Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
atha tasya punarvipraiḥ aputrasya mahīpateḥ |
bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata || 1 ||
[Analyze grammar]

tad dṛṣṭvā mithunaṃ jātaṃ ṛṣayo brahmavādinaḥ |
ūcuḥ paramasantuṣṭā viditvā bhagavatkalām || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
eṣa viṣṇorbhagavataḥ kalā bhuvanapālinī |
iyaṃ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī || 3 ||
[Analyze grammar]

ayaṃ tu prathamo rājñāṃ pumān prathayitā yaśaḥ |
pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ || 4 ||
[Analyze grammar]

iyaṃ ca sudatī devī guṇabhūṣaṇabhūṣaṇā |
arcirnāma varārohā pṛthumevāvarundhatī || 5 ||
[Analyze grammar]

eṣa sākṣāt hareraṃśo jāto lokarirakṣayā |
iyaṃ ca tatparā hi śrīḥ anujajñe'napāyinī || 6 ||
[Analyze grammar]

maitreya uvāca |
praśaṃsanti sma taṃ viprā gandharvapravarā jaguḥ |
mumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ || 7 ||
[Analyze grammar]

śaṅkhatūryamṛdaṅgādyā nedurdundubhayo divi |
tatra sarva upājagmuḥ devarṣipitṝṇāṃ gaṇāḥ || 8 ||
[Analyze grammar]

brahmā jagad‍gururdevaiḥ sahāsṛtya sureśvaraiḥ |
vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ || 9 ||
[Analyze grammar]

pādayoḥ aravindaṃ ca taṃ vai mene hareḥ kalām |
yasyāpratihataṃ cakraṃ aṃśaḥ sa parameṣṭhinaḥ || 10 ||
[Analyze grammar]

tasyābhiṣeka ārabdho brāhmaṇairbrahmavādibhiḥ |
ābhiṣecanikānyasmai ājahruḥ sarvato janāḥ || 11 ||
[Analyze grammar]

saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ |
dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam || 12 ||
[Analyze grammar]

so'bhiṣikto mahārājaḥ suvāsāḥ sādhvalaṅkṛtaḥ |
pat‍nyārciṣālaṅkṛtayā vireje'gnirivāparaḥ || 13 ||
[Analyze grammar]

tasmai jahāra dhanado haimaṃ vīra varāsanam |
varuṇaḥ salilasrāvaṃ ātapatraṃ śaśiprabham || 14 ||
[Analyze grammar]

vāyuśca vālavyajane dharmaḥ kīrtimayīṃ srajam |
indraḥ kirīṭamutkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ || 15 ||
[Analyze grammar]

brahmā brahmamayaṃ varma bhāratī hāramuttamam |
hariḥ sudarśanaṃ cakraṃ tat pat‍nyavyāhatāṃ śriyam || 16 ||
[Analyze grammar]

daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā |
somo'mṛtamayānaśvān tvaṣṭā rūpāśrayaṃ ratham || 17 ||
[Analyze grammar]

agnirājagavaṃ cāpaṃ sūryo raśmimayāniṣūn |
bhūḥ pāduke yogamayyau dyauḥ puṣpāvalimanvaham || 18 ||
[Analyze grammar]

nāṭyaṃ sugītaṃ vāditraṃ antardhānaṃ ca khecarāḥ |
ṛṣayaścāśiṣaḥ satyāḥ samudraḥ śaṅkhamātmajam || 19 ||
[Analyze grammar]

sindhavaḥ parvatā nadyo rathavīthīrmahātmanaḥ |
sūto'tha māgadho vandī taṃ stotumupatasthire || 20 ||
[Analyze grammar]

stāvakān tānabhipretya pṛthurvainyaḥ pratāpavān |
meghanirhrādayā vācā prahasan idamabravīt || 21 ||
[Analyze grammar]

pṛthuruvāca |
bhoḥ sūta he māgadha saumya vandin |
loke'dhunāspaṣṭaguṇasya me syāt |
kimāśrayo me stava eṣa yojyatāṃ |
mā mayyabhūvan vitathā giro vaḥ || 22 ||
[Analyze grammar]

tasmātparokṣe'smadupaśrutānyalaṃ |
kariṣyatha stotramapīcyavācaḥ |
satyuttamaślokaguṇānuvāde |
jugupsitaṃ na stavayanti sabhyāḥ || 23 ||
[Analyze grammar]

mahad‍guṇānātmani kartumīśaḥ |
kaḥ stāvakaiḥ stāvayate'sato'pi |
te'syābhaviṣyan iti vipralabdho |
janāvahāsaṃ kumatirna veda || 24 ||
[Analyze grammar]

prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ |
hrīmantaḥ paramodārāḥ pauruṣaṃ vā vigarhitam || 25 ||
[Analyze grammar]

vayaṃ tu aviditā loke sūtādyāpi varīmabhiḥ |
karmabhiḥ kathamātmānaṃ gāpayiṣyāma bālavat || 26 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe pṛthucarite pañcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 15

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: