Analyze grammar]

atriḥ sandarśayāmāsa tvaramāṇaṃ vihāyasā |
kapālakhaṭvāṅgadharaṃ vīro nainamabādhata || 20 ||
[Analyze grammar]

atriṇā coditastasmai sandadhe viśikhaṃ ruṣā |
so'śvaṃ rūpaṃ ca taddhitvā tasthāvantarhitaḥ svarāṭ || 21 ||
[Analyze grammar]

vīraścāśvamupādāya pitṛyajñamathāvrajat |
tadavadyaṃ hare rūpaṃ jagṛhurjñānadurbalāḥ || 22 ||
[Analyze grammar]

yāni rūpāṇi jagṛhe indro hayajihīrṣayā |
tāni pāpasya khaṇḍāni liṅgaṃ khaṇḍamihocyate || 23 ||
[Analyze grammar]

evamindre haratyaśvaṃ vainyayajñajighāṃsayā |
tad‍gṛhītavisṛṣṭeṣu pākhaṇḍeṣu matirnṛṇām || 24 ||
[Analyze grammar]

dharma ityupadharmeṣu nagnaraktapaṭādiṣu |
prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu || 25 ||
[Analyze grammar]

tadabhijñāya bhagavān pṛthuḥ pṛthuparākramaḥ |
indrāya kupito bāṇaṃ ādattodyatakārmukaḥ || 26 ||
[Analyze grammar]

tamṛtvijaḥ śakravadhābhisandhitaṃ |
vicakṣya duṣprekṣyamasahyaraṃhasam |
nivārayāmāsuraho mahāmate |
na yujyate'trānyavadhaḥ pracoditāt || 27 ||
[Analyze grammar]

vayaṃ marutvantamihārthanāśanaṃ |
hvayāmahe tvacchravasā hatatviṣam |
ayātayāmopahavairanantaraṃ |
prasahya rājan juhavāma te'hitam || 28 ||
[Analyze grammar]

ityāmantrya kratupatiṃ vidurāsyartvijo ruṣā |
srugghastān juhvato'bhyetya svayambhūḥ pratyaṣedhata || 29 ||
[Analyze grammar]

na vadhyo bhavatāṃ indro yadyajño bhagavattanuḥ |
yaṃ jighāṃsatha yajñena yasyeṣṭāstanavaḥ surāḥ || 30 ||
[Analyze grammar]

tadidaṃ paśyata mahad dharmavyatikaraṃ dvijāḥ |
indreṇānuṣṭhitaṃ rājñaḥ karmaitadvijighāṃsatā || 31 ||
[Analyze grammar]

pṛthukīrteḥ pṛthorbhūyāt tarhyekonaśatakratuḥ |
alaṃ te kratubhiḥ sviṣṭaiḥ yad‍bhavān mokṣadharmavit || 32 ||
[Analyze grammar]

naivātmane mahendrāya roṣamāhartumarhasi |
ubhāvapi hi bhadraṃ te uttamaślokavigrahau || 33 ||
[Analyze grammar]

māsminmahārāja kṛthāḥ sma cintāṃ |
niśāmayāsmadvaca ādṛtātmā |
yaddhyāyato daivahataṃ nu kartuṃ |
mano'tiruṣṭaṃ viśate tamo'ndham || 34 ||
[Analyze grammar]

kraturviramatāmeṣa deveṣu duravagrahaḥ |
dharmavyatikaro yatra pākhaṇḍaiḥ indranirmitaiḥ || 35 ||
[Analyze grammar]

ebhirindropasaṃsṛṣṭaiḥ pākhaṇḍairhāribhirjanam |
hriyamāṇaṃ vicakṣvainaṃ yaste yajñadhrugaśvamuṭ || 36 ||
[Analyze grammar]

bhavānparitrātumihāvatīrṇo |
dharmaṃ janānāṃ samayānurūpam |
venāpacārādavaluptamadya |
taddehato viṣṇukalāsi vainya || 37 ||
[Analyze grammar]

sa tvaṃ vimṛśyāsya bhavaṃ prajāpate |
saṅkalpanaṃ viśvasṛjāṃ pipīpṛhi |
aindrīṃ ca māyāmupadharmamātaraṃ |
pracaṇḍapākhaṇḍapathaṃ prabho jahi || 38 ||
[Analyze grammar]

maitreya uvāca |
itthaṃ sa lokaguruṇā samādiṣṭo viśāmpatiḥ |
tathā ca kṛtvā vātsalyaṃ maghonāpi ca sandadhe || 39 ||
[Analyze grammar]

kṛtāvabhṛthasnānāya pṛthave bhūrikarmaṇe |
varāndaduste varadā ye tad‍barhiṣi tarpitāḥ || 40 ||
[Analyze grammar]

viprāḥ satyāśiṣastuṣṭāḥ śraddhayā labdhadakṣiṇāḥ |
āśiṣo yuyujuḥ kṣattaḥ ādirājāya satkṛtāḥ || 41 ||
[Analyze grammar]

tvayā'hūtā mahābāho sarva eva samāgatāḥ |
pūjitā dānamānābhyāṃ pitṛdevarṣimānavāḥ || 42 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe ekonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: