Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 236

[English text for this chapter is available]

puṣkara uvāca |
yātrāvidhānapūrvantu vakṣye sāṅgrāmikaṃ vidhiṃ |
saptāhena yadā yātrā bhaviṣyati mahīpateḥ || 1 ||
[Analyze grammar]

pūjanīyo hariḥ śambhurmodakādyairvināyakaḥ |
dvitīye'hani diṃkpālān sampūjya śayanañcaret || 2 ||
[Analyze grammar]

śayyāyāṃ vā tadagre'tha kadevān prārcya manuṃ smaret |
namaḥ śambho trinetrāya rudrāya varadāya ca || 3 ||
[Analyze grammar]

vāmanāya virūpāya svapnādhipataye namaḥ |
bhagavandevadeveśa śūlabhṛdvṛṣavāhana || 4 ||
[Analyze grammar]

iṣṭāniṣṭe mamācakṣva svapne suptasya śāśvata |
yajjāgrato dūramiti purodhā mantramuccaret || 5 ||
[Analyze grammar]

tṛtīye'hani dikpālān rudrāṃstān dikpatīnyajet |
grahan yajeccaturthe'hni pañcame cāśivanau yajet || 6 ||
[Analyze grammar]

mārge yā devatāstāsānnadyādīnāñca pūjanaṃ |
divyāntarīkṣabhaumasthadevānāñca tathā baliḥ || 7 ||
[Analyze grammar]

rātrau bhūtagaṇānāñca vāsudevādipūjanaṃ |
bhadrākālyāḥ śriyaḥ kuryyāt prārthayet sarvdevatāḥ || 8 ||
[Analyze grammar]

vāsudevaḥ saṅkarṣaṇaḥ pradyamnaścāniruddhakaḥ |
nārāyaṇo'bjajo viṣṇurnnārasiṃho varāhakaḥ || 9 ||
[Analyze grammar]

śiva īśastatpuruṣo hyaghoro rāma satyajaḥ || 2 ||
[Analyze grammar]

sūryyaḥ somaḥ kukajacaścāndrijīvaśukraśanaiścarāḥ || 10 ||
[Analyze grammar]

rāhuḥ keturgaṇapatiḥ senānī caṇḍikā hyumā |
lakṣmīḥ sarasvatī durgā brahmāṇīpramukhā gaṇāḥ || 11 ||
[Analyze grammar]

rudrā indrādayo vahnirnnāgāstārkṣyo'pare surāḥ |
divyāntarīkṣabhūmiṣṭhā vijayāya bhavantu me || 12 ||
[Analyze grammar]

mardayantu raṇe śatrūn sampragṛhyopahārakaṃ |
saputramātṛbhṛtyo'haṃ devā vaḥ śaraṇaṅgataḥ || 13 ||
[Analyze grammar]

camūnāṃ pṛṣṭhato gatvā ripunāśā namo'stu vaḥ || 5 ||
[Analyze grammar]

vinivṛttaḥ prdāsyāmi dattādabhyadhikaṃ baliṃ || 14 ||
[Analyze grammar]

ṣaṣṭhe'hni vijayasnānaṃ karttavyaṃ cābhiṣekavat |
yātrādine saptame ca pūjayecca trivakramaṃ || 15 ||
[Analyze grammar]

nīrājanoktamantraiśca āyudhaṃ vāhanaṃ yajet |
puṇyāhajayaśabdena mantrametanniśāmayet || 16 ||
[Analyze grammar]

divyāntarīkṣabhūmiṣṭhāḥ santvāyurdāḥ surāśca te |
devasiddhiṃ prapnuhi tvaṃ devayātrāstu sā tava || 17 ||
[Analyze grammar]

rakṣantu devatāḥ sarvā iti śrutvā nṛpo vrajet |
gṛhītvā saśarañcāpaṃ dhanurnāgeti mantrataḥ || 18 ||
[Analyze grammar]

nadviṇṇoriti japtvātha dadyādripumukha padaṃ |
dakṣiṇaṃ padaṃ dvātriṃśaddikṣuṃ prācyādiṣu kramāt || 19 ||
[Analyze grammar]

nāgaṃ rathaṃ hayañcaiva dhuryāṃścaivāruhet kramāt |
āruhya vādyairgaccheta pṛṣṭhato nāvalokayet || 20 ||
[Analyze grammar]

krośamātraṃ gatastiṣṭhet pūjayeddevatā dvijān |
paradeśaṃ vrajet paścādātmasainyaṃ hi pālayan || 21 ||
[Analyze grammar]

rājā prāpya videśantu deśapālantu pālayet || 9 ||
[Analyze grammar]

devānāṃ pūjanaṃ kuryyānna chindyādāyamatra tu || 22 ||
[Analyze grammar]

nāvamānayettaddeśyānāgatya svapuraṃ punaḥ |
jayaṃ prāpyārccayeddevān dadyāddānāni pārthipaḥ || 23 ||
[Analyze grammar]

dvitīye'hani saṅgrāmo bhaviṣyati yadā tadā |
snāpayedgajamaśvādi yajeddevaṃ nṛsiṃhakaṃ || 24 ||
[Analyze grammar]

chatrādirājaliṅgāni śastrāṇi niśi vai gaṇān |
prātarnṛsiṃhakaṃ pūjya vāhanādyamaśeṣataḥ || 25 ||
[Analyze grammar]

purodhasā hutaṃ paśyedvahniṃ hutvā dvijānyadet |
gṛhītvā saśarañcāpaṃ gajādyārudya vai brajet || 26 ||
[Analyze grammar]

deśe tvadṛśyaḥ śatrūṇāṃ kuryyāt prakṛtikalpanāṃ |
saṃhatān yodhayedalpān kāmaṃ vistārayedbahūn || 27 ||
[Analyze grammar]

sūcīmukhamanīkaṃ syādalpānāṃ bahubhiḥ saha |
vyūhāḥ prāṇyaṅgarūpāśca dravyarūpāśca kīrttitāḥ || 28 ||
[Analyze grammar]

garuḍo makaravyūhaścakraḥ śyenastathaiva ca |
arddhacandraśca vajraśca śakaṭavyūha eva ca || 29 ||
[Analyze grammar]

maṇḍalaḥ sarvatobhadraḥ sūcīvyūhaśca te narāḥ |
vyūhānāmatha sarveṣāṃ pañcadhā sainyakalpanā || 30 ||
[Analyze grammar]

dvau pakṣāvanupakṣau dvāvavaśyaṃ pañcamaṃ bhavet |
ekena yadi vā dvābhyāṃ bhāgābhyāṃ yuddhamācaret || 31 ||
[Analyze grammar]

bhāgatrayaṃ sthāpayettu teṣāṃ rakṣārthameva ca |
na vyūhakalpanā kāryyā rājño bhavati karhiṃcit || 32 ||
[Analyze grammar]

mūlacchede vināśaḥ syānna yudhyecca svayannṛpaḥ |
sainyasya paścāttiṣṭhettu krośamātre mahīpatiḥ || 33 ||
[Analyze grammar]

bhagnasandhāraṇaṃ tatra yodhānāṃ parikīrttitaṃ |
pradhānabhaṅge sainyasya nāvasthānaṃ vidhīyate || 34 ||
[Analyze grammar]

na saṃhatānna viralānyodhān vyūhe prakalpayet |
āyudhānāntu sammarddo yathā na syāt parasparaṃ || 35 ||
[Analyze grammar]

bhettukāmaḥ paranīkaṃ saṃhataireva bhedayet |
bhedarakṣyāḥ pareṇāpi karttavyāḥ saṃhatāstathā || 36 ||
[Analyze grammar]

vyūhaṃ bhedāvahaṃ kuryyāt paravyūheṣu cecchayā |
gajasya pādarakṣārthāścatvārastu tathā dvija || 37 ||
[Analyze grammar]

rathasya cāśvāścatvāraḥ samāstasya ca carmmiṇaḥ |
dhanvinaścarmibhistulyāḥ purastāccarmmiṇo raṇe || 38 ||
[Analyze grammar]

vṛṣṭhato dhanvinaḥ paścāddhanvinānturagā rathāḥ |
rathānāṃ kuñjarāḥ paścāddhātavyāḥ pṛthivīkṣitā || 39 ||
[Analyze grammar]

padātikuñjarāśvanāṃ dharmmakāryyaṃ prayatnataḥ |
śūrāḥ pramukhato deyāḥ skandhamātrapradarśanaṃ || 40 ||
[Analyze grammar]

karttavyaṃ bhīrusaṅghena śatruvidrāvakārakaṃ |
dārayanti purastāttu na deyā bhīravaḥ puraḥ || 41 ||
[Analyze grammar]

protsāhayantyeva raṇe bhīrūn śūgaḥ purasthitāḥ |
prāṃśavaḥ śukanāśāśca ye cājihmekṣaṇā2 narāḥ || 42 ||
[Analyze grammar]

saṃhatabhrayugāścaiva krodhanāḥ kalahapriyāḥ |
nityahṛṣṭāḥ prahṛṣṭāśca śūrā jñeyāśya kāminaḥ || 43 ||
[Analyze grammar]

saṃhatānāṃ hatānaṃ ca raṇāpanayanakriyā || 3 ||
[Analyze grammar]

praptiyuddhaṃ gajānāñca toyadānādikaśca yat || 44 ||
[Analyze grammar]

āyudhānayanaṃ caiva pattikarmmaṃ vidhīyate |
ripūṇāṃ bhettukāmānāṃ svasainyasya tu rakṣaṇaṃ || 45 ||
[Analyze grammar]

bhedanaṃ saṃhatānāñca carmiṇāṃ karmma kīrttiṃtaṃ |
vimukhīkaraṇaṃ yuddhe dhanvināṃ ca tathocyate || 46 ||
[Analyze grammar]

dūrāpasaraṇaṃ yānaṃ suhatasya tathocyate |
trāsanaṃ ripusainyānāṃ rathakarmma tathocyate || 47 ||
[Analyze grammar]

bhedanaṃ saṃhatānāñaca bhedānāmapi saṃhatiḥ |
prākāratoraṇāṭṭāladrumabhaṅgaśca sadgaje || 48 ||
[Analyze grammar]

pattibhūrviṣamā jñeyā rathāśvasya tathā sabhā |
sakarddamā ca nāgānāṃ yuddhabhūmirudāhṛtā || 49 ||
[Analyze grammar]

evaṃ viracitavyūhaḥ kṛtapṛṣṭhadivākaraḥ |
tathānulopaśukrārkidikpālamṛdumārutāḥ || 50 ||
[Analyze grammar]

yodhānuttejayetsarvvānnāmagotrāvadānataḥ |
bhogaprāptyā ca vijaye svargaprāptyā mṛtasya ca || 51 ||
[Analyze grammar]

jitvārīn bhogasamprāptiḥ mṛtasya ca parā gatiḥ |
niṣkṛtiḥ svāmipiṇḍasya nāsti yuddhasamā gatiḥ || 52 ||
[Analyze grammar]

śūrāṇāṃ raktamāyāti tena pāpantyajanti te |
ghātādiduḥkhasahanaṃ raṇe tat paramantapaḥ || 53 ||
[Analyze grammar]

varāpsaraḥ sahasrāṇi yānti śūraṃ raṇe mṛtaṃ |
svāmī sukṛtamādatte bhagnānāṃ vinivarttināṃ || 54 ||
[Analyze grammar]

brahmahatyāphalaṃ teṣāṃ tathā proktaṃ pade pade |
tyaktvā sahāyān yo gaccheddevāstasya vinaṣṭaye || 55 ||
[Analyze grammar]

aśvamedhaphalaṃ proktaṃ śūrāṇāmanivarttināṃ |
dharmmaniṣṭhe jayo rājñi yoddhavyāśca samāḥ samaiḥ || 56 ||
[Analyze grammar]

gajādyaiśca gajādyāśca na hantavyāḥ palāyinaḥ |
na prekṣakāḥ praviṣṭāśca aśastrāḥ patitādayaḥ || 57 ||
[Analyze grammar]

śānte nidrābhibhūte ca arddhottīrṇe nadīvane |
durddine kūṭayuddhāni śatrunāśārthamācaret || 58 ||
[Analyze grammar]

bāhū pragṛhya vikrośedbhagnā bhagnāḥ pare iti |
prāptaṃ mitraṃ balaṃ bhūri nāyako'tra nipātitaḥ || 59 ||
[Analyze grammar]

senānīrnihataścāyaṃ bhūpatiścāpi viplutaḥ |
vidrutānāntu yodhānāṃ sukhaṃ dhāto vidhīyate || 60 ||
[Analyze grammar]

dhūpaśca deyā dharmmajña tathā ca paramohanāḥ |
patākāścaiva sambhāro vāditrāṇāṃ bhayāvahaḥ || 61 ||
[Analyze grammar]

samprāpya vijayaṃ yuddhe devānviprāṃśca saṃyajet |
ratnāni rājagāmīni amātyena kṛte raṇe || 62 ||
[Analyze grammar]

tasya striyo na kasyāpi rakṣyāstāśca parasya ca |
śatruṃ prāpya raṇe muktaṃ putravat paripālayet || 63 ||
[Analyze grammar]

punastena na yoddhavyaṃ deśācārādi pālayet |
tataśca svapuraṃ prāpya dhruve bhe praviśed gṛhaṃ || 64 ||
[Analyze grammar]

devādipūjanaṃ kuryyādrakṣedyodhakuṭumbakaṃ |
saṃvibhāgaṃ parāvāptaiḥ kuryyād bhṛtyajanasya ca || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 236

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: