Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

brahmovāca |
vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ |
havyakavyāmṛta annānāṃ jihvā sarva rasasya ca || 1 ||
[Analyze grammar]

sarvā asūnāṃ ca vāyośca tat nāse paramāyaṇe |
aśvinoḥ oṣadhīnāṃ ca ghrāṇo moda pramodayoḥ || 2 ||
[Analyze grammar]

rūpāṇāṃ tejasāṃ cakṣuḥ divaḥ sūryasya cākṣiṇī |
karṇau diśāṃ ca tīrthānāṃ śrotraṃ ākāśa śabdayoḥ |
tad‍gātraṃ vastusārāṇāṃ saubhagasya ca bhājanam || 3 ||
[Analyze grammar]

tvagasya sparśavāyośca sarva medhasya caiva hi |
romāṇi udbhijja jātīnāṃ yairvā yajñastu sambhṛtaḥ || 4 ||
[Analyze grammar]

keśa śmaśru nakhānyasya śilālohābhra vidyutām |
bāhavo lokapālānāṃ prāyaśaḥ kṣemakarmaṇām || 5 ||
[Analyze grammar]

vikramo bhūrbhuvaḥsvaśca kṣemasya śaraṇasya ca |
sarvakāma varasyāpi hareścaraṇa āspadam || 6 ||
[Analyze grammar]

apāṃ vīryasya sargasya parjanyasya prajāpateḥ |
puṃsaḥ śiśna upasthastu prajātyānanda nirvṛteḥ || 7 ||
[Analyze grammar]

pāyuryamasya mitrasya parimokṣasya nārada |
hiṃsāyā nirṛtermṛtyo nirayasya gudaḥ smṛtaḥ || 8 ||
[Analyze grammar]

parābhūteḥ adharmasya tamasaścāpi paścimaḥ |
nāḍyo nadanadīnāṃ ca gotrāṇāṃ asthisaṃhatiḥ || 9 ||
[Analyze grammar]

avyakta rasasindhūnāṃ bhūtānāṃ nidhanasya ca |
udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam || 10 ||
[Analyze grammar]

dharmasya mama tubhyaṃ ca kumārāṇāṃ bhavasya ca |
vijñānasya ca sattvasya parasyā'tmā parāyaṇam || 11 ||
[Analyze grammar]

ahaṃ bhavān bhavaścaiva ta ime munayo'grajāḥ |
surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ || 12 ||
[Analyze grammar]

gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ |
paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ || 13 ||
[Analyze grammar]

anye ca vividhā jīvāḥ jala sthala nabhaukasaḥ |
graha ṛkṣa ketavastārāḥ taḍitaḥ stanayit‍navaḥ || 14 ||
[Analyze grammar]

sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavacca yat |
tenedaṃ āvṛtaṃ viśvaṃ vitastiṃ adhitiṣṭhati || 15 ||
[Analyze grammar]

svadhiṣṇyaṃ pratapan prāṇo bahiśca pratapatyasau |
evaṃ virājaṃ pratapan tapatyantaḥ bahiḥ pumān || 16 ||
[Analyze grammar]

so'mṛtasyābhayasyeśo martyaṃ annaṃ yadatyagāt |
mahimā eṣa tato brahman puruṣasya duratyayaḥ || 17 ||
[Analyze grammar]

pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ |
amṛtaṃ kṣemamabhayaṃ trimūrdhno'dhāyi mūrdhasu || 18 ||
[Analyze grammar]

pādāstrayo bahiścāsan aprajānāṃ ya āśramāḥ |
antaḥ trilokyāstvaparo gṛhamedho'bṛhadvrataḥ || 19 ||
[Analyze grammar]

sṛtī vicakrame viśvaṅ sāśanānaśane ubhe |
yad avidyā ca vidyā ca puruṣastu ubhayāśrayaḥ || 20 ||
[Analyze grammar]

yasmād aṇḍaṃ virāḍ jajñe bhūtendriya guṇātmakaḥ |
tad dravyaṃ atyagād viśvaṃ gobhiḥ sūrya ivā'tapan || 21 ||
[Analyze grammar]

yadāsya nābhyānnalinād ahaṃ āsaṃ mahātmanaḥ |
nāviṃdaṃ yajñasambhārān puruṣā avayavāt ṛte || 22 ||
[Analyze grammar]

teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ |
idaṃ ca devayajanaṃ kālaścoru guṇānvitaḥ || 23 ||
[Analyze grammar]

vastūni oṣadhayaḥ snehā rasalohamṛdo jalam |
ṛco yajūṃṣi sāmāni cāturhotraṃ ca sattama || 24 ||
[Analyze grammar]

nāmadheyāni maṃtrāśca dakṣiṇāśca vratāni ca |
devatānukramaḥ kalpaḥ saṅkalpaḥ tantrameva ca || 25 ||
[Analyze grammar]

gatayo matayaścaiva prāyaścittaṃ samarpaṇam |
puruṣā avayavaiḥ ete saṃbhārāḥ saṃbhṛtā mayā || 26 ||
[Analyze grammar]

iti saṃbhṛtasaṃbhāraḥ puruṣā avayavaiḥ aham |
tameva puruṣaṃ yajñaṃ tenaivāyajamīśvaram || 27 ||
[Analyze grammar]

tataste bhrātara ime prajānāṃ patayo nava |
ayajan vyaktamavyaktaṃ puruṣaṃ susamāhitāḥ || 28 ||
[Analyze grammar]

tataśca manavaḥ kāle ījire ṛṣayo'pare |
pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum || 29 ||
[Analyze grammar]

nārāyaṇe bhagavati tadidaṃ viśvamāhitam |
gṛhīta māyā uruguṇaḥ sargādau aguṇaḥ svataḥ || 30 ||
[Analyze grammar]

sṛjāmi tanniyukto'haṃ haro harati tadvaśaḥ |
viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk || 31 ||
[Analyze grammar]

iti te'bhihitaṃ tāta yathedaṃ anupṛcchasi |
na anyat bhagavataḥ kiñcid bhāvyaṃ sadasadātmakam || 32 ||
[Analyze grammar]

na bhāratī me'ṅga mṛṣopalakṣyate |
na vai kvacinme manaso mṛṣā gatiḥ |
na me hṛṣīkāṇi patantyasatpathe |
yanme hṛdautkaṇṭhyayavatā dhṛto hariḥ || 33 ||
[Analyze grammar]

so'haṃ samāmnāyamayaḥ tapomayaḥ |
prajāpatīnāṃ abhivanditaḥ patiḥ |
āsthāya yogaṃ nipuṇaṃ samāhitaḥ |
taṃ nādhyagacchaṃ yata ātmasaṃbhavaḥ || 34 ||
[Analyze grammar]

nato'smyahaṃ taccaraṇaṃ samīyuṣāṃ |
bhavacchidaṃ svastyayanaṃ sumaṅgalam |
yo hyātmamāyāvibhavaṃ sma paryagād |
yathā nabhaḥ svāntamathāpare kutaḥ || 35 ||
[Analyze grammar]

nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ viduḥ |
na vāmadevaḥ kimutāpare surāḥ |
tanmāyayā mohitabuddhayastvidaṃ |
vinirmitaṃ cātmasamaṃ vicakṣmahe || 36 ||
[Analyze grammar]

yasyāvatārakarmāṇi gāyaṃti hyasmadādayaḥ |
na yaṃ vidaṃti tattvena tasmai bhagavate namaḥ || 37 ||
[Analyze grammar]

sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ |
ātmā ātmani ātmanā'tmānaṃ sa saṃyacchati pāti ca || 38 ||
[Analyze grammar]

viśuddhaṃ kevalaṃ jñānaṃ pratyak samyag avasthitam |
satyaṃ pūrṇaṃ anādyantaṃ nirguṇaṃ nityamadvayam || 39 ||
[Analyze grammar]

ṛṣe vidaṃti munayaḥ praśāntātmendriyāśayāḥ |
yadā tad eva asat tarkaiḥ tirodhīyeta viplutam || 40 ||
[Analyze grammar]

ādyo'vatāraḥ puruṣaḥ parasya |
kālaḥ svabhāvaḥ sadasanmanaśca |
dravyaṃ vikāro guṇa indriyāṇi |
virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ || 41 ||
[Analyze grammar]

ahaṃ bhavo yajña ime prajeśā |
dakṣādayo ye bhavadādayaśca |
svarlokapālāḥ khagalokapālā |
nṛlokapālāḥ talalokapālāḥ || 42 ||
[Analyze grammar]

gandharvavidyādharacāraṇeśā |
ye yakṣarakṣoraga nāganāthāḥ |
ye vā ṛṣīṇāṃ ṛṣabhāḥ pitṝṇāṃ |
daityendrasiddheśvaradānaveṃdrāḥ || 43 ||
[Analyze grammar]

anye ca ye pretapiśācabhūta |
kūṣmāṇḍa yādaḥ mṛgapakṣiadhīśāḥ |
yatkiñca loke bhagavan mahasvat |
ojaḥ sahasvad balavat kṣamāvat |
śrīhrīvibhūtyātmavad adbhutārṇaṃ |
tattvaṃ paraṃ rūpavad asvarūpam || 44 ||
[Analyze grammar]

prādhānyato yā nṛṣa āmananti |
līlāvatārān puruṣasya bhūmnaḥ |
āpīyatāṃ karṇakaṣāyaśoṣān |
anukramiṣye ta imān supeśān || 45 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
dvitīyaskaṃdhe ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: