Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ |
mahimā vedagarbho'tha yathāsrākṣīnnibodha me || 1 ||
[Analyze grammar]

sasarjāgre'ndhatāmisraṃ atha tāmisramādikṛt |
mahāmohaṃ ca mohaṃ ca tamaścājñānavṛttayaḥ || 2 ||
[Analyze grammar]

dṛṣṭvā pāpīyasīṃ sṛṣṭiṃ nātmānaṃ bahvamanyata |
bhagavaddhyānapūtena manasānyāṃ tato'sṛjat || 3 ||
[Analyze grammar]

sanakaṃ ca sanandaṃ ca sanātanamathātmabhūḥ |
sanatkumāraṃ ca munīn niṣkriyān ūrdhvaretasaḥ || 4 ||
[Analyze grammar]

tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ |
tannaicchan mokṣadharmāṇo vāsudevaparāyaṇāḥ || 5 ||
[Analyze grammar]

so'vadhyātaḥ sutairevaṃ pratyākhyātānuśāsanaiḥ |
krodhaṃ durviṣahaṃ jātaṃ niyantumupacakrame || 6 ||
[Analyze grammar]

dhiyā nigṛhyamāṇo'pi bhruvormadhyātprajāpateḥ |
sadyo'jāyata tanmanyuḥ kumāro nīlalohitaḥ || 7 ||
[Analyze grammar]

sa vai ruroda devānāṃ pūrvajo bhagavānbhavaḥ |
nāmāni kuru me dhātaḥ sthānāni ca jagad‍guro || 8 ||
[Analyze grammar]

iti tasya vacaḥ pādmo bhagavān paripālayan |
abhyadhād bhadrayā vācā mā rodīstatkaromi te || 9 ||
[Analyze grammar]

yadarodīḥ suraśreṣṭha sodvega iva bālakaḥ |
tatastvāṃ abhidhāsyanti nāmnā rudra iti prajāḥ || 10 ||
[Analyze grammar]

hṛdindriyāṇyasurvyoma vāyuragnirjalaṃ mahī |
sūryaścandrastapaścaiva sthānānyagre kṛtāni me || 11 ||
[Analyze grammar]

manyurmanurmahinaso mahān śiva ṛtadhvajaḥ |
ugraretā bhavaḥ kālo vāmadevo dhṛtavrataḥ || 12 ||
[Analyze grammar]

dhīrdhṛtirasalomā ca niyutsarpirilāmbikā |
irāvatī sudhā dīkṣā rudrāṇyo rudra te striyaḥ || 13 ||
[Analyze grammar]

gṛhāṇaitāni nāmāni sthānāni ca sayoṣaṇaḥ |
ebhiḥ sṛja prajā bahvīḥ prajānāmasi yatpatiḥ || 14 ||
[Analyze grammar]

ityādiṣṭaḥ svaguruṇā bhagavān nīlalohitaḥ |
sattvākṛtisvabhāvena sasarjātmasamāḥ prajāḥ || 15 ||
[Analyze grammar]

rudrāṇāṃ rudrasṛṣṭānāṃ samantād grasatāṃ jagat |
niśāmyāsaṃkhyaśo yūthān prajāpatiraśaṅkata || 16 ||
[Analyze grammar]

alaṃ prajābhiḥ sṛṣṭābhiḥ īdṛśībhiḥ surottama |
mayā saha dahantībhiḥ diśaścakṣurbhirulbaṇaiḥ || 17 ||
[Analyze grammar]

tapa ātiṣṭha bhadraṃ te sarvabhūtasukhāvaham |
tapasaiva yathāpūrvaṃ sraṣṭā viśvamidaṃ bhavān || 18 ||
[Analyze grammar]

tapasaiva paraṃ jyotiḥ bhagavantamadhokṣajam |
sarvabhūtaguhāvāsaṃ añjasā vindate pumān || 19 ||
[Analyze grammar]

maitreya uvāca |
evamātmabhuvā'diṣṭaḥ parikramya girāṃ patim |
bāḍhamityamumāmantrya viveśa tapase vanam || 20 ||
[Analyze grammar]

athābhidhyāyataḥ sargaṃ daśa putrāḥ prajajñire |
bhagavat śaktiyuktasya lokasantānahetavaḥ || 21 ||
[Analyze grammar]

marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ |
bhṛgurvasiṣṭho dakṣaśca daśamastatra nāradaḥ || 22 ||
[Analyze grammar]

utsaṅgānnārado jajñe dakṣo'ṅguṣṭhātsvayambhuvaḥ |
prāṇādvasiṣṭhaḥ sañjāto bhṛgustvaci karātkratuḥ || 23 ||
[Analyze grammar]

pulaho nābhito jajñe pulastyaḥ karṇayoḥ ṛṣiḥ |
aṅgirā mukhato'kṣṇo'triḥ marīcirmanaso'bhavat || 24 ||
[Analyze grammar]

dharmaḥ stanād dakṣiṇato yatra nārāyaṇaḥ svayam |
adharmaḥ pṛṣṭhato yasmāt mṛtyurlokabhayaṅkaraḥ || 25 ||
[Analyze grammar]

hṛdi kāmo bhruvaḥ krodho lobhaścādharadacchadāt |
āsyād vāksindhavo meḍhrān nirṛtiḥ pāyoraghāśrayaḥ || 26 ||
[Analyze grammar]

chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ |
manaso dehataścedaṃ jajñe viśvakṛto jagat || 27 ||
[Analyze grammar]

vācaṃ duhitaraṃ tanvīṃ svayambhūrharatīṃ manaḥ |
akāmāṃ cakame kṣattaḥ sakāma iti naḥ śrutam || 28 ||
[Analyze grammar]

tamadharme kṛtamatiṃ vilokya pitaraṃ sutāḥ |
marīcimukhyā munayo viśrambhāt pratyabodhayan || 29 ||
[Analyze grammar]

naitatpūrvaiḥ kṛtaṃ tvadye na kariṣyanti cāpare |
yastvaṃ duhitaraṃ gaccheḥ anigṛhyāṅgajaṃ prabhuḥ || 30 ||
[Analyze grammar]

tejīyasāmapi hyetanna suślokyaṃ jagad‍guro |
yadvṛttamanutiṣṭhan vai lokaḥ kṣemāya kalpate || 31 ||
[Analyze grammar]

tasmai namo bhagavate ya idaṃ svena rociṣā |
ātmasthaṃ vyañjayāmāsa sa dharmaṃ pātumarhati || 32 ||
[Analyze grammar]

sa itthaṃ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn |
prajāpatipatistanvaṃ tatyāja vrīḍitastadā |
tāṃ diśo jagṛhurghorāṃ nīhāraṃ yadvidustamaḥ || 33 ||
[Analyze grammar]

kadācid dhyāyataḥ sraṣṭuḥ vedā āsaṃścaturmukhāt |
kathaṃ srakṣyāmyahaṃ lokān samavetān yathā purā || 34 ||
[Analyze grammar]

cāturhotraṃ karmatantraṃ upavedanayaiḥ saha |
dharmasya pādāścatvāraḥ tathaivāśramavṛttayaḥ || 35 ||
[Analyze grammar]

vidura uvāca |
sa vai viśvasṛjāmīśo vedādīn mukhato'sṛjat |
yad yad yenāsṛjad devastanme brūhi tapodhana || 36 ||
[Analyze grammar]

maitreya uvāca |
ṛgyajuḥsāmātharvākhyān vedān pūrvādibhirmukhaiḥ |
śāstramijyāṃ stutistomaṃ prāyaścittaṃ vyadhātkramāt || 37 ||
[Analyze grammar]

āyurvedaṃ dhanurvedaṃ gāndharvaṃ vedamātmanaḥ |
sthāpatyaṃ cāsṛjad vedaṃ kramāt pūrvādibhirmukhaiḥ || 38 ||
[Analyze grammar]

itihāsapurāṇāni pañcamaṃ vedamīśvaraḥ |
sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ || 39 ||
[Analyze grammar]

ṣoḍaśyukthau pūrvavaktrāt purīṣyagniṣṭutāvatha |
āptoryāmātirātrau ca vājapeyaṃ sagosavam || 40 ||
[Analyze grammar]

vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca |
āśramāṃśca yathāsaṃkhyaṃ asṛjatsaha vṛttibhiḥ || 41 ||
[Analyze grammar]

sāvitraṃ prājāpatyaṃ ca brāhmaṃ cātha bṛhattathā |
vārtā sañcayaśālīna śiloñcha iti vai gṛhe || 42 ||
[Analyze grammar]

vaikhānasā vālakhilyau dumbarāḥ phenapā vane |
nyāse kuṭīcakaḥ pūrvaṃ bahvodo haṃsaniṣkriyau || 43 ||
[Analyze grammar]

ānvīkṣikī trayī vārtā daṇḍanītistathaiva ca |
evaṃ vyāhṛtayaścāsan praṇavo hyasya dahrataḥ || 44 ||
[Analyze grammar]

1 tasyoṣṇigāsīllomabhyo gāyatrī ca tvaco vibhoḥ |
2 triṣṭummāṃsātsnuto'nuṣṭub3 4 jagatyasthnaḥ5 prajāpateḥ || 45 ||
[Analyze grammar]

majjāyāḥ paṅktirutpannā bṛhatī prāṇato'bhavat |
sparśastasyābhavajjīvaḥ svaro deha udāhṛta || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: