Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
dvāri dyunadyā ṛṣabhaḥ kurūṇāṃ |
maitreyamāsīnamagādhabodham |
kṣattopasṛtyācyutabhāvasiddhaḥ |
papraccha sauśīlyaguṇābhitṛptaḥ || 1 ||
[Analyze grammar]

vidura uvāca |
sukhāya karmāṇi karoti loko |
na taiḥ sukhaṃ vānyadupāramaṃ vā |
vindeta bhūyastata eva duḥkhaṃ |
yadatra yuktaṃ bhagavān vadennaḥ || 2 ||
[Analyze grammar]

janasya kṛṣṇād vimukhasya daivād |
adharmaśīlasya suduḥkhitasya |
anugrahāyeha caranti nūnaṃ |
bhūtāni bhavyāni janārdanasya || 3 ||
[Analyze grammar]

tatsādhuvaryādiśa vartma śaṃ naḥ |
saṃrādhito bhagavān yena puṃsām |
hṛdi sthito yacchati bhaktipūte |
jñānaṃ satattvādhigamaṃ purāṇam || 4 ||
[Analyze grammar]

karoti karmāṇi kṛtāvatāro |
yānyātmataṃtro bhagavān tryadhīśaḥ |
yathā sasarjāgra idaṃ nirīhaḥ |
saṃsthāpya vṛttiṃ jagato vidhatte || 5 ||
[Analyze grammar]

yathā punaḥ sve kha idaṃ niveśya |
śete guhāyāṃ sa nivṛttavṛttiḥ |
yogeśvarādhīśvara eka etad |
anupraviṣṭo bahudhā yathā'sīt || 6 ||
[Analyze grammar]

krīḍan vidhatte dvijagosurāṇāṃ |
kṣemāya karmāṇyavatārabhedaiḥ |
mano na tṛpyatyapi śṛṇvatāṃ naḥ |
suślokamauleścaritāmṛtāni || 7 ||
[Analyze grammar]

yaistattvabhedaiḥ adhilokanātho |
lokānalokān saha lokapālān |
acīkḷpadyatra hi sarvasattva |
nikāyabhedo'dhikṛtaḥ pratītaḥ || 8 ||
[Analyze grammar]

yena prajānāmuta ātmakarma |
rūpābhidhānāṃ ca bhidāṃ vyadhatta |
nārāyaṇo viśvasṛgātmayoniḥ |
etacca no varṇaya vipravarya || 9 ||
[Analyze grammar]

parāvareṣāṃ bhagavan vratāni |
śrutāni me vyāsamukhādabhīkṣṇam |
atṛpnuma kṣullasukhāvahānāṃ |
teṣāmṛte kṛṣṇakathāmṛtaughāt || 10 ||
[Analyze grammar]

kastṛpnuyāttīrthapado'bhidhānāt |
satreṣu vaḥ sūribhirīḍyamānāt |
yaḥ karṇanāḍīṃ puruṣasya yāto |
bhavapradāṃ geharatiṃ chinatti || 11 ||
[Analyze grammar]

munirvivakṣurbhagavad‍guṇānāṃ |
sakhāpi te bhāratamāha kṛṣṇaḥ |
yasmin nṛṇāṃ grāmyasukhānuvādaiḥ |
matirgṛhītā nu hareḥ kathāyām || 12 ||
[Analyze grammar]

sā śraddadhānasya vivardhamānā |
viraktimanyatra karoti puṃsaḥ |
hareḥ padānusmṛtinirvṛtasya |
samastaduḥkhāpyayamāśu dhatte || 13 ||
[Analyze grammar]

tān śocyaśocyān avido'nuśoce |
hareḥ kathāyāṃ vimukhānaghena |
kṣiṇoti devo'nimiṣastu yeṣāṃ |
āyurvṛthāvādagatismṛtīnām || 14 ||
[Analyze grammar]

tadasya kauṣārava śarmadātuḥ |
hareḥ kathāmeva kathāsu sāram |
uddhṛtya puṣpebhya ivārtabandho |
śivāya naḥ kīrtaya tīrthakīrteḥ || 15 ||
[Analyze grammar]

sa viśvajanmasthitisaṃyamārthe |
kṛtāvatāraḥ pragṛhītaśaktiḥ |
cakāra karmāṇyatipūruṣāṇi |
yānīśvaraḥ kīrtaya tāni mahyam || 16 ||
[Analyze grammar]

śrīśuka uvāca |
sa evaṃ bhagavān pṛṣṭaḥ kṣattrā kauṣāravirmuniḥ |
puṃsāṃ niḥśreyasārthena tamāha bahu mānayan || 17 ||
[Analyze grammar]

maitreya uvāca |
sādhu pṛṣṭaṃ tvayā sādho lokān sādhu anugṛhṇatā |
kīrtiṃ vitanvatā loke ātmano'dhokṣajātmanaḥ || 18 ||
[Analyze grammar]

naitaccitraṃ tvayi kṣattaḥ bādarāyaṇavīryaje |
gṛhīto'nanyabhāvena yattvayā harirīśvaraḥ || 19 ||
[Analyze grammar]

māṇḍavyaśāpād bhagavān prajāsaṃyamano yamaḥ |
bhrātuḥ kṣetre bhujiṣyāyāṃ jātaḥ satyavatīsutāt || 20 ||
[Analyze grammar]

bhavān bhagavato nityaṃ sammataḥ sānugasya ha |
yasya jñānopadeśāya mā'diśad‍bhagavān vrajan || 21 ||
[Analyze grammar]

atha te bhagavallīlā yogamāyorubṛṃhitāḥ |
viśvasthiti udbhavāntārthā varṇayāmi anupūrvaśaḥ || 22 ||
[Analyze grammar]

bhagavān eka āsedaṃ agra ātmā'tmanāṃ vibhuḥ |
ātmecchānugatāvātmā nānāmatyupalakṣaṇaḥ || 23 ||
[Analyze grammar]

sa vā eṣa tadā draṣṭā nāpaśyad dṛśyamekarāṭ |
mene'santamivātmānaṃ suptaśaktiḥ asuptadṛk || 24 ||
[Analyze grammar]

sā vā etasya saṃdraṣṭuḥ śaktiḥ sad asadātmikā |
māyā nāma mahābhāga yayedaṃ nirmame vibhuḥ || 25 ||
[Analyze grammar]

kālavṛttyā tu māyāyāṃ guṇamayyāmadhokṣajaḥ |
puruṣeṇātmabhūtena vīryamādhatta vīryavān || 26 ||
[Analyze grammar]

tato'bhavan mahattattvaṃ avyaktāt kālacoditāt |
vijñānātmā'tmadehasthaṃ viśvaṃ vyañjan tamonudaḥ || 27 ||
[Analyze grammar]

so'pyaṃśaguṇakālātmā bhagavad dṛṣṭigocaraḥ |
ātmānaṃ vyakarod ātmā viśvasyāsya sisṛkṣayā || 28 ||
[Analyze grammar]

mahattattvād vikurvāṇād ahaṃtattvaṃ vyajāyata |
kāryakāraṇakartrātmā bhūtendriyamanomayaḥ || 29 ||
[Analyze grammar]

vaikārikastaijasaśca tāmasaścetyahaṃ tridhā |
ahaṃtattvād vikurvāṇāt mano vaikārikāt abhūt |
vaikārikāśca ye devā arthābhivyañjanaṃ yataḥ || 30 ||
[Analyze grammar]

taijasāni indriyāṇyeva jñānakarmamayāni ca |
tāmaso bhūtasūkṣmādiḥ yataḥ khaṃ liṅgamātmanaḥ || 31 ||
[Analyze grammar]

kālamāyāṃśayogena bhagavad vīkṣitaṃ nabhaḥ |
nabhaso'nusṛtaṃ sparśaṃ vikurvan nirmame'nilam || 32 ||
[Analyze grammar]

anilo'pi vikurvāṇo nabhasorubalānvitaḥ |
sasarja rūpatanmātraṃ jyotirlokasya locanam || 33 ||
[Analyze grammar]

anilena anvitaṃ jyotiḥ vikurvat paravīkṣitam |
ādhattāmbho rasamayaṃ kālamāyāṃśayogataḥ || 34 ||
[Analyze grammar]

jyotiṣāmbho'nusaṃsṛṣṭaṃ vikurvad brahmavīkṣitam |
mahīṃ gandhaguṇāṃ ādhāt kālamāyāṃśayogataḥ || 35 ||
[Analyze grammar]

bhūtānāṃ nabhaādīnāṃ yad yad yad bhavyāvarāvaram |
teṣāṃ parānusaṃsargād yathā saṅkhyaṃ guṇān viduḥ || 36 ||
[Analyze grammar]

ete devāḥ kalā viṣṇoḥ kālamāyāṃśaliṅginaḥ |
nānātvāt svakriyānīśāḥ procuḥ prāñjalayo vibhum || 37 ||
[Analyze grammar]

devā ūcuḥ |
namāma te deva padāravindaṃ |
prapannatāpopaśamātapatram |
yanmūlaketā yatayo'ñjasoru |
saṃsāraduḥkhaṃ bahirutkṣipanti || 38 ||
[Analyze grammar]

dhātaryadasmin bhava īśa jīvāḥ |
tāpatrayeṇābhihatā na śarma |
ātmanlabhante bhagavaṃstavāṅghri |
cchāyāṃ savidyāmata āśrayema || 39 ||
[Analyze grammar]

mārganti yatte mukhapadmanīḍai |
śchandaḥsuparṇaiḥ ṛṣayo vivikte |
yasyāghamarṣodasaridvarāyāḥ |
padaṃ padaṃ tīrthapadaḥ prapannāḥ || 40 ||
[Analyze grammar]

yat śraddhayā śrutavatyā ca bhaktyā |
sammṛjyamāne hṛdaye'vadhāya |
jñānena vairāgyabalena dhīrā |
vrajema tatte'ṅghrisarojapīṭham || 41 ||
[Analyze grammar]

viśvasya janmasthitisaṃyamārthe |
kṛtāvatārasya padāmbujaṃ te |
vrajema sarve śaraṇaṃ yadīśa |
smṛtaṃ prayacchatyabhayaṃ svapuṃsām || 42 ||
[Analyze grammar]

yatsānubandhe'sati dehagehe |
mamāhaṃ iti ūḍha durāgrahāṇām |
puṃsāṃ sudūraṃ vasato'pi puryāṃ |
bhajema tatte bhagavan padābjam || 43 ||
[Analyze grammar]

tān vai hyasadvṛttibhirakṣibhirye |
parāhṛtāntarmanasaḥ pareśa |
atho na paśyanti urugāya nūnaṃ |
ye te padanyāsavilāsalakṣyāḥ || 44 ||
[Analyze grammar]

pānena te deva kathāsudhāyāḥ |
pravṛddhabhaktyā viśadāśayā ye |
vairāgyasāraṃ pratilabhya bodhaṃ |
yathāñjasān vīyurakuṇṭhadhiṣṇyam || 45 ||
[Analyze grammar]

tathāpare cātmasamādhiyoga |
balena jitvā prakṛtiṃ baliṣṭhām |
tvāmeva dhīrāḥ puruṣaṃ viśanti |
teṣāṃ śramaḥ syānna tu sevayā te || 46 ||
[Analyze grammar]

tatte vayaṃ lokasisṛkṣayādya |
tvayānusṛṣṭāstribhirātmabhiḥ sma |
sarve viyuktāḥ svavihāratantraṃ |
na śaknumastat pratihartave te || 47 ||
[Analyze grammar]

yāvad‍baliṃ te'ja harāma kāle |
yathā vayaṃ cānnamadāma yatra |
yathobhayeṣāṃ ta ime hi lokā |
baliṃ haranto'nnamadantyanūhāḥ || 48 ||
[Analyze grammar]

tvaṃ naḥ surāṇāmasi sānvayānāṃ |
kūṭastha ādyaḥ puruṣaḥ purāṇaḥ |
tvaṃ deva śaktyāṃ guṇakarmayonau |
retastvajāyāṃ kavimādadhe'jaḥ || 49 ||
[Analyze grammar]

tato vayaṃ matpramukhā yadarthe |
babhūvimātman karavāma kiṃ te |
tvaṃ naḥ svacakṣuḥ paridehi śaktyā |
deva kriyārthe yad anugrahāṇām || 50 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe viduroddhavasaṃvāde pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: