Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 171

[English text for this chapter is available]

prāyaścittāni |
puṣkara uvāca |
prāyaścittaṃ rahasyādi vakṣye śuddhikaraṃ para |
pauruṣeṇa tu sūktena māsaṃ japyādināghahā || 1 ||
[Analyze grammar]

mucyate pātakaiḥ sarvairjaptvā triraghamarṣaṇaṃ |
vedajapyādvāyuyamādgāyatryā vratato'dyahā || 2 ||
[Analyze grammar]

muṇḍanaṃ sarvakṛcchreṣu snānaṃ homo hareryajiḥ |
utthitastu divā tiṣṭhedupaviṣṭastathā niśi || 3 ||
[Analyze grammar]

etadvīrāsanaṃ proktaṃ kṛcchrakṛttena pāpahā |
aṣṭabhiḥ pratyahaṃ grāsairyaticāndrāyaṇaṃ smṛtaṃ || 4 ||
[Analyze grammar]

prātaścaturbhiḥ sāyañca śiśucāndrāyaṇaṃ smṛtaṃ |
yathākathañcitpiṇḍānāṃ catvāriṃśacchatadvayaṃ || 5 ||
[Analyze grammar]

māsena bhakṣayedetatsuracāndrāyaṇaṃ caret |
tryahamuṣṇaṃ pivedāpastyahamuṣṇaṃ payaḥ pibet || 6 ||
[Analyze grammar]

tryāhamuṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavettryahaṃ |
taptakṛcchramidaṃ proktaṃ śītaiḥ śītaṃ prakīrtitaṃ || 7 ||
[Analyze grammar]

kṛcchrātikṛcchraṃ payasā divasānekaviṃśatiṃ |
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakaṃ || 8 ||
[Analyze grammar]

ekarātropavāsaścakṛcchraṃ śāntapanaṃ smṛtaṃ |
etacca pratyābhyastaṃ mahāśāntapanaṃ smṛtaṃ || 9 ||
[Analyze grammar]

tryahābhyastamathaikaikamatiśāntapanaṃ smṛtaṃ |
kṛcchraṃ parākasañjñaṃ syāddvādaśāhamabhojanaṃ || 10 ||
[Analyze grammar]

ekabhaktaṃ tryahābhyastaṃ kramānnaktamayācitaṃ |
prājāpatyamupoṣyānte pādaḥ syātkṛcchrapādakaḥ || 11 ||
[Analyze grammar]

phalairmāsaṃ phalaṃ kṛcchraṃ bilvaiḥ śrīkcchra īritaḥ |
padmākṣaiḥ syādāmalakaiḥ puṣpakṛcchraṃ tu puṣpakaiḥ || 12 ||
[Analyze grammar]

patrakṛcchrantathā patraistoyakṛcchraṃ jalena tu |
mūlakṛcchrantathā mūlairdṛdhna kṣīreṇa takrataḥ || 13 ||
[Analyze grammar]

māsaṃ vāyavyakṛcchraṃ syātpāṇipūrānnabhojanāt |
tilairdvādaśarātreṇa kṛcchramāgneyamārtinut || 14 ||
[Analyze grammar]

pākṣaṃ prasṛtyā lājānāṃ brahmakūrcaṃ tathā bhavet |
upoṣitaścaturdṛśyāṃ pañcadaśyāmanantaraṃ || 15 ||
[Analyze grammar]

pañcagavyaṃ samaśnīyāddhaviṣyāśītyanantaraṃ |
māsena dvirnaraḥ kṛtvā sarvapāpaiḥ pramucyate || 16 ||
[Analyze grammar]

śrīkāmaḥ puṣṭikāmaśca svargakāmo'ghanaṣṭaye |
devatārādhanaparaḥ kṛcchrakārī sa sarvabhāk || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 171

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: