Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 189

[English text for this chapter is available]

agniruvāca |
śravaṇādvādaśīṃ vakṣye māsi bhādrapade site |
śravaṇena yutā śreṣṭhā mahatī sā hyupoṣitā || 1 ||
[Analyze grammar]

saṅgame saritāṃ snānācchravaṇadvādaśophalaṃ |
budhaśravaṇasaṃyuktā dānādau sumahāphalā || 2 ||
[Analyze grammar]

niṣiddhamapi kartavyantrayodaśyāntu pāraṇaṃ |
dvādṛśyāñca nirāhāro vāmanaṃ pūjayāmyahaṃ || 3 ||
[Analyze grammar]

udakumbhe svarṇamayantrayodaśyāntu pāraṇaṃ |
āvāhayāmyahaṃ viṣṇuṃ vāmanaṃ śaṅkhacakriṇaṃ || 4 ||
[Analyze grammar]

sitavastrayugacchanne ghaṭe sacchatrapāduke |
snāpayāmi jalaiḥ śuddhairviṣṇuṃ pañcāmṛtādibhiḥ || 5 ||
[Analyze grammar]

chatradaṇḍadharaṃ viṣṇuṃ vāmanāya namo namaḥ |
arghyaṃ dadāmi deveśa arghyārhādyaiḥ sadārcitaḥ || 6 ||
[Analyze grammar]

bhuktimuktiprajākīrtisarvaiśvaryayutaṃ kuru |
vāmanāya namo gandhaṃ homo'nenāṣṭakaṃ śataṃ || 7 ||
[Analyze grammar]

| |
oṃ namo vāsudevāya śiraḥ sampūjayeddhareḥ |
śrīdharāya mukhaṃ tadvatkaṇṭhe kṛṣṇāya vai namaḥ || 8 ||
[Analyze grammar]

namaḥ śrīpataye vakṣo bhujo sarvāstradhāriṇe |
vyāpakāya namo nābhiṃ vāmanāya namaḥ kaṭiṃ || 9 ||
[Analyze grammar]

trailokyajayakāyeti meḍhraṃ jaṅghe yajeddhareḥ |
sarvādhipataye pādau viṣṇoḥ sarvātmane namaḥ || 10 ||
[Analyze grammar]

ghṛtapakvañca naivedyandadyāddadhyodanairghaṭān |
rātrau ca jāgaraṃ kṛtvā prātaḥ snātvā ca saṅgame || 11 ||
[Analyze grammar]

gandhapuṣpādibhiḥ pūjya vadetpuṣpāñjalistvidaṃ |
namo namaste govinda budhaśravaṇasañjñita || 12 ||
[Analyze grammar]

aghaughasaṅkṣayaṃ kṛtvā sarvasaukhyaprado bhava |
prīyatāndeva deveśa mama nityañjanārdana || 13 ||
[Analyze grammar]

vāmano buddhido dātā dravyastho vāmanaḥ svayaṃ |
vāmanaḥ pratigṛhṇāti vāmano me dadāti ca || 14 ||
[Analyze grammar]

dravyastho vāmano nityaṃ vāmanāya namo namaḥ |
pradattadakṣiṇo viprān sambhojyānnaṃ svayañcaret || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 189

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: