Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 170

[English text for this chapter is available]

prāyaścittāni |
puṣkara uvāca |
mahāpāpānuyuktānāṃ prāyaścittāni vacmite |
saṃvatsareṇa patati patitena sahācaran || 1 ||
[Analyze grammar]

yājanāddhyāpanādyaunānna tu yānāśanāsanāt |
yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ || 2 ||
[Analyze grammar]

sa tasyaiva vrataṃ kuryāttatsaṃsargasya śuddhaye |
patitasyodakaṃ kāryaṃ sapiṇḍairbāndhavaiḥ saha || 3 ||
[Analyze grammar]

nindite'hani sāyāhṇe jñātyṛtviggurusannidhau |
dāso ghaṭamapāṃ pūrṇaṃ paryasyetpretavatpadā || 4 ||
[Analyze grammar]

ahorātramupāsītannaśaucaṃ bāndhavaiḥ saha |
nivartayeraṃstasmāttu jyeṣṭhāṃśambhāṣaṇādike || 5 ||
[Analyze grammar]

jyeṣṭhāṃśamprāpnuyāccāsya yavīyān guṇato'dhikaḥ |
prāyaścitte tu carite pūrṇaṃ kumbhamapāṃ navaṃ || 6 ||
[Analyze grammar]

tenaiva sārdhaṃ prāśyeyuḥ snātvā puṇyajalāśaye |
evameva vidhiṃ kuryuryoṣitsu papitāsvapi || 7 ||
[Analyze grammar]

vastrānnapānandeyantu vaseyuśca gṛhāntike |
teṣāṃ dvijānāṃ sāvitrī nānūdyeta yathāvidhi || 8 ||
[Analyze grammar]

tāṃścārayitvā trīn kṛchrān yathāvidhyupanāyayet |
vikarmasthāḥ parityaktāsteṣāṃ mapyetadādiśet || 9 ||
[Analyze grammar]

japitvā trīṇi sāvitryāḥ sahastrāṇi samāhitaḥ |
māsaṅgoṣṭhe payaḥ pītvā mucyate'satpratigrahāt || 10 ||
[Analyze grammar]

brātyānāṃ yājanaṃ kṛtvā pareṣāmantyakarma ca |
abhicāramahīnānāntribhiḥ kṛcchairvyapohati || 11 ||
[Analyze grammar]

śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ |
saṃvatsaṃ yatāhārastatpāpamapasedhati || 12 ||
[Analyze grammar]

śvaśṛgālakharairdaṣṭo grāmyaiḥ kravyādbhireva ca |
naroṣṭrāśvairvarāhaiśca prāṇāyāmena śuddhyati || 13 ||
[Analyze grammar]

snātakavratalope ca karmatyāge hyabhojanaṃ |
huṅkāraṃ brāhmaṇasyoktvā tvaṅkarañca garīyasaḥ || 14 ||
[Analyze grammar]

snātvānaśnannahaḥśeṣamabhivādya prasādayet |
avagūrya carekṣacchramatikṛcchrannipātane || 15 ||
[Analyze grammar]

kṛcchrātikṛcchraṃ kurvīta viprasyotpādya śoṇitaṃ |
cāṇḍālādiravijñāto yasya tiṣṭheta veśmani || 16 ||
[Analyze grammar]

samyagjñātastu kālena tasya kurvīta śodhanaṃ |
cāndrāyaṇaṃ parākaṃ vā dvijānāntu viśodhanaṃ || 17 ||
[Analyze grammar]

prājāpatyantu śūdrāṇāṃ śeṣantadanusārataḥ |
guṃḍaṅkusumbhaṃ lavaṇaṃ tathā dhānyāni yāni ca || 18 ||
[Analyze grammar]

kṛtvā gṛhe tato dvāri teṣāndadyāddhutāśanaṃ |
mṛṇamayānāntu bhāṇḍānāṃ tyāga eva vidhīyate || 19 ||
[Analyze grammar]

dravyāṇāṃ pariśeṣāṇāṃ dravyaśuddhirvidhīyate |
kūpaikapānasaktā ye sparśātsaṅkalpadūṣitāḥ || 20 ||
[Analyze grammar]

śuddhyeyurupavāsena pañcagavyena vāpyatha |
yastu saṃspṛśya caṇḍālamaśnīyācca svakāmataḥ || 21 ||
[Analyze grammar]

dvijaścāndrāyaṇaṃ kuryāttaptakṛcchramathāpi vā |
bhāṇḍasaṅkalasaṅkīrṇaścāṇḍālādijugupsitaiḥ || 22 ||
[Analyze grammar]

bhuktvāpītvā tathā teṣāṃ ṣaḍrātreṇa viśuddhyati |
antyānāṃ bhuktaśeṣantu bhakṣayitvā dvijātayaḥ || 23 ||
[Analyze grammar]

vrataṃ cāndrāyaṇaṃ kuryustrirātraṃ śūdra eva tu |
caṇḍālakūpabhāṇḍeṣu ajñānātpivate jalaṃ || 24 ||
[Analyze grammar]

dvijaḥ śāntapanaṃ kuryācchūdraścopavaseddinaṃ |
caṇḍālena tu saṃspṛṣṭo yastvapaḥ pivate dvijaḥ || 25 ||
[Analyze grammar]

trirātrantena kartavyaṃ śūdraścopavaseddinaṃ |
ucchiṣṭena yadi spṛṣṭaḥ śunā śūdreṇa vā dvijaḥ || 26 ||
[Analyze grammar]

upoṣya rajanīmekāṃ pañcagavyena śuddhyati |
vaiśyena kṣatriyeṇaiva snānaṃ naktaṃ samācaret || 27 ||
[Analyze grammar]

adhvānaṃ prasthito vipraḥ kāntāre yadyanūdake |
pakvānnena gṛhītena mūtroccāraṅkaroti vai || 28 ||
[Analyze grammar]

anidhāyaiva taddravyaṃ aṅge kṛtvā tu saṃsthitaṃ |
śaucaṃ kṛtvānnamabhyukṣya arkasyāgneyaśca darśayet || 29 ||
[Analyze grammar]

mlecchairgatānāṃ caurairvā kāntāre vā pravāsināṃ |
bhakṣyābhakṣyaviśuddhyarthaṃ teṣāṃ vakṣyāmi niṣkṛtiṃ || 30 ||
[Analyze grammar]

punaḥ prāpya svadeśañca varṇānāmanupūrvaśaḥ |
kṛcchrasyānte brāhmaṇastu punaḥ saṃskāramarhati || 31 ||
[Analyze grammar]

pādonānte kṣatriyaśca ardhānte vaiśya eva ca |
pādaṃ kṛtvā tathā śūdro dānaṃ datvā viśuddhyati || 32 ||
[Analyze grammar]

udakyā tu savarṇā yā spṛṣṭā cetsyādudakyayā |
tasminnevāhani snātā śuddhimāpnotyasaṃśayaṃ || 33 ||
[Analyze grammar]

rajasvalā tu nāśnīyātsaṃspṛṣṭā hīnavarṇayā |
yāvanna śuddhimāpnoti śuddhasnānena śuddhyati || 34 ||
[Analyze grammar]

mūtraṃ kṛtvā vrajanvartma smṛtibhraṃśājjalaṃ pivet |
ahorātroṣito bhūtvā pañcagavyena śuddhyati || 35 ||
[Analyze grammar]

mūtroccāraṃ dvijaḥ kṛtvā akṛtvā śaucamātmanaḥ |
mohādbhuktvā trirātrantu yavān pītvā viśuddhyati || 36 ||
[Analyze grammar]

ye pratyavasitā viprāḥ pravrajyādibalāttathā |
anāśakanivṛtāśca teṣāṃ śuddhiḥ pracakṣyate || 37 ||
[Analyze grammar]

cārayettrīṇi kṛcchrāṇi cāndrāyaṇamathāpi vā |
jātakarmādisaṃskāraiḥ saṃskuryāttaṃ tathā punaḥ || 38 ||
[Analyze grammar]

upānahamamedhyaṃ ca yasya saṃspṛśate mukhaṃ |
mṛttikāgomayau tatra pañcagavyañca śodhanaṃ || 39 ||
[Analyze grammar]

vāpanaṃ vikrayañcaiva nīlavastrādidhāraṇaṃ |
tapanīyaṃ hi viprasya tribhiḥ kṛchrairviśuddhyati || 40 ||
[Analyze grammar]

antyajātiśvapākena saṃspṛṣṭā strī rajasvalā |
caturthe'hani śuddhā sā trirātraṃ tatra ācaret || 41 ||
[Analyze grammar]

cāṇḍālaśvapacau spṛṣṭvā tathā pūyañca sūtikāṃ |
śavaṃ tatsparśinaṃ spṛṣṭvā sadyaḥ snānena śuddhyati || 42 ||
[Analyze grammar]

nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśuddhyati |
rathyārkaddamatoyena adhīnābhermṛdodakaiḥ || 43 ||
[Analyze grammar]

vānto viviktaḥ snātvā tu ghṛtaṃ prāśya viśuddhyati |
snānātkṣurakarmakartā kṛcchrakṛdgrahaṇe'nnabhuk || 44 ||
[Analyze grammar]

apāṅkteyāśī gavyāśī śunā daṣṭastathā śuciḥ |
kṛmidaṣṭaścātmaghātī kṛcchrājjapyācca homataḥ || 45 ||
[Analyze grammar]

homādyaiścānutāpena pūyante pāpino'khilāḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 170

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: