Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 223

[English text for this chapter is available]

puṣkara uvāca |
grāmasyādhipati kuryyāddaśagrāmādhipaṃ nṛpaḥ |
śatagrāmādhipañcānyaṃ tathaiva viṣayesvaraṃ || 1 ||
[Analyze grammar]

teṣāṃ bhogavibhāgaśca bhavet karmmānurūpataḥ |
nityameva tathā kāryyaṃ tetaṣāñcāraiḥ parīkṣaṇaṃ || 2 ||
[Analyze grammar]

grāme doṣān samutpannān grāmeśaḥ praśamaṃ nayet |
aśakto daśapālasya sa tu gatvā nivedayet || 3 ||
[Analyze grammar]

śrutvāpi daśapālo'pi tatra yuktimupācaret |
vittādyāpnoti rājā vai viṣyāttu surakṣaitāt || 4 ||
[Analyze grammar]

dhanavāndharmmamāpnoti dhanavān kāmamaśnute |
ucchidyante vinā hyarthai1 kriyā grīṣme saridyathā || 5 ||
[Analyze grammar]

viśeṣo nāsti lokeṣu patitasyādhanasya ca |
patitānna tu gṛhṇanti daridro na prayacchati || 6 ||
[Analyze grammar]

dhanahīnasya bhāryyāpi naikā syādupavarttitī || 2 ||
[Analyze grammar]

rāṣṭrapīḍākaro rājā narake vasate ciraṃ || 7 ||
[Analyze grammar]

nityaṃ rājñā tathā bāvyaṃ garbhiṇī sahadharmiṇī |
yathā svaṃ sukhamutsṛjya garbhasya sukhamāvahet3 || 8 ||
[Analyze grammar]

kiṃ yajñaistapasā tasya prajā yasya na rakṣitāḥ |
surakṣitāḥ pracajā yasya svargastasya gṛhopamaḥ || 9 ||
[Analyze grammar]

arakṣitāḥ prjā yasya narakaṃ tasya mandiraṃ |
rājā ṣaḍ bāgamādatte sukṛtād duṣkṛtādapi || 10 ||
[Analyze grammar]

dharmmāgamo rakṣaṇācca pāpāpnotyarakṣaṇāt |
subhagā viṭabhīteva rājavallabhataskaraiḥ || 11 ||
[Analyze grammar]

bhakṣyamāṇāḥ prajā rakṣyāḥ kāyasthaiśca viśeṣataḥ |
rakṣatā tad bhayebhyastu rājño bhavati sā prajā4 || 12 ||
[Analyze grammar]

arakṣitā sā bhavati teṣāmeveha bhojanaṃ |
duṣṭasammarddanaṃ kuryyācchāstroktaṃ karamādadet5 || 13 ||
[Analyze grammar]

koṣe prveśayedarddhaṃ nityañcārddhaṃ dvije dadet || 6 ||
[Analyze grammar]

nidhiṃdvijāttamaḥ prāpya gṛhṇīyātsakalaṃ tathā || 14 ||
[Analyze grammar]

caturthamaṣṭamaṃ bhāgaṃ tathā ṣoḍaśamaṃ dvijaḥ |
varṇakameṇa dadyācca nidhiṃ pātre tu dharmmataḥ || 15 ||
[Analyze grammar]

anṛtantu vadan daṇḍyaḥ7 suvittasyāṃśamaṣṭamaṃ |
praṇaṣṭasvāmikamṛk thaṃ rājā tryavdaṃ nidhāpayet || 16 ||
[Analyze grammar]

arvāk tryabdāddharet svāmī pareṇa nṛpatirharet |
mamedamitiyā brūyāt so'rthayukto yathāvidhi || 17 ||
[Analyze grammar]

sampādya rūpasaṅkhyādon svāmī tad dravyamarhati |
bāladāyādikamṛkthaṃ8 tāvadrājānupālapet || 18 ||
[Analyze grammar]

yāvatsyātsa samāvṛtto yāvadvātītaśaiśavaḥ |
bālaputrāsu caivaṃ syādrakṣaṇaṃ niṣkulāsu ca || 19 ||
[Analyze grammar]

pativratāsu ca strīṣu vidhabāsvaturāsu ca |
jīvantīnāntu tāsāṃ ye saṃhareyuḥ svavāndhavāḥ || 20 ||
[Analyze grammar]

tāñ chiṣyāccauradaṇḍena dhārmmikaḥ kṛthivīpatiḥ |
sāmānyato hṛtañcauraistadvai dadyāt svayaṃ nṛpaḥ || 21 ||
[Analyze grammar]

caurarakṣādhikāribyo rājāpi hṛtamāpnuyāt |
ahṛte yo hṛtaṃ brūyānniḥ sāryo daṇḍya eva saḥ || 22 ||
[Analyze grammar]

na tadrājñā pradātavyaṃ gṛhe yad gṛhagairhṛtaṃ |
srāṣṭrapaṇyādādadyādrājā viṃśatimaṃ dvija || 23 ||
[Analyze grammar]

śulkāṃśaṃ paradeśācca kṣayavyayaprakāśakaṃ |
jñātvā saṅkalpayecchulkaṃ lābhaṃ vaṇigyathāpnuyāt || 24 ||
[Analyze grammar]

viṃśāṃśaṃ lābhamādadyāddaṇḍanīyastato'nyayā |
strīṇāṃ pravrajitānāñca taraśulkaṃ vivarjayet || 25 ||
[Analyze grammar]

tareṣu dāsadoṣeṇa naṣṭaṃ dāsāstu dāpayet |
śūkadhānyeṣu ṣaḍ bhāgaṃ śimbidhānye tathāṣṭamaṃ || 26 ||
[Analyze grammar]

rājā vanyārthamādadyāddeśakālānurūpakaṃ |
pañcaṣaṅbhāgamādadyād rājā paśuhiraṇyayoḥ || 27 ||
[Analyze grammar]

gandhauṣadhirasānāñca bhāṇḍānāṃ sarvasyāsmamayasya ca |
patraśākatṛṇānāñca vaṃśavaiṇavacarmmaṇaṃ || 28 ||
[Analyze grammar]

vaidalānāñca bhāṇḍānāṃ sarvasyāśmamayasya ca |
ṣaḍ bhāgameva cādadyānmadhumāṃsasya sarṣipaḥ || 29 ||
[Analyze grammar]

mriyannapi na cādadyād brāhmaṇebhyastathā karaṃ |
yasya rājñastu viṣaye śrotriyaḥ sīdati kṣudhā || 30 ||
[Analyze grammar]

tasya sīdati tadrāṣṭraṃ vyādhidurbhikṣatastaraiḥ |
śrutaṃ vṛttantu vijñāya vṛttiṃ tasya prakalpayet || 31 ||
[Analyze grammar]

kṣecca sarvatastvenaṃ pitā putramivaurasaṃ |
saṃrakṣyamāṇo rājñā yaḥ kurute dharmamanvahaṃ || 32 ||
[Analyze grammar]

tenāyurvarddhate rājño draviṇaṃ rāṣṭrameva ca |
karmma kuryurnnarendrasya māsenaikañca śilpinaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 223

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: