Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 188

[English text for this chapter is available]

agniruvāca |
dvādaśīvratakaṃ vakṣye bhuktimuktipradāyakaṃ |
ekabhaktena bhaktena tathaivāyācitena ca || 1 ||
[Analyze grammar]

upavāsena bhaikṣyeṇa caivaṃ dvādaśikavratī |
caitre māsi site pakṣe dvādaśyāṃ madanaṃ hariṃ || 2 ||
[Analyze grammar]

pūjayedbhuktimuktyarthī madanadvādaśaīvratī |
māghaśukle tu dvādaśyāṃ bhīmadvādaśikavratī || 3 ||
[Analyze grammar]

namo nārāyaṇāyeti yajedviṣṇuṃ sa sarvabhāk |
phālgune ca site pakṣe govindadvādaśīvratī || 4 ||
[Analyze grammar]

viśokadvādaśīkārī yajedāśvayuje hariṃ |
lavaṇaṃ mārgaśīrṣe tu kṛṣṇamabhyarcya yo naraḥ || 5 ||
[Analyze grammar]

dadāti śukladvādaśyāṃ sa sarvarasadāyakaḥ |
govatsaṃ pūjayedbhādre govatsadvādaśīvratī || 6 ||
[Analyze grammar]

mādhyāntu samatītāyāṃ śravaṇena tu saṃyutā |
dvādaśī yā bhavetkṛṣṇā proktā sā tiladvādaśī || 7 ||
[Analyze grammar]

tilaiḥ snānantilairhomo naivedyantilamodakaṃ |
dīpaśca tilatailena tathā deyaṃ tilodakaṃ || 8 ||
[Analyze grammar]

tilāśca deyā viprebhyaḥ phalaṃ homopavāsataḥ |
oṃ namo bhagavate'tho vāsudevāya vai yajet || 9 ||
[Analyze grammar]

sukalaḥ svargamāpnoti ṣaṭtiladvādaśīvratī |
manorathadvādaśīkṛtphālgune tu site'rcayet || 10 ||
[Analyze grammar]

nāmadvādaśīvratakṛtkeśavādyaiśca nāmabhiḥ |
varṣaṃ yajeddhariṃ svargī na bhavennārakī naraḥ || 11 ||
[Analyze grammar]

phālgunasya site'bhyarcya sumatidvādaśīvratī |
māsi bhādrapade śukte anantadvādaśīvratī || 12 ||
[Analyze grammar]

aśleṣarkṣe tu mūle vā māghe kṛṣṇāya vai namaḥ |
yajettilāṃśca juhuyāttiladvādaśīkṛnnaraḥ || 13 ||
[Analyze grammar]

sugatidvādaśīkārī phālgune tu site yajet |
jaya kṛṣṇa namastubhyaṃ varṣaṃ syādbhuktimuktigaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 188

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: