Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
evaṃ purā dhāraṇayā'tmayoniḥ |
naṣṭāṃ smṛtiṃ pratyavarudhya tuṣṭāt |
tathā sasarjedamamoghadṛṣṭiḥ |
yathāpyayāt prāk vyavasāyabuddhiḥ || 1 ||
[Analyze grammar]

śābdasya hi brahmaṇa eṣa panthā |
yannāmabhirdhyāyati dhīrapārthaiḥ |
paribhraman tatra na vindate'rthān |
māyāmaye vāsanayā śayānaḥ || 2 ||
[Analyze grammar]

ataḥ kavirnāmasu yāvadarthaḥ |
syād apramatto vyavasāyabuddhiḥ |
siddhe'nyathārthe na yateta tatra |
pariśramaṃ tatra samīkṣamāṇaḥ || 3 ||
[Analyze grammar]

satyāṃ kṣitau kiṃ kaśipoḥ prayāsaiḥ |
bāhau svasiddhe hyupabarhaṇaiḥ kim |
satyañjalau kiṃ purudhānnapātryā |
digvalkalādau sati kiṃ dukūlaiḥ || 4 ||
[Analyze grammar]

cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ |
naivāṅghripāḥ parabhṛtaḥ sarito'pyaśuṣyan |
ruddhā guhāḥ kimajito'vati nopasannān |
kasmād bhajaṃti kavayo dhanadurmadāndhān || 5 ||
[Analyze grammar]

evaṃ svacitte svata eva siddha |
ātmā priyo'rtho bhagavāna anaṃtaḥ |
taṃ nirvṛto niyatārtho bhajeta |
saṃsārahetūparamaśca yatra || 6 ||
[Analyze grammar]

kastāṃ tvanādṛtya parānucintāṃ |
ṛte paśūn asatīṃ nāma kuryāt |
paśyañjanaṃ patitaṃ vaitaraṇyāṃ |
svakarmajān paritāpān juṣāṇam || 7 ||
[Analyze grammar]

kecit svadehāntarhṛdayāvakāśe |
prādeśamātraṃ puruṣaṃ vasantam |
caturbhujaṃ kañjarathāṅgaśaṅkha |
gadādharaṃ dhāraṇayā smaranti || 8 ||
[Analyze grammar]

prasannavaktraṃ nalināyatekṣaṇaṃ |
kadaṃbakiñjalkapiśaṅgavāsasam |
lasanmahārat‍nahiraṇmayāṅgadaṃ |
sphuran mahārat‍nakirīṭakuṇḍalam || 9 ||
[Analyze grammar]

unnidrahṛtpaṅkajakarṇikālaye |
yogeśvarāsthāpitapādapallavam |
śrīlakṣaṇaṃ kaustubharat‍nakandharaṃ |
amlānalakṣmyā vanamālayācitam || 10 ||
[Analyze grammar]

vibhūṣitaṃ mekhalayā'ṅgulīyakaiḥ |
mahādhanairnūpurakaṅkaṇādibhiḥ |
snigdhāmalākuñcitanīlakuntalaiḥ |
virocamānānanahāsapeśalam || 11 ||
[Analyze grammar]

adīnalīlāhasitekṣaṇollasad |
bhrūbhaṅgasaṃsūcitabhūryanugraham |
īkṣeta cintāmayamenamīśvaraṃ |
yāvanmano dhāraṇayā'vatiṣṭhate || 12 ||
[Analyze grammar]

ekaikaśo'ṅgāni dhiyānubhāvayet |
pādādi yāvad hasitaṃ gadābhṛtaḥ |
jitaṃ jitaṃ sthānamapohya dhārayet |
paraṃ paraṃ śuddhyati dhīryathā yathā || 13 ||
[Analyze grammar]

yāvanna jāyeta parāvare'smin |
viśveśvare draṣṭari bhaktiyogaḥ |
tāvat sthavīyaḥ puruṣasya rūpaṃ |
kriyāvasāne prayataḥ smareta || 14 ||
[Analyze grammar]

sthiraṃ sukhaṃ cāsanamāsthito yatiḥ |
yadā jihāsurimamaṅga lokam |
kāle ca deśe ca mano na sajjayet |
prāṇān niyacchenmanasā jitāsuḥ || 15 ||
[Analyze grammar]

manaḥ svabuddhyā'malayā niyamya |
kṣetrajña etāṃ ninayet tamātmani |
ātmānamātmanyavarudhya dhīro |
labdhopaśāntirvirameta kṛtyāt || 16 ||
[Analyze grammar]

na yatra kālo'nimiṣāṃ paraḥ prabhuḥ |
kuto nu devā jagatāṃ ya īśire |
na yatra sattvaṃ na rajastamaśca |
na vai vikāro na mahān pradhānam || 17 ||
[Analyze grammar]

paraṃ padaṃ vaiṣṇavamāmananti |
tad yanneti netītyatadutsisṛkṣavaḥ |
visṛjya daurātmyamananyasauhṛdā |
hṛdopaguhyārhapadaṃ pade pade || 18 ||
[Analyze grammar]

itthaṃ munistūparamed vyavasthito |
vijñānadṛgvīrya surandhitāśayaḥ |
svapārṣṇina'pīḍya gudaṃ tato'nilaṃ |
sthāneṣu ṣaṭsūnnamayejjitaklamaḥ || 19 ||
[Analyze grammar]

nābhyāṃ sthitaṃ hṛdyadhiropya tasmād |
ududānagatyorasi taṃ nayenmuniḥ |
tato'nusandhāya dhiyā manasvī |
svatālumūlaṃ śanakairnayeta || 20 ||
[Analyze grammar]

tasmād bhruvorantaramunnayeta |
niruddhasaptāyatano'napekṣaḥ |
sthitvā muhūrtārdhamakuṇṭhadṛṣṭiḥ |
nirbhidya mūrdhan visṛjet paraṃ gataḥ || 21 ||
[Analyze grammar]

yadi prayāsyan nṛpa pārameṣṭhyaṃ |
vaihāyasānāmuta yad vihāram |
aṣṭādhipatyaṃ guṇasannivāye |
sahaiva gacchenmanasendriyaiśca || 22 ||
[Analyze grammar]

yogeśvarāṇāṃ gatimāhurantaḥ |
bahistrilokyāḥ pavanāntarātmanām |
na karmabhistāṃ gatimāpnuvanti |
vidyātapoyogasamādhibhājām || 23 ||
[Analyze grammar]

vaiśvānaraṃ yāti vihāyasā gataḥ |
suṣumnayā brahmapathena śociṣā |
vidhūtakalko'tha harerudastāt |
prayāti cakraṃ nṛpa śaiśumāram || 24 ||
[Analyze grammar]

yo'ntaḥ pacati bhūtānāṃ yastapatyaṇḍamadhyagaḥ |
so'gnirvaiśvānaro mārgo devānāṃ pitṛṇāṃ muneḥ |
devayānaṃ piṅgalābhiḥ hanyeti śatāyuṣā |
rātrīriḍābhiḥ pitṛṇāṃ viṣuvattāṃ suṣumnayā |
These two shlokas are found only in Madhwa school |
edition and Shri Vijayadhwajatirtha commented on these |
tadviśvanābhiṃ tvativartya viṣṇoḥ |
aṇīyasā virajenātmanaikaḥ |
namaskṛtaṃ brahmavidāmupaiti |
kalpāyuṣo yad vibudhā ramante || 25 ||
[Analyze grammar]

atho anantasya mukhānalena |
dandahyamānaṃ sa nirīkṣya viśvam |
niryāti siddheśvarayuṣṭadhiṣṇyaṃ |
yad dvaiparārdhyaṃ tadu pārameṣṭhyam || 26 ||
[Analyze grammar]

na yatra śoko na jarā na mṛtyuḥ |
na ārtiḥ na codvega ṛte kutaścit |
yaccittato'daḥ kṛpayānidaṃ vidāṃ |
durantaduḥkhaprabhavānudarśanāt || 27 ||
[Analyze grammar]

tato viśeṣaṃ pratipadya nirbhayaḥ |
tenātmanāpo'nalamūrtiratvaran |
jyotirmayo vāyumupetya kāle |
vāyvātmanā khaṃ bṛhadātmaliṅgam || 28 ||
[Analyze grammar]

ghrāṇena gandhaṃ rasanena vai rasaṃ |
rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva |
śrotreṇa copetya nabhoguṇatvaṃ |
prāṇena cākūtimupaiti yogī || 29 ||
[Analyze grammar]

sa bhūtasūkṣmendriyasannikarṣaṃ |
manomayaṃ devamayaṃ vikāryam |
saṃsādya gatyā saha tena yāti |
vijñānatattvaṃ guṇasaṃnirodham || 30 ||
[Analyze grammar]

tenātmanātmānamupaiti śāntaṃ |
ānaṃdamānaṃdamayo'vasāne |
etāṃ gatiṃ bhāgavatīṃ gato yaḥ |
sa vai punarneha viṣajjate'ṅga || 31 ||
[Analyze grammar]

ete sṛtī te nṛpa vedagīte |
tvayābhipṛṣṭe ca sanātane ca |
ye vai purā brahmaṇa āha tuṣṭa |
ārādhito bhagavān vāsudevaḥ || 32 ||
[Analyze grammar]

na hyato'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha |
vāsudeve bhagavati bhaktiyogo yato bhavet || 33 ||
[Analyze grammar]

bhagavānbrahma kārtsnyena triran vīkṣya manīṣayā |
tadadhyavasyat kūṭastho ratirātman yato bhavet || 34 ||
[Analyze grammar]

bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ |
dṛśyairbuddhyādibhirdraṣṭā lakṣaṇaiḥ anumāpakaiḥ || 35 ||
[Analyze grammar]

tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā |
śrotavyaḥ kīrtitavyaśca smartavyo bhagavān nṛṇām || 36 ||
[Analyze grammar]

pibanti ye bhagavata ātmanaḥ |
satāṃ kathāmṛtaṃ śravaṇapuṭeṣu sambhṛtam |
punanti te viṣayavidūṣitāśayaṃ |
vrajanti taccaraṇasaroruhāntikam || 37 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
dvitīyaskaṃdhe dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: