Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

janmādyasya yato'nvayāditarataḥ cārtheṣvabhijñaḥ svarāṭ |
tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ |
tejovārimṛdāṃ yathā vinimayo yatra trisargo'mṛṣā |
dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi || 1 ||
[Analyze grammar]

dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satāṃ |
vedyaṃ vāstavamatra vastu śivadaṃ tāpatrayonmūlanam |
śrīmad‍bhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ |
sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhiḥ tat kṣaṇāt || 2 ||
[Analyze grammar]

nigamakalpatarorgalitaṃ phalaṃ |
śukamukhād amṛtadravasaṃyutam |
pibata bhāgavataṃ rasamālayaṃ |
muhuraho rasikā bhuvi bhāvukāḥ || 3 ||
[Analyze grammar]

naimiṣe'nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ |
satraṃ svargāyalokāya sahasrasamamāsata || 4 ||
[Analyze grammar]

ta ekadā tu munayaḥ prātarhutahutāgnayaḥ |
satkṛtaṃ sūtamāsīnaṃ papracchuḥ idamādarāt || 5 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tvayā khalu purāṇāni setihāsāni cānagha |
ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta || 6 ||
[Analyze grammar]

yāni vedavidāṃ śreṣṭho bhagavān bādarāyaṇaḥ |
anye ca munayaḥ sūta parāvaravido viduḥ || 7 ||
[Analyze grammar]

vettha tvaṃ saumya tatsarvaṃ tattvataḥ tadanugrahāt |
brūyuḥ snigdhasya śiṣyasya guravo guhyamapyuta || 8 ||
[Analyze grammar]

tatra tatrāñjasā'yuṣman bhavatā yad viniścitam |
puṃsāṃ ekāntataḥ śreyaḥ tannaḥ śaṃsitumarhasi || 9 ||
[Analyze grammar]

prāyeṇālpāyuṣaḥ sabhya kalau asmin yuge janāḥ |
mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ || 10 ||
[Analyze grammar]

bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ |
ataḥ sādho'tra yatsāraṃ samuddhṛtya manīṣayā |
brūhi naḥ śraddadhānānāṃ yenātmā saṃprasīdati || 11 ||
[Analyze grammar]

sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ |
devakyāṃ vasudevasya jāto yasya cikīrṣayā || 12 ||
[Analyze grammar]

tannaḥ śuṣrūṣamāṇānāṃ arhasyaṅgānuvarṇitum |
yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca || 13 ||
[Analyze grammar]

āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan |
tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam || 14 ||
[Analyze grammar]

yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ |
sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo'nusevayā || 15 ||
[Analyze grammar]

ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ |
śuddhikāmo na śrṛṇuyād yaśaḥ kalimalāpaham || 16 ||
[Analyze grammar]

tasya karmāṇyudārāṇi parigītāni sūribhiḥ |
brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ || 17 ||
[Analyze grammar]

athākhyāhi harerdhīman avatārakathāḥ śubhāḥ |
līlā vidadhataḥ svairaṃ īśvarasyātmamāyayā || 18 ||
[Analyze grammar]

vayaṃ tu na vitṛpyāma uttamaślokavikrame |
yat śrṛṇvatāṃ rasajñānāṃ svādu svādu pade pade || 19 ||
[Analyze grammar]

kṛtavān kila vīryāṇi saha rāmeṇa keśavaḥ |
atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ || 20 ||
[Analyze grammar]

kalimāgatamājñāya kṣetre'smin vaiṣṇave vayam |
āsīnā dīrghasatreṇa kathāyāṃ sakṣaṇā hareḥ || 21 ||
[Analyze grammar]

tvaṃ naḥ saṃdarśito dhātrā dustaraṃ nistitīrṣatām |
kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam || 22 ||
[Analyze grammar]

brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi |
svāṃ kāṣṭhāmadhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ || 23 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe naimiṣīyopākhāne prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: