Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 165

[English text for this chapter is available]

nānādharmāḥ |
agniruvāca |
dhyeya ātmā sthito yo'sau hṛdaye dīpavatprabhuḥ |
ananyaviṣayaṃ kṛtvā mano buddhismṛtīndriyaṃ || 1 ||
[Analyze grammar]

śrāddhantu dhyāyine deyaṃ gavyaṃ dadhi ghṛtaṃ payaḥ |
priyaṅgavo masūrāśca vārtākuḥ kodravo na hi || 2 ||
[Analyze grammar]

saiṃhikayo yadā sūryaṃ grasate parvasandhiṣu |
hasticchāyā tu sā jñeyā śrāddhadānādike'kṣyā || 3 ||
[Analyze grammar]

pitre caiva yadā somo haṃse caiva kare sthite |
tithirvaivasvato nāma sā chāyā kuñjarasya tu || 4 ||
[Analyze grammar]

agnaukaraṇaśeṣantu na dadyādvaiśvadevike |
agnyabhāve tu viprasya haste dadyāttu dakṣiṇe || 5 ||
[Analyze grammar]

na strī duṣyati jāreṇa na vipro vedakarmaṇā |
balātkāropabhuktā cedvairihastagatāpi vā || 6 ||
[Analyze grammar]

santyajeddūṣitānnārīmṛtukāle na śuddhyati |
ya ātmatryatirekeṇa dvitīyaṃ nātra paśyati || 7 ||
[Analyze grammar]

brahmabhūtaḥ sa eveha yogī cātmarato'malaḥ |
viṣayendriyasaṃyogātkecidyogaṃ vadanti vai || 8 ||
[Analyze grammar]

adharmo dharmabuddhyā tu gṛhītastairapaṇḍitaiḥ |
ātmano manasaścaiva saṃyogañca tathā pare || 9 ||
[Analyze grammar]

vṛttihīnaṃ manaḥ kṛtvā kṣetrajñaṃ paramātmani |
ekīkṛtya vimucyeta bandhādyogo'yamuttamaḥ || 10 ||
[Analyze grammar]

kuṭumbaiḥ pañcabhiryāmaḥ ṣaṣṭhastatra mahattaraḥ |
devāsuramanuṣyairvā sa jetuṃ naiva śakyate || 11 ||
[Analyze grammar]

bahirmukhāni sarvāṇi kṛtvā cābhimukhāni vai |
manasyevendriyagrāmaṃ manaścātmani yojayet || 12 ||
[Analyze grammar]

sarvabhāvavinirmuktaṃ kṣetrajñaṃ brahmaṇi nyaset |
etajjñānañca dhyānañca śeṣo'nyo granthavistaraḥ || 13 ||
[Analyze grammar]

yannāsti sarvalokasya tadastīti virudhyate |
kathyamānaṃ tathānyasya hṛdaye nāvatiṣṭhate || 14 ||
[Analyze grammar]

asaṃvedyaṃ hi tadbrahma kumārī strīmukhaṃ yathā |
ayogī naiva jānāti jātyandho hi ghaṭaṃ yathā || 15 ||
[Analyze grammar]

satryasantaṃ dvijaṃ dṛṣṭvā sthānāccalati bhāskaraḥ |
eṣa me maṇḍalaṃ bhittvā paraṃ brahmādhigacchati || 16 ||
[Analyze grammar]

upavāsavratañcaiva snānantīrthaṃ phalantapaḥ |
dvijasampādanañcaiva sampannantasya tatphalaṃ || 17 ||
[Analyze grammar]

ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ parantapaḥ |
sāvitryāstu paraṃ nāsti pāvanaṃ paramaṃ smṛtaḥ || 18 ||
[Analyze grammar]

pūrvaṃ striyaḥ surairbhuktāḥ somagandharvavahnibhiḥ |
bhuñjate mānuṣāḥ paścānnaitā duṣyanti kenacit || 19 ||
[Analyze grammar]

asavarṇena yo garbhaḥ strīṇāṃ yonau niṣicyate |
aśuddhā tu bhavennārī yāvatchalyaṃ na muñcati || 20 ||
[Analyze grammar]

niḥsṛte tu tataḥ śalye rajasā śuddhyate tataḥ |
dhyānena sadṛśannāsti śodhanaṃ pāpakarmaṇāṃ || 21 ||
[Analyze grammar]

śvapākeṣvapi bhuñjāno dhyānena hi viśuddhyati |
ātmā dhyātā mano dhyānaṃ dhyeyo viṣṇuḥ phalaṃ hariḥ || 22 ||
[Analyze grammar]

akṣayāya yatiḥ śrāddhe paṅktipāvanapāvanaḥ |
ārūḍho naiṣṭhikandharmaṃ yastu pracyavate dvijaḥ || 23 ||
[Analyze grammar]

prāyaścittaṃ na paśyāmi yena śuddhyetsa ātmahā |
ye ca pravrajitāḥ patnyāṃ yā caiṣāṃ vījasantatiḥ || 24 ||
[Analyze grammar]

vidurā nāma caṇḍālā jāyante nātra saṃśayaḥ |
śatiko mriyate gṛdhraḥ śvāsau dvādaśikastathā || 25 ||
[Analyze grammar]

bhāso viṃśativarṣāṇi sūkaro daśabhistathā |
apuṣpo viphalo vṛkṣo jāyate kaṇṭakāvṛtaḥ || 26 ||
[Analyze grammar]

tato dāvāgnidagdhastu sthāṇurbhavati sānugaḥ |
tato varṣaśatānyaṣṭau dve tiṣṭhatyacetanaḥ || 27 ||
[Analyze grammar]

pūrṇe varṣasahasre tu jāyate brahmarākṣasaḥ |
plavena labhate mokṣaṃ kulasyotsādanena vā || 28 ||
[Analyze grammar]

yogameva niṣeveteta nānyaṃ mantramaghāpaham || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 165

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: