Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 310

[English text for this chapter is available]

agniruvāca |
aparāṃ tvaritāvidyāṃ vakṣye'haṃ bhuktimuktidāṃ |
parevajrākule1 devīṃ rajobhirlikhite yajet || 1 ||
[Analyze grammar]

padmagarbhe digvidikṣu cāṣṭau vajrāṇi vīthikāṃ |
dvāśobhopaśobhāñca likhecchīghraṃ smarennaraḥ || 2 ||
[Analyze grammar]

aṣṭādaśabhujāṃ siṃhe vāmajaṅghā pratiṣṭhitā |
dakṣiṇā dviguṇā tasyāḥ pādapīṭhe samarpitā || 3 ||
[Analyze grammar]

nāgabhūṣāṃ vajrakuṇḍe khaḍgaṃ cakraṃ gadāṃ kramāt |
śūlaṃ śaraṃ tathā śaktiṃ varadaṃ dakṣiṇaiḥ karaiḥ || 4 ||
[Analyze grammar]

dhanaḥ pāśaṃ śaraṃ ghaṣṭāṃ tarjjanīṃ śaṅkhamaṅkuśam |
abhayañca tatā vajraṃ vāmapārśve ghṛtāyudham || 5 ||
[Analyze grammar]

pūjanācchatrunāśaḥ syādrāṣṭraṃ jayati līlayā |
dīrghāyūrāṣṭrabhūtiḥ syāddivyādivyādisiddhibhāk || 6 ||
[Analyze grammar]

talotisaptapātālāḥ kālāgnibhuvanāntakāḥ |
oṃ kārādisvarārabhya yāvadbrahmāṇḍavācakam || 7 ||
[Analyze grammar]

oṃ kārādbhrāmayettoyantotalā tvaritā tataḥ |
prstāvaṃ sampravakṣyāmi svaravargaṃ likhedbhuvi || 8 ||
[Analyze grammar]

tāluvargaḥ kavargaḥ syāttṛtīyo jihvatālukaḥ |
caturthastālujihvāgro jihvādantastu pañcamaḥ || 9 ||
[Analyze grammar]

ṣaṣṭho'ṣṭapuṭasampanno miśravargastu saptamaḥ |
ūṣmāṇaḥ syācchavargastu uddharecca manuṃ tataḥ || 10 ||
[Analyze grammar]

ṣaṣṭhasvarasamārūḍhaṃ ūṣmaṇāntaṃ savindukam |
tāluvargādvitīyantu svaraikādaśayojitam || 11 ||
[Analyze grammar]

jihvātālusamāyogaḥ prathamaṃ kevalaṃ bhavet |
tadeva ca dvitāyantu adhastādviniyojayet || 12 ||
[Analyze grammar]

ekādaśasvarairyuktaṃ prathamaṃ tāluvargataḥ |
ūṣṇāṇasya dvitīyantu adhastād dṛśya yojayet || 13 ||
[Analyze grammar]

ṣoḍa़śasvarasaṃyuktamūṣmāṇasya dvitīyakam |
jihvādantasamāyoge prathamaṃ yojayedadhaḥ || 14 ||
[Analyze grammar]

miśravargād dvitīyantu adhastāt punareva tu |
caturthasvarasami nnaṃ tāluvargādisaṃyutam || 15 ||
[Analyze grammar]

ūṣmaṇaśca dvitīyantu adhastādviniyojayet |
svaraikādaśabhinnantu ūṣmaṇāntaṃ savindukam || 16 ||
[Analyze grammar]

pañcasvarasamārūḍhaṃ oṣṭhasampuṭayogataḥ |
dvitīyamakṣarañcānyajjihvāgre tāluyogataḥ || 17 ||
[Analyze grammar]

prathamaṃ pañcame yojyaṃ svarārddhenoddhṛtā ime |
oṃkārādyā namontāśca japet svāhāgnikāryyake || 18 ||
[Analyze grammar]

oṃ hrīṃ hrūṃ hraḥ hṛdayaṃ hāṃ haśceti śiraḥ | hrīṃ jvala jvala śikhā |
syāt kavacaṃ hanudvayam | hīṃ śrīṃ śūnnetratrayāya vidyānetraṃ prakīrttitam |
kṣauṃ haḥ khauṃ hūṃ phaḍastrāya guhyāṅgāni purā nyaset |
tvaritāṅgāni vakṣyāmi vidyāṅgāni śrṛṇuṣva me |
ādidvihṛdayaṃ proktaṃ tricatuḥśira iṣyate || 19 ||
[Analyze grammar]

pañcaṣaṣṭhaḥ śikhā proktā kavacaṃ saptamāṣṭamam |
torakantu bhaventetraṃ navārddhākṣaralakṣaṇaṃ || 20 ||
[Analyze grammar]

totaleti samākhyātā vajratuṇḍe tato bhavet |
kha kha hūṃ daśavījā syādvajratuṇḍekṣaralakṣaṇaṃ || 21 ||
[Analyze grammar]

khecari jvālinījvāle khakheti jvālinīdaśa |
varcce śaravibhīṣaṇi khakheti ca śavaryyapi || 22 ||
[Analyze grammar]

che chedani karālini khakheti ca karālyapi |
vakṣaḥśravadravaplavanī kha kha dūtīplavaṃkhyapi || 23 ||
[Analyze grammar]

strībālakāre dhunani śāstrī vasanavegikā |
kṣe pakṣe kapile hasa hasa kapilā nāma dūtikā || 24 ||
[Analyze grammar]

hrūṃ tejovati raudrī ca mātaṅgaraudridūtikā |
puṭe puṭe kha kha khaḍge phaṭ brahmakadūtikā || 25 ||
[Analyze grammar]

vaitālini daśārṇāḥ syustyajānyahipalālavat |
hṛdādikanyāsādau syān madhye netre nyasetsudhīḥ || 26 ||
[Analyze grammar]

pādādārabhya mūrddhāntaṃ śira ārabhya pādayoḥ |
aṅghnijānūruguhye ca nābhihṛtkaṇṭhadeśataḥ || 27 ||
[Analyze grammar]

vajramaṇḍalamūrddhe ca adhodrdhve cādivījataḥ |
somarūpaṃ tato gāvaṃ dhārāmṛtasuvarṣiṇam || 28 ||
[Analyze grammar]

viśantaṃ brahmandhreṇa sādhakastu vicintayet |
mūrddhāsyakaṇṭhahṛnnābhau guhyerujānupādayoḥ || 29 ||
[Analyze grammar]

ādivījaṃ nyasenmantrī tarjjanyādi punaḥ punaḥ |
ūdrdhvaṃ somamadhaḥ padma śarīraṃ vījavigrahaṃ || 30 ||
[Analyze grammar]

yojānāti na mṛtyuḥ syāttasya na vyādhayo jvarāḥ |
yajejjapettāṃ vinyasya dhyāyedvevīṃ śatāṣṭakam || 31 ||
[Analyze grammar]

mudrā vakṣye prṇītādyāḥ praṇītāḥ pañcadhā smṛtāḥ |
grathitau tu karau kṛtvā madhye'ṅguṣṭhau nipātayet || 32 ||
[Analyze grammar]

tarjjanīṃ mūrdidhna saṃlagnāṃ vinyasettāṃ śiropari |
praṇīteyaṃ samākhyātā hṛddeśe tāṃ samānayet || 33 ||
[Analyze grammar]

ūdrdhvantu kanyasāmadhye savījāntāṃ vidurddhijāḥ |
niyojya tarjjanīmadhye'nekalagnāṃ parasparām || 34 ||
[Analyze grammar]

jyeṣṭhāgraṃ nikṣipenmadhye bhedanī sa prakīrttitā |
nābhideśe tu tāṃ baddhvā aṅguṣṭhānunkṣipettataḥ || 35 ||
[Analyze grammar]

karālī tu mahāmudrā hṛdaye yojya mantriṇaḥ |
punastu pūrvvavad baddhalagnāṃ jyeṣṭhāṃ samutkṣipet || 36 ||
[Analyze grammar]

vajratuṇḍā samākhyātā vajradeśe tu bandhayet |
ubhābhyāñcaiva hastābhyāṃ maṇibandhantu bandhayet || 37 ||
[Analyze grammar]

trīṇi trīṇi prasāryyeti vajramudrā prakīrttitā |
daṇḍaḥ khaḍgañcakragadā mudrā cākārataḥ smṛtā || 38 ||
[Analyze grammar]

aṅgaṣṭhenākramet trīṇi triśūlañcodrdhvato bhavet |
ekātu madhyamodrdhvā tu śaktireva vidhīyate || 39 ||
[Analyze grammar]

śarañca varadañcāpaṃ pāśaṃ bhārañca ghaṇṭayā |
śaṅkhamaṅkuśamabhayaṃ padmamaṣṭa ca viṃśatiḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 310

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: