Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

Chapter 1

janaka uvāca |
kathaṃ jñānamavāpnoti kathaṃ muktirbhaviṣyati |
vairāgyaṃ ca kathaṃ prāptametadbrūhi mama prabho || 1 ||
[Analyze grammar]

aṣṭāvakra uvāca |
muktimicchasi cettāta viṣayānviṣavattyaja |
kṣamārjavadayātoṣasatyaṃ pīyūṣavadbhaja || 2 ||
[Analyze grammar]

na pṛthvī na jalaṃ nāgnirna vāyurdyaurna vā bhavān |
eṣāṃ sākṣiṇamātmānaṃ cidrūpaṃ viddhi muktaye || 3 ||
[Analyze grammar]

yadi dehaṃ pṛthakkṛtya citi viśrāmya tiṣṭhasi |
adhunaiva sukhī śānto bandhamukto bhaviṣyasi || 4 ||
[Analyze grammar]

na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ |
asaṅgo'si nirākāro viśvasākṣī sukhī bhava || 5 ||
[Analyze grammar]

dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te bibho |
na kartā'si na bhoktā'si mukta evā'si sarvadā || 6 ||
[Analyze grammar]

eko draṣṭā'si sarvasya muktaprāyo'si sarvadā |
ayameva hi te bandho draṣṭāraṃ paśyasītaram || 7 ||
[Analyze grammar]

ahaṃ kartetyahammānamahākṛṣṇāhidaṃśitaḥ |
nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava || 8 ||
[Analyze grammar]

eko viśuddhabodho'hamiti niścayavahninā |
prajvālyājñānagahanaṃ vītaśokaḥ sukhī bhava || 9 ||
[Analyze grammar]

yatra viśvamidaṃ bhāti kalpitaṃ rajjusarpavat |
ānandaparamānandaḥ sa bodhastvaṃ sukhaṃ cara || 10 ||
[Analyze grammar]

muktābhimānī mukto hi baddho baddhābhimānyapi |
kiṃvadantīha satyeyaṃ yā matiḥ sā gatirbhavet || 11 ||
[Analyze grammar]

ātmā sākṣī vibhuḥ pūrṇa eko muktaścidakriyaḥ |
asaṅgo niḥspṛhaḥ śānto bhramātsaṃsāravāniva || 12 ||
[Analyze grammar]

kūṭasthaṃ bodhamadvaitamātmānaṃ paribhāvaya |
ābhāso'haṃ bhramaṃ muktvā bhāvaṃ bāhyamathāntaram || 13 ||
[Analyze grammar]

dehābhimānapāśena ciraṃ baddho'si putraka |
bodho'haṃ jñānakhaḍgena tanniṣkṛtya sukhī bhava || 14 ||
[Analyze grammar]

niḥsaṅgo niṣkriyo'si tvaṃ svaprakāśo nirañjanaḥ |
ayameva hi te bandhaḥ samādhimanutiṣṭhasi || 15 ||
[Analyze grammar]

tvayā vyāptamidaṃ viśvaṃ tvayi protaṃ yathārthataḥ |
śuddhabuddhasvarūpastvaṃ mā gamaḥ kṣudracittatām || 16 ||
[Analyze grammar]

nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ |
agādhabuddhirakṣubdho bhava cinmātravāsanaḥ || 17 ||
[Analyze grammar]

sākāramanṛtaṃ viddhi nirākāraṃ tu niścalam |
etattattvopadeśena na punarbhavasaṃbhavaḥ || 18 ||
[Analyze grammar]

yathaivādarśamadhyasthe rūpe'ntaḥ paritastu saḥ |
tathaivā'smiñcharīre'ntaḥ paritaḥ parameśvaraḥ || 19 ||
[Analyze grammar]

ekaṃ sarvagataṃ vyoma bahirantaryathā ghaṭe |
nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 1

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: