Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 368

[English text for this chapter is available]

agniruvāca |
caturvidhastu pralayo nityo yaḥ prāṇināṃ layaḥ |
sadā vināśo jātānāṃ brāhmo naimittiko layaḥ || 1 ||
[Analyze grammar]

caturyagasahastrānte prākṛtaḥ prākṛto layaḥ |
laya ātyantiko jñānādātmanaḥ paramātmani || 2 ||
[Analyze grammar]

naimittikasya kalpānte vakṣye rūpaṃ layasya te |
caturyugasahasnānte kṣīṇaprāye mahītale || 3 ||
[Analyze grammar]

anāvṛṣṭiratīvogrā jāyate śatavārṣikī |
tataḥ sattvakṣayaḥ syācca tato viṣṇurjagatpatiḥ || 4 ||
[Analyze grammar]

sthito jalāni pivati bhānoḥ saptasu raśmiṣu |
bhūpārtālasamudrāditoyaṃ nayati saṃkṣayaṃ || 5 ||
[Analyze grammar]

tatastasyānubhāvena toyāhāropabṛṃhitāḥ |
ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ || 6 ||
[Analyze grammar]

dahantya'śeṣaṃ trailokyaṃ sapātālatalaṃ dvija |
sūrmmapṛṣṭhasamā bhūḥ syāttataḥ kālāgnirudrakaḥ || 7 ||
[Analyze grammar]

śeṣāhiśvāsasambātāt pātālāni dahatyadhaḥ |
pātālebhyo bhuvaṃ viṣṇurbhuvaḥ svargaṃ dahatyataḥ || 8 ||
[Analyze grammar]

ambarī ṣamivābhāti trailokyāmakhilaṃ tathā |
tatastāpaparītāstu lokadvayanivāsinaḥ || 9 ||
[Analyze grammar]

gacchanti te maharlokaṃ maharlokājjanaṃ tataḥ |
rudrarūpī jagaddagdhvā mukhaniśvāsato hareḥ || 10 ||
[Analyze grammar]

uttiṣṭhanti tato meghā nānārūpāḥ savidyutaḥ |
śataṃ vaṃrṣāṇi varṣantaḥ śamayantyagnimutthitam || 11 ||
[Analyze grammar]

saptarṣisthānamākramya sthite'mbhasi śataṃ marut |
mukhaniśvāsato viṣṇornāśaṃ nayati tān ghanān || 12 ||
[Analyze grammar]

vāyuṃ pītvā hariḥ śeṣe śete caikārṇave pramuḥ |
brahmarūpadhaऱḥ siddhairjalagairmunibhistutaḥ || 13 ||
[Analyze grammar]

ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ |
ātmānaṃ vāsudevākhyāṃ cintayanmadhusūdanaḥ || 14 ||
[Analyze grammar]

kalpaṃ śete prabuddho'tha brahmarūpī sṛjatya'sau |
dviparārdhantato vyaktaṃ prakṛtau līyate dvija || 15 ||
[Analyze grammar]

sthānāt sthānaṃ daśaguṇamekasmād guṇyate sthale |
tato'ṣṭādaśame bhāge parārddhamabhidhīyate || 16 ||
[Analyze grammar]

parārdhaṃ dviguṇaṃ yattu prākṛtaḥ pralayaḥ smṛtaḥ |
anāvṛṣṭyā'gnisamparkāt kṛte saṃjvalane dvija || 17 ||
[Analyze grammar]

mahadādervikārasya viśeṣāntasya saṃkṣaye |
kṛṣṇecchākārite tasmin samprāpte pratisañcare || 18 ||
[Analyze grammar]

āpo grasanti vai pūrbvaṃ bhūmergandhādikaṃ guṇaṃ |
ātmagandhāttato bhūmiḥ pralayatvāya kalpate || 19 ||
[Analyze grammar]

rasātmikāśca tiṣṭhanti hyāpastāsāṃ raso guṇaḥ |
pīyate jyotiṣā tāsu naṣṭāsvagniśca dīpyte || 20 ||
[Analyze grammar]

jyotiṣo'pi guṇaṃ rūpaṃ vāyurgrasati bhāskaraṃ |
naṣṭe jyotiṣi vāyuśca balī dodhūyate mahān || 21 ||
[Analyze grammar]

vāyorapi guṇaṃ sparśamākāśaṃ grasate tataḥ |
vāyau naṣṭe tu cākāśannīravaṃ tiṣṭhati dvija || 22 ||
[Analyze grammar]

ākāśasyātha vai śabdaṃ bhūtādirgrasate ca khaṃ |
abimānātmakaṃ khañca bhūtādi grasate mahān || 23 ||
[Analyze grammar]

bhūmiryāti layañcāpsu āpo jyotiṣi tadvrajet |
vāyau vāyuśca khe khañca ahaṅkāre layaṃ sa ca || 24 ||
[Analyze grammar]

mahattattve mahāntañca prakṛtirgrasate dvija |
vyaktā'vyaktā ca prakṛtirvyaktasyāvyaktake layaḥ || 25 ||
[Analyze grammar]

pumānekākṣaraḥ śuddhaḥ so'pyaṃśaḥ paramātmanaḥ |
prakṛtiḥ puruṣaśacaicau līyete paramātmani || 26 ||
[Analyze grammar]

na santi yatra sarveśe nāmajātyādikalpanāḥ |
sattāmātrātmake jñeye jñānātmanyātmanaḥ pare || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 368

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: