Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 196

[English text for this chapter is available]

nakṣatravratāni |
agniruvāca |
nakṣatravratakaṃ vakṣye bhe hariḥ pūjito'rthadaḥ |
nakṣatrapuruṣaṃ cādau caitramāse hariṃ yajet || 1 ||
[Analyze grammar]

mūle pādau yajejjaṅghe rohiṇīsvarcayeddhariṃ |
jānunī cāśvinīyoge āṣāḍhāsūrusañjñake || 2 ||
[Analyze grammar]

meḍhraṃ pūrvottarāsveva kaṭiṃ vai kṛttikāsu ca |
pārśve bhādrapadābhyāntu kukṣiṃ vai revatīṣu ca || 3 ||
[Analyze grammar]

stanau caivānurādhāsu dhaniṣṭhāsu ca pṛṣṭhakaṃ |
bhujau pūjyau viśākhāsu punarvasvaṅgulīryajet || 4 ||
[Analyze grammar]

aśleṣāsu nakhān pūjya kaṇṭhaṃ jyeṣṭhāsu pūjayet |
śrotre viṣṇośca śravaṇe mukhaṃ puṣye hareryajet || 5 ||
[Analyze grammar]

yajetsvātiṣu dantāgramāsyaṃ vāruṇato'rcayet |
maghāsu nasāṃ nayane mṛgaśīrṣe lalāṭakaṃ || 6 ||
[Analyze grammar]

citrāsu cārdrāsu kacānabdānte svarṇakaṃ hariṃ |
guḍapūrṇe ghaṭe'bhyarcya śayyāgorthādi dakṣiṇā || 7 ||
[Analyze grammar]

nakṣatrapuruṣo viṣṇuḥ pūjanīyaḥ śivātmakaḥ |
śāmbhavāyanīyavratakṛnmāsabhe pūjayeddhariṃ || 8 ||
[Analyze grammar]

kārttike kṛttikāyāṃ ca mṛgaśīrṣe mṛgāsyake |
nāmabhiḥ keśavādyaistu acyutāya namo'pi vā || 9 ||
[Analyze grammar]

kārttike kṛttikābhe'hni māsanakṣatragaṃ hariṃ |
śāmbhavāyanīyavratakaṃ kariṣye bhuktimuktidaṃ || 10 ||
[Analyze grammar]

keśavādi mahāmūrtimacyutaṃ sarvadāyakaṃ |
āvāhayāmyahandevamāyurārogyavṛddhidaṃ || 11 ||
[Analyze grammar]

kārttikādau sakāsāramannaṃ māsacatuṣṭayaṃ |
phālgunādau ca kuśaramāṣāḍhādau ca pāyasaṃ || 12 ||
[Analyze grammar]

devāya brāhmaṇebhyaśca naktannaivedyamāśayet |
pañcagavyajalesnātastasyaiva prāśanācchuciḥ || 13 ||
[Analyze grammar]

arvāgvisarjanāddravyaṃ naivedyaṃ sarvamucyate |
visarjite jagannāthe nirmālyanbhavati kṣaṇāt || 14 ||
[Analyze grammar]

namo namaste'cyuta me kṣayostu pāpasya vṛddhiṃ samupaitu puṇyaṃ |
aiśvaryavittādi sadākṣayaṃ me kṣayañca mā santatirabhyapaitu || 15 ||
[Analyze grammar]

yathācyutastvamparataḥ parastātsa brahmabhūtaḥ parataḥ parātman |
tathācyutaṃ tvaṃ kuru vāñchitaṃ me mayā kṛtampāpaharāprameya || 16 ||
[Analyze grammar]

acyutānanda govinda prasīda yadabhīpsitaṃ |
akṣayaṃ māmameyātman kuruṣva puruṣottama || 17 ||
[Analyze grammar]

sapta varṣāṇi sampūjya bhuktimuktimavāpunuyāt |
anantavratamākhyāsye nakṣatravratakerthadaṃ || 18 ||
[Analyze grammar]

mārgaśīrṣe mṛgaśire gomūtrāśo yajeddhariṃ |
anantaṃ sarvakāmānāmananto bhagavān phalaṃ || 19 ||
[Analyze grammar]

dadātyanantañca punastadevānyatra janmani |
anantapuṇyopacayaṅkarotyetanmahāvrataṃ || 20 ||
[Analyze grammar]

yathābhilaṣitaprāptiṃ karotyakṣayameva ca |
pādādi pūjya nakte tu bhuñjīyāttailavarjitaṃ || 21 ||
[Analyze grammar]

ghṛtenānantamuddiśya homo māsacatuṣṭayaṃ |
caitrādau śālinā homaḥ payasā śrāvaṇādiṣu || 22 ||
[Analyze grammar]

māndhātābhūdyuvanāśvādanantavratakātsutaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 196

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: