Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 308

[English text for this chapter is available]

agniruvāca |
vakṣaḥ savahnirvāmākṣau daṇḍī śrīḥ sarvvasiddhidā |
mahāśriye mahāsidde mahāvidyutprabhe namaḥ || 1 ||
[Analyze grammar]

śriye devi vijaye namaḥ | gauri mahābale bandha namaḥ |
hūṃ mahākāye padmahaste hūṃ phaṭ śriyai namaḥ | śriyai phaṭ |
śriyai namaḥ | śriyai phaṭ śrīṃ namaḥ | śriye śrīda namaḥ svāhā śrīphaṭ |
asyāṅgāni navoktāni teṣvekañca samāśrayet |
trilakṣamekalakṣaṃ vā japtvākṣāvjaisca bhūtidaḥ || 2 ||
[Analyze grammar]

śrīgehe viṣṇugehe vā śriyaṃ pūjya dhanaṃ labhet |
ājyāktaistaṇḍulairllakṣaṃ juhuyāt khādirānale || 3 ||
[Analyze grammar]

rājā vaśyo bhavedvṛddhiḥ śrīśca syāduttarottaraṃ |
sarṣapāmbhobhiṣekeṇa naśyante śakalā grahāḥ || 4 ||
[Analyze grammar]

vilvalakṣhutā lakṣmīrvittavṛddhiśca jāyate |
śakraveśma caturdvāraṃ hṛdaye cintayedatha || 5 ||
[Analyze grammar]

balākāṃ vāmanāṃ śyāmāṃ śvetapaṅkajadhāriṇīm |
ūdrdhvavāhudvayaṃ dhyāyetkrīḍantīṃ dvāri pūrvavat || 7 ||
[Analyze grammar]

haritāṃ dordvayenodrdhvamudvahantīṃ sitāmbujam |
dhyāyedvibhīṣikāṃ nāma śrīdūtīṃ dvāri paścime || 8 ||
[Analyze grammar]

śāṅkarīmuttare dvāri tanmadhye'ṣṭadalapaṅkajam |
vāsudevaḥ saṅkarṣaṇaḥ pradyumnascāniruddhakaḥ || 9 ||
[Analyze grammar]

dhyeyāste padmapatreṣu śaṅkacakragadādharāḥ |
añjanakṣīrakāśmīrahemābhāste suvāsasaḥ || 10 ||
[Analyze grammar]

āgneyādiṣu patreṣu gugguluśca kuruṇṭakaḥ |
damakaḥ śalilaścaiti hastinā rajataprabhāḥ || 11 ||
[Analyze grammar]

hemakumbhadharāścaite karṇikāyāṃ śriyaṃ smaret |
svetagandhāṃśukāmekaraumyamālāśtradhāriṇīṃ || 12 ||
[Analyze grammar]

dhyātvā saparivārāntāmabhyarcya sakalaṃ labhet |
droṇāvjapuṣpaśrīvṛkṣaparṇaṃ mūdrdhni na dhārayet || 13 ||
[Analyze grammar]

dhyātvā saparivārāntāmabhyarcya sakaraṃ labhet |
droṇāvjapuṣpaśrīvṛkṣaparṇaṃ mūdrdhni na dhārayet || 14 ||
[Analyze grammar]

lavaṇāmalakaṃ varjjaṃ nāgādityatithau kramāt |
pāyasāśī japet sūktaṃ kṣiyastenābhiṣecayet || 15 ||
[Analyze grammar]

āvāhādivisargāntāṃ mūdrdhni dhyātvārcyayet śriyam |
vilvājyāvjapāyasena pṛthag yogaḥ śriye bhavet || 16 ||
[Analyze grammar]

oṃ hrīṃ mahāmahiṣamarhini ṭha ṭha mūlamantraṃ mahiṣahisake namaḥ |
mahiṣaśatruṃ bhrāmaya hūṃ phaṭ ṭha ṭha mahiṣaṃ heṣaya hūṃ mahiṣaṃ |
hana devi hūṃ mahiṣanisūdani phaṭ |
durgāhṛdayamityuktaṃ sāṅgaṃ sarvārthasādhakam || 17 ||
[Analyze grammar]

yajedyathoktaṃ tāṃ devīṃ pīṭhañcaivāṅgamadhyāgam |
oṃ hrīṃ durge rakṣaṇi svāhā ceti durgāyai namaḥ | varavarṇyai namaḥ |
āryyāyai kanakaprabhāyai kṛttikāyai abhayapradāyai kanyakāyai surūpāyai |
patrasthāḥ pūjayedetā pūrttīrādyaiḥ svaraiḥ kramāt || 18 ||
[Analyze grammar]

cakrāya śaṅkhāya gadāyai khaḍgāya dhanuṣe vāṇāya |
aṣṭamyādyairimāṃ durgā lokeśāntāṃ yajediti |
dargāyogaḥ samāyuḥśrīsvāmiraktājayādikṛt |
sasādhyesānamantreṇa tilahomo vaśīkaraḥ |
jayaḥ padmaistu durvvābhiḥ śāntiḥ kāmaḥ palāśajaiḥ || 20 ||
[Analyze grammar]

puṣṭiḥ syāt kākapakṣeṇa mṛtidveṣādikaṃ bhavet |
grahakṣudrabhayāpattiṃ sarvameva manurharet || 21 ||
[Analyze grammar]

oṃ durge durge rakṣaṇi svāhā |
rakṣākarīyamuditā jayadurgāṅgasaṃyutā |
śyāmāṃ trilocanāṃ devīṃ dhyātvātmānaṃ caturbhujam || 22 ||
[Analyze grammar]

śaṅkhacakrāvjaśūlāditriśūlāṃ raudrarūpiṇīṃ |
yuddhādau sañjayedetāṃ yajet śaḍghādike jaye || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 308

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: