Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 149

[English text for this chapter is available]

īśvara uvāca |
homādraṇādau vijayo rājyāptirvighnanāśanaṃ |
kṛcchreṇa śuddhimutpādya prāṇāyāmaśatena ca || 1 ||
[Analyze grammar]

antarjale ca gāyatrīṃ japtvā ṣoḍaśadhācaret |
prāṇāyāmāṃśca pūrvāhṇe juhuyātpāvake haviḥ || 2 ||
[Analyze grammar]

bhaikṣyayāvakabhakṣī ca phalamūlāśano'pi vā |
kṣīraśaktughṛtāhāra ekamāhāramāśrayet || 3 ||
[Analyze grammar]

yāvatsamāptirbhavati lakṣahomasya pārvati |
dakṣiṇā lakṣahomānte gāvo vastrāṇi kāñcanaṃ || 4 ||
[Analyze grammar]

sarvotpātasamutpattau pañcabhirdaśabhirdvijaiḥ |
nāsti loke sa utpāto yo hyanena na śāmyati || 5 ||
[Analyze grammar]

maṅgalyaṃ paramaṃ nāsti yadasmādatiricyate |
koṭihomantu yo rājā kārayetpūrvavaddvijaiḥ || 6 ||
[Analyze grammar]

na tasya śatravaḥ saṅkhye jātu tiṣṭhanti karhicit |
na tasya mārako deśe vyādhirvā jāyate kvacit || 7 ||
[Analyze grammar]

ativṛṣṭiranāvṛṣṭirmūṣakāḥ śalabhāḥ śukāḥ |
rākṣasādyāśca śāmyanti sarve ca ripavo raṇe || 8 ||
[Analyze grammar]

koṭihome tu varayedbrāhmaṇānviṃśatiṃ tathā |
śatañcātha sahasraṃ vā yatheṣṭāmbhūtimāpnuyāt || 9 ||
[Analyze grammar]

koṭihomantu yaḥ kuryāddvijo bhūpo'thavā ca viṭ |
yadicchetprāpnuyāttattatsaśarīro divaṃ vrajet || 10 ||
[Analyze grammar]

gāyatryā grahamantrairvā kuṣmāṇḍījātavedasaiḥ |
aindravāruṇavāyavyayāmyāgneyaiśca vaiṣṇavaiḥ || 11 ||
[Analyze grammar]

śākteyaiśca śāmbhavaiḥ saurairmantrairhomārcanāttataḥ |
ayutenālpasiddhiḥ syāllakṣahomo'khilārtinut || 12 ||
[Analyze grammar]

sarvapīḍādinaśāya koṭihomo'khilārthadaḥ |
yavavrīhitilakṣīraghṛtakuśapramātikāḥ || 13 ||
[Analyze grammar]

paṅkajośīravilvāmradalā home prakīrtitāḥ |
aṣṭahastapramāṇena koṭihomeṣu khātakaṃ || 14 ||
[Analyze grammar]

tasmādardhapramāṇena lakṣahome vidhīyate |
homo'yutena lakṣeṇa kodyājyādyaiḥ prakīrtitaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 149

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: