Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 222

[English text for this chapter is available]

puṣkara uvāca |
durgasampattimākhyāsye durgadeśe vasennṛpaḥ |
vaiśyaśūdrajanaprāyo'hyanāhāryyastathāparaiḥ || 1 ||
[Analyze grammar]

kiñcid brāhmaṇasaṃyukto bahukarmmakarastathā |
adevamātṛko bhaktajalo deśaḥ praśasyane || 2 ||
[Analyze grammar]

parairapīḍītaḥ puṣpaphaladhānyasamanvitaḥ || 1 ||
[Analyze grammar]

agamyaḥ paracakrāṇāṃ vyālataskaravarjitaḥ || 3 ||
[Analyze grammar]

ṣaṇṇāmekatamaṃ durgaṃ tacca kṛtvā vased balī |
dhanurduṃrgaṃ mahīdurgaṃ naradurgaṃ tathaiva ca || 4 ||
[Analyze grammar]

vārkṣañcaivāmbudurgañca giridurgañca bhārgava |
sarvottamaṃ śailadurgamabhedyaṃ cānyabhedanaṃ || 5 ||
[Analyze grammar]

pūrantatra ca haṭṭādyadevatāyatanādikaṃ |
anuyantrāyudhopetaṃ sodakaṃ durgamuttamaṃ || 6 ||
[Analyze grammar]

rājarakṣāṃ pravakṣyāmi rakṣyo bhūpo viṣāditaḥ |
pañcāṅgastu śirīṣaḥ syānmūtrapiṣṭo vipārddanaḥ || 7 ||
[Analyze grammar]

śatāvarī chinnaruhā viṣaghnī taṇḍulīyakaṃ |
koṣātakī ca kalhārī brāhmī citrapaṭolikā || 8 ||
[Analyze grammar]

maṇḍūkaparṇī vārāhī dhātryānandakameva ca |
unmādinī somarājī viṣaghnaṃ ratnameva ca || 9 ||
[Analyze grammar]

vāstulakṣaṇasaṃyukte vasan durge surānyajet |
prajāśca pālayed duṣṭāñjayeddānāni dāpayet || 10 ||
[Analyze grammar]

devadravyādiharaṇāt kalpantu narake vaset |
devālayāni kurvīta devapūjārato nṛpaḥ || 11 ||
[Analyze grammar]

surālayāḥ pālanīyāḥ sthāpanīyāśca devatāḥ |
mṛṇmayāddārujaṃ puṇyaṃ dārujādiṣṭakāmayaṃ || 12 ||
[Analyze grammar]

aiṣṭakācchailajaṃ puṇyaṃ śailajāt svarṇaratnajaṃ |
krīḍan suragṛhaṃ kurvan bhuktimuktimavāpnuyāt || 13 ||
[Analyze grammar]

citrkṛd gītavādyādiprekṣaṇīyādidānakṛt |
tailājyamadhudugdhādyaiḥ snāpya devaṃ divaṃ vrajet || 14 ||
[Analyze grammar]

pūjayet pālayedviprān dvijasvanna harennṛpaḥ |
suvarṇamekaṃ gāmekāṃ bhūmerapyekamaṅgulaṃ || 15 ||
[Analyze grammar]

harannarakamāpnoti yāvadāhūtasamplavaṃ |
durācāranna dviṣecca sarvapāpeṣvapi sthitaṃ || 16 ||
[Analyze grammar]

naivāsti brāhmaṇabadhāt pāpaṃ gurutaraṃ kvacit |
adaivaṃ daivataṃ kuryyuḥ kuryyurddaivamadaivataṃ || 17 ||
[Analyze grammar]

brāhmaṇā hi mahābhāgāstānnamasyetsadaiva tu || 2 ||
[Analyze grammar]

brāhṇaṇī rudatī hanti kulaṃ rājyaṃ prjāstathā || 18 ||
[Analyze grammar]

sādhvīstrīṇāṃ pālanañca rājā kuryyācca dhārmikaḥ |
striyā prahṛṣṭayā bhāvyaṃ gṛhakāryaikadakṣayā || 19 ||
[Analyze grammar]

susaṃmkṛtopaskarayā vyaye cāmuktahastayā |
yasmai dadyātpitā tvenāṃ śuśraṣettaṃ pati sadā || 20 ||
[Analyze grammar]

mṛte bharttari svaryyāyāt brahmacarye sthitāṅganā |
paraveśmarucirnna syānna syāt kalahaśālinī || 21 ||
[Analyze grammar]

maṇḍanaṃ varjayennārī tathā proṣitabhartṛkā |
devatārādhanaparā tiṣṭhedbharttṛhite ratā || 22 ||
[Analyze grammar]

dhārayenmaṅgalārthāya kiñcidābharaṇantathā |
bhartrāgni yā viśennārī sāpi svargamavāpnuyāt || 23 ||
[Analyze grammar]

śriyaḥ sampūjanaṅkāryyaṃ gṛhasammārjanādikaṃ |
dvādaśyāṃkāttike viṣṇuṃ gāṃ savatsāṃ dadettathā || 24 ||
[Analyze grammar]

sāvitryā rakṣito bharttā satyācārabratena ca || 3 ||
[Analyze grammar]

saptamyāṃ mārgaśīrṣe tu site'bhyarcya divākaraṃ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 222

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: